विश्वास-प्रस्तुतिः
बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च ।
प्रत्यक्षं शेषशेषित्वं सा मे सिद्ध्यतु पादुका॥ 18.1
मूलम्
बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च ।
प्रत्यक्षं शेषशेषित्वं सा मे सिद्ध्यतु पादुका॥ 18.1
विश्वास-प्रस्तुतिः
तव रङ्गधुरीणपादरक्षे !
विमला मौक्तिकपद्धतिर्विभाति ।
सुहृदि त्वयि साधितापवर्गैः
समये सङ्क्रमितेव साधुकृत्या॥ 18.2
मूलम्
तव रङ्गधुरीणपादरक्षे !
विमला मौक्तिकपद्धतिर्विभाति ।
सुहृदि त्वयि साधितापवर्गैः
समये सङ्क्रमितेव साधुकृत्या॥ 18.2
विश्वास-प्रस्तुतिः
शरणागतसस्यमालिनीयं
तव मुक्तामणिरश्मिनिर्झरौघैः ।
ननु रङ्गधुरीणपादरक्षे !
जगतीं नित्यमदैवमातृकाऽभूत्॥ 18.3
मूलम्
शरणागतसस्यमालिनीयं
तव मुक्तामणिरश्मिनिर्झरौघैः ।
ननु रङ्गधुरीणपादरक्षे !
जगतीं नित्यमदैवमातृकाऽभूत्॥ 18.3
विश्वास-प्रस्तुतिः
अधिविष्णुपदं परिस्फुरन्ती
नवमुक्तामणिनिर्मलप्रकाशा ।
परिपुष्यसि मङ्गळानि पुंसां
प्रतिपच्चन्द्रकलेव पादुके ! त्वम्॥ 18.4
मूलम्
अधिविष्णुपदं परिस्फुरन्ती
नवमुक्तामणिनिर्मलप्रकाशा ।
परिपुष्यसि मङ्गळानि पुंसां
प्रतिपच्चन्द्रकलेव पादुके ! त्वम्॥ 18.4
विश्वास-प्रस्तुतिः
निहिता नवमौक्तिकावळिस्त्वाम्
अभितः काञ्चनपादुके ! मुरारेः ।
नखचन्द्रमसां पदाश्रितानां
प्रतिमाचन्द्रपरम्परेव भाति॥ 18.5
मूलम्
निहिता नवमौक्तिकावळिस्त्वाम्
अभितः काञ्चनपादुके ! मुरारेः ।
नखचन्द्रमसां पदाश्रितानां
प्रतिमाचन्द्रपरम्परेव भाति॥ 18.5
विश्वास-प्रस्तुतिः
समतामुपैति वपुषाऽपि सदा
भवदीयमौक्तिकमहश्छुरिता ।
हरिपादुके ! हरिपदोद्भवया
कनकापगा सुरपुरापगया॥ 18.6
मूलम्
समतामुपैति वपुषाऽपि सदा
भवदीयमौक्तिकमहश्छुरिता ।
हरिपादुके ! हरिपदोद्भवया
कनकापगा सुरपुरापगया॥ 18.6
विश्वास-प्रस्तुतिः
तव रङ्गचन्द्रतपनीयपादुके !
विमला समुद्वहति मौक्तिकावळिः ।
चरणारविन्दनखचन्द्रमण्डल-
प्रणयोपयातनवतारकारुचिम्॥ 18.7
मूलम्
तव रङ्गचन्द्रतपनीयपादुके !
विमला समुद्वहति मौक्तिकावळिः ।
चरणारविन्दनखचन्द्रमण्डल-
प्रणयोपयातनवतारकारुचिम्॥ 18.7
विश्वास-प्रस्तुतिः
चन्द्रचूडमकुटेन लाळिता
चारुमौक्तिकमयूखपाण्डरा ।
रङ्गनाथपदपद्मसङ्गिनी
लक्ष्यसे सुरधुनीव पादुके !॥ 18.8
मूलम्
चन्द्रचूडमकुटेन लाळिता
चारुमौक्तिकमयूखपाण्डरा ।
रङ्गनाथपदपद्मसङ्गिनी
लक्ष्यसे सुरधुनीव पादुके !॥ 18.8
विश्वास-प्रस्तुतिः
ये भजन्ति भवतीं तवैव ते
मौक्तिकद्युतिविकल्पगङ्गया ।
वर्धयन्ति मधुवैरिपादुके !
मौळिचन्द्रशकलस्य चन्द्रिकाम्॥ 18.9
मूलम्
ये भजन्ति भवतीं तवैव ते
मौक्तिकद्युतिविकल्पगङ्गया ।
वर्धयन्ति मधुवैरिपादुके !
मौळिचन्द्रशकलस्य चन्द्रिकाम्॥ 18.9
विश्वास-प्रस्तुतिः
मुक्तामयूखैर्नियतं त्वदीयैः
आपूरयिष्यन्नवतंसचन्द्रम् ।
बिभर्ति रङ्गेश्वरपादरक्षे !
देवो महान् दर्शितसन्नतिस्त्वाम्॥ 18.10
मूलम्
मुक्तामयूखैर्नियतं त्वदीयैः
आपूरयिष्यन्नवतंसचन्द्रम् ।
बिभर्ति रङ्गेश्वरपादरक्षे !
देवो महान् दर्शितसन्नतिस्त्वाम्॥ 18.10
विश्वास-प्रस्तुतिः
परिष्कृता मौक्तिकरश्मिजालैः
पदस्य गोप्त्री भवती मुरारेः ।
भवत्यनेकोर्मिसमाकुलानां
पुंसां तमः सागरपोतपात्री॥ 18.11
मूलम्
परिष्कृता मौक्तिकरश्मिजालैः
पदस्य गोप्त्री भवती मुरारेः ।
भवत्यनेकोर्मिसमाकुलानां
पुंसां तमः सागरपोतपात्री॥ 18.11
विश्वास-प्रस्तुतिः
रङ्गेशपादप्रतिपन्नभोगां
रत्नानुविद्धैर्महितां शिरोभिः ।
मुक्तावदातां मणिपादुके ! त्वां
मूर्तिं भुजङ्गाधिपतेः प्रतीमः॥ 18.12
मूलम्
रङ्गेशपादप्रतिपन्नभोगां
रत्नानुविद्धैर्महितां शिरोभिः ।
मुक्तावदातां मणिपादुके ! त्वां
मूर्तिं भुजङ्गाधिपतेः प्रतीमः॥ 18.12
विश्वास-प्रस्तुतिः
मुकुन्दपादावनि ! मौक्तिकैस्ते
ज्योत्स्नामयं विश्वमिदं दिवाऽपि ।
वैमानिकानां न भजन्ति येन
व्याकोचतामञ्जलिपद्मकोशाः॥ 18.13
मूलम्
मुकुन्दपादावनि ! मौक्तिकैस्ते
ज्योत्स्नामयं विश्वमिदं दिवाऽपि ।
वैमानिकानां न भजन्ति येन
व्याकोचतामञ्जलिपद्मकोशाः॥ 18.13
विश्वास-प्रस्तुतिः
समाश्रितानामनघां विशुद्धिं
त्रासव्यपायं च वितन्वती त्वम् ।
सायुज्यमापादयसि स्वकीयैः
मुक्ताफलैर्माधवपादुके ! नः॥ 18.14
मूलम्
समाश्रितानामनघां विशुद्धिं
त्रासव्यपायं च वितन्वती त्वम् ।
सायुज्यमापादयसि स्वकीयैः
मुक्ताफलैर्माधवपादुके ! नः॥ 18.14
विश्वास-प्रस्तुतिः
अवैमि पादावनि ! मौक्तिकानां
कीर्णामुदग्रैः किरणप्ररोहैः ।
यात्रोत्सवार्थं विहितां मुरारेः
अभङ्गुरामङ्कुरपालिकां त्वाम्॥ 18.15
मूलम्
अवैमि पादावनि ! मौक्तिकानां
कीर्णामुदग्रैः किरणप्ररोहैः ।
यात्रोत्सवार्थं विहितां मुरारेः
अभङ्गुरामङ्कुरपालिकां त्वाम्॥ 18.15
विश्वास-प्रस्तुतिः
शिवत्वहेतुं सकलस्य जन्तोः
स्रोतोविशेषैः सुभगामसङ्ख्यैः ।
मुक्तामयूखैः सुरसिन्धुमन्यां
पुष्णासि रङ्गेश्वरपादुके ! त्वम्॥ 18.16
मूलम्
शिवत्वहेतुं सकलस्य जन्तोः
स्रोतोविशेषैः सुभगामसङ्ख्यैः ।
मुक्तामयूखैः सुरसिन्धुमन्यां
पुष्णासि रङ्गेश्वरपादुके ! त्वम्॥ 18.16
विश्वास-प्रस्तुतिः
रङ्गे शयानस्य पदावनि ! त्वां
लावण्यसिन्धोः सविधे निषण्णाम् ।
परिस्फुरन्मौक्तिकजालदृश्यां
प्रसूतिभिन्नां प्रतियन्ति शुक्तिम्॥ 18.17
मूलम्
रङ्गे शयानस्य पदावनि ! त्वां
लावण्यसिन्धोः सविधे निषण्णाम् ।
परिस्फुरन्मौक्तिकजालदृश्यां
प्रसूतिभिन्नां प्रतियन्ति शुक्तिम्॥ 18.17
विश्वास-प्रस्तुतिः
अवैमि रङ्गेश्वरपादरक्षे !
मुक्ताफलानि त्वयि निस्तुलानि ।
तेनैव कल्पान्तरतारकाणाम्
उप्तानि बीजानि जगद्विधात्रा॥ 18.18
मूलम्
अवैमि रङ्गेश्वरपादरक्षे !
मुक्ताफलानि त्वयि निस्तुलानि ।
तेनैव कल्पान्तरतारकाणाम्
उप्तानि बीजानि जगद्विधात्रा॥ 18.18
विश्वास-प्रस्तुतिः
विक्रम्यमाणमभवत् क्षणमन्तरिक्षं
मायाविना भगवता मणिपादरक्षे ! ।
व्योमापगाविपुलबुद्बुददर्शनीयैः
मुक्ताफलैस्तव शुभैः पुनरुक्ततारम्॥ 18.19
मूलम्
विक्रम्यमाणमभवत् क्षणमन्तरिक्षं
मायाविना भगवता मणिपादरक्षे ! ।
व्योमापगाविपुलबुद्बुददर्शनीयैः
मुक्ताफलैस्तव शुभैः पुनरुक्ततारम्॥ 18.19
विश्वास-प्रस्तुतिः
लक्ष्मीविहाररसिकेन पदावनि ! त्वं
रक्षाविधौ भगवता जगतो नियुक्ता ।
सत्त्वं तदर्हमिव दर्शयसि प्रभूतं
मुक्तामयूखनिकरेण विसृत्वरेण॥ 18.20
मूलम्
लक्ष्मीविहाररसिकेन पदावनि ! त्वं
रक्षाविधौ भगवता जगतो नियुक्ता ।
सत्त्वं तदर्हमिव दर्शयसि प्रभूतं
मुक्तामयूखनिकरेण विसृत्वरेण॥ 18.20
विश्वास-प्रस्तुतिः
पादार्पणेन भवतीं प्रतिपद्यमाने
श्रीरङ्गचन्द्रमसि सम्भृतमौक्तिकश्रीः ।
अङ्गीकरोषि चरणावनि ! कान्तिमग्र्याम्
उद्भिद्यमानकुमुदेव कुमुद्वती त्वम्॥ 18.21
मूलम्
पादार्पणेन भवतीं प्रतिपद्यमाने
श्रीरङ्गचन्द्रमसि सम्भृतमौक्तिकश्रीः ।
अङ्गीकरोषि चरणावनि ! कान्तिमग्र्याम्
उद्भिद्यमानकुमुदेव कुमुद्वती त्वम्॥ 18.21
विश्वास-प्रस्तुतिः
त्रय्यन्तहर्म्यतलवर्णसुधायितेन
ज्योत्स्नाविकल्पितरुचा मणिपादुके ! त्वम् ।
मुक्तामयी मुरभिदङ्घ्रिसरोजभाजां
वर्णेन ते शमयसीव सतामवर्णम्॥ 18.22
मूलम्
त्रय्यन्तहर्म्यतलवर्णसुधायितेन
ज्योत्स्नाविकल्पितरुचा मणिपादुके ! त्वम् ।
मुक्तामयी मुरभिदङ्घ्रिसरोजभाजां
वर्णेन ते शमयसीव सतामवर्णम्॥ 18.22
विश्वास-प्रस्तुतिः
वैकुण्ठपादनखवासनयेव नित्यं
पादावनि ! प्रसुवते तव मौक्तिकानि ।
अच्छिन्नतापशमनाय समाश्रितानाम्
आलोकमण्डलमिषादमृतप्रवाहम्॥ 18.23
मूलम्
वैकुण्ठपादनखवासनयेव नित्यं
पादावनि ! प्रसुवते तव मौक्तिकानि ।
अच्छिन्नतापशमनाय समाश्रितानाम्
आलोकमण्डलमिषादमृतप्रवाहम्॥ 18.23
विश्वास-प्रस्तुतिः
रामानुवृत्तिजटिले भरतस्य मौळौ
रङ्गाधिराजपदपङ्कजरक्षिणि ! त्वम् ।
एकातपत्रितजगत्त्रितया द्वितीयं
मुक्तांशुभिः कृतवती नवमातपत्रम्॥ 18.24
मूलम्
रामानुवृत्तिजटिले भरतस्य मौळौ
रङ्गाधिराजपदपङ्कजरक्षिणि ! त्वम् ।
एकातपत्रितजगत्त्रितया द्वितीयं
मुक्तांशुभिः कृतवती नवमातपत्रम्॥ 18.24
विश्वास-प्रस्तुतिः
पादावनि ! स्फुटमयूखमधुप्रवाहा
मुग्धा परिस्फुरति मौक्तिकपद्धतिस्ते ।
रूढस्य रङ्गपतिपादसरोजमध्ये
रेखात्मनः सुरतरोरिव पुष्पपङ्क्तिः॥ 18.25
मूलम्
पादावनि ! स्फुटमयूखमधुप्रवाहा
मुग्धा परिस्फुरति मौक्तिकपद्धतिस्ते ।
रूढस्य रङ्गपतिपादसरोजमध्ये
रेखात्मनः सुरतरोरिव पुष्पपङ्क्तिः॥ 18.25
विश्वास-प्रस्तुतिः
आम्रेडितैः पदनखेन्दुरुचा मनोज्ञैः
मुक्तांशुभिर्मुरभिदो मणिपादुके ! त्वम् ।
स्वाभाविकीं सकलजन्तुषु सार्वभौमीं
प्रायः प्रसत्तिममलां प्रकटीकरोषि॥ 18.26
मूलम्
आम्रेडितैः पदनखेन्दुरुचा मनोज्ञैः
मुक्तांशुभिर्मुरभिदो मणिपादुके ! त्वम् ।
स्वाभाविकीं सकलजन्तुषु सार्वभौमीं
प्रायः प्रसत्तिममलां प्रकटीकरोषि॥ 18.26
विश्वास-प्रस्तुतिः
निस्सीमपङ्कमलिनं हृदयं मदीयं
नाथस्य रङ्गवसतेरधिरोढुमिच्छोः ।
मातस्तवैव सहसा मणिपादरक्षे !
मुक्तांशवः स्फटिकसौधतुलां नयन्ति॥ 18.27
मूलम्
निस्सीमपङ्कमलिनं हृदयं मदीयं
नाथस्य रङ्गवसतेरधिरोढुमिच्छोः ।
मातस्तवैव सहसा मणिपादरक्षे !
मुक्तांशवः स्फटिकसौधतुलां नयन्ति॥ 18.27
विश्वास-प्रस्तुतिः
श्यामा तनुर्भगवतः प्रतिपन्नतारा
त्वं चन्द्रिका विमलमौक्तिकदर्शनीया ।
स्थाने तदेतदुभयं मणिपादरक्षे !
बोधं क्षणान्नयति बुद्धिकुमुद्वतीं नः॥ 18.28
मूलम्
श्यामा तनुर्भगवतः प्रतिपन्नतारा
त्वं चन्द्रिका विमलमौक्तिकदर्शनीया ।
स्थाने तदेतदुभयं मणिपादरक्षे !
बोधं क्षणान्नयति बुद्धिकुमुद्वतीं नः॥ 18.28
विश्वास-प्रस्तुतिः
उद्गाढपङ्कशमनैर्मणिपादरक्षे !
मुक्तांशुभिर्मुरभिदो नखरश्मिभिन्नैः ।
चूडापदेषु निहिता त्रिदशेश्वराणां
तीर्थोदकैः स्नपयसीव पदार्थिनस्तान्॥ 18.29
मूलम्
उद्गाढपङ्कशमनैर्मणिपादरक्षे !
मुक्तांशुभिर्मुरभिदो नखरश्मिभिन्नैः ।
चूडापदेषु निहिता त्रिदशेश्वराणां
तीर्थोदकैः स्नपयसीव पदार्थिनस्तान्॥ 18.29
विश्वास-प्रस्तुतिः
रङ्गेशपादनखचन्द्रसुधानुलेपं
सम्प्राप्य सिद्धगुळिका इव तावकीनाः ।
संसारसञ्ज्वरजुषां मणिपादरक्षे !
सञ्जीवनाय जगतां प्रभवन्ति मुक्ताः॥ 18.30
मूलम्
रङ्गेशपादनखचन्द्रसुधानुलेपं
सम्प्राप्य सिद्धगुळिका इव तावकीनाः ।
संसारसञ्ज्वरजुषां मणिपादरक्षे !
सञ्जीवनाय जगतां प्रभवन्ति मुक्ताः॥ 18.30
विश्वास-प्रस्तुतिः
भावोत्तरैरधिगता भरतप्रधानैः
प्रत्युप्तमौक्तिकमिषेण विकीर्णपुष्पा ।
रङ्गेश्वरस्य नियतं त्वयि लास्यभाजो
रङ्गस्थलीव लळिता मणिपादुके ! त्वम्॥ 18.31
मूलम्
भावोत्तरैरधिगता भरतप्रधानैः
प्रत्युप्तमौक्तिकमिषेण विकीर्णपुष्पा ।
रङ्गेश्वरस्य नियतं त्वयि लास्यभाजो
रङ्गस्थलीव लळिता मणिपादुके ! त्वम्॥ 18.31
विश्वास-प्रस्तुतिः
मन्ये मुकुन्दचरणावनि ! मौळिदेशे
विन्यस्य देवि ! भवतीं विनतस्य शम्भोः ।
आपादयन्त्यधिकृताः प्रतिपन्नतारं
चूडातुषारकिरणं तव मौक्तिकौघैः॥ 18.32
मूलम्
मन्ये मुकुन्दचरणावनि ! मौळिदेशे
विन्यस्य देवि ! भवतीं विनतस्य शम्भोः ।
आपादयन्त्यधिकृताः प्रतिपन्नतारं
चूडातुषारकिरणं तव मौक्तिकौघैः॥ 18.32
विश्वास-प्रस्तुतिः
पद्मापतेर्विहरतः प्रियमाचरन्ती
मुक्तामयूखनिवहैः पुरतो विकीर्णैः ।
कन्दानि काञ्चनपदावनि ! पद्मिनीनां
मन्ये विनिक्षिपसि मन्दिरदीर्घिकासु॥ 18.33
मूलम्
पद्मापतेर्विहरतः प्रियमाचरन्ती
मुक्तामयूखनिवहैः पुरतो विकीर्णैः ।
कन्दानि काञ्चनपदावनि ! पद्मिनीनां
मन्ये विनिक्षिपसि मन्दिरदीर्घिकासु॥ 18.33
विश्वास-प्रस्तुतिः
आशास्य नूनमनघां मणिपादरक्षे !
चन्द्रस्य वारिधिसुतासहजस्य वृद्धिम् ।
धात्रीं मुकुन्दपदयोरनपायिनीं त्वां
ज्योत्स्ना समाश्रयति मौक्तिकपङ्क्तिलक्ष्यात्॥ 18.34
मूलम्
आशास्य नूनमनघां मणिपादरक्षे !
चन्द्रस्य वारिधिसुतासहजस्य वृद्धिम् ।
धात्रीं मुकुन्दपदयोरनपायिनीं त्वां
ज्योत्स्ना समाश्रयति मौक्तिकपङ्क्तिलक्ष्यात्॥ 18.34
विश्वास-प्रस्तुतिः
ये नाम केऽपि भवतीं विनयावनम्रैः
उत्तंसयन्ति कृतिनः क्षणमुत्तमाङ्गैः ।
इच्छन्ति रङ्गनृपतेर्मणिपादरक्षे !
त्वन्मौक्तिकौघनियतामिह ते विशुद्धिम्॥ 18.35
मूलम्
ये नाम केऽपि भवतीं विनयावनम्रैः
उत्तंसयन्ति कृतिनः क्षणमुत्तमाङ्गैः ।
इच्छन्ति रङ्गनृपतेर्मणिपादरक्षे !
त्वन्मौक्तिकौघनियतामिह ते विशुद्धिम्॥ 18.35
विश्वास-प्रस्तुतिः
अनुदिनलळितानामङ्गुलीपल्लवानां
जनितमुकुळशोभैर्देवि ! मुक्ताफलैस्त्वम् ।
प्रकटयसि जनानां पादुके ! रङ्गभर्तुः
पदसरसिजरेखा पाञ्चजन्यप्रसूतिम्॥ 18.36
मूलम्
अनुदिनलळितानामङ्गुलीपल्लवानां
जनितमुकुळशोभैर्देवि ! मुक्ताफलैस्त्वम् ।
प्रकटयसि जनानां पादुके ! रङ्गभर्तुः
पदसरसिजरेखा पाञ्चजन्यप्रसूतिम्॥ 18.36
विश्वास-प्रस्तुतिः
बलिविमथनवेलाव्यापिनस्तस्य विष्णोः
पदसरसिजमाध्वी पावनी देवि ! नूनम् ।
जननसमयलग्नां जाह्नवी तावकानां
वहति चरणरक्षे ! वासनां मौक्तिकानाम्॥ 18.37
मूलम्
बलिविमथनवेलाव्यापिनस्तस्य विष्णोः
पदसरसिजमाध्वी पावनी देवि ! नूनम् ।
जननसमयलग्नां जाह्नवी तावकानां
वहति चरणरक्षे ! वासनां मौक्तिकानाम्॥ 18.37
विश्वास-प्रस्तुतिः
मधुरिपुपदमित्रैर्वैरमिन्दोः सरोजैः
शमयितुमिव ताराः सेवमानाश्चिरं त्वाम् ।
प्रचुरकिरणपूराः पादुके ! संश्रितानां
कलिकलुषमशेषं क्षाळयन्तीव मुक्ताः॥ 18.38
मूलम्
मधुरिपुपदमित्रैर्वैरमिन्दोः सरोजैः
शमयितुमिव ताराः सेवमानाश्चिरं त्वाम् ।
प्रचुरकिरणपूराः पादुके ! संश्रितानां
कलिकलुषमशेषं क्षाळयन्तीव मुक्ताः॥ 18.38
विश्वास-प्रस्तुतिः
मुकुळितपरितापां प्राणिनां मौक्तिकैः स्वैः
अमृतमिव दुहानामाद्रिये पादुके ! त्वाम् ।
विषधरफणपङ्क्तिर्यत्प्रभावेन मन्ये
लळितनटनयोग्यं रङ्गमासीन्मुरारेः॥ 18.39
मूलम्
मुकुळितपरितापां प्राणिनां मौक्तिकैः स्वैः
अमृतमिव दुहानामाद्रिये पादुके ! त्वाम् ।
विषधरफणपङ्क्तिर्यत्प्रभावेन मन्ये
लळितनटनयोग्यं रङ्गमासीन्मुरारेः॥ 18.39
विश्वास-प्रस्तुतिः
सकृदपि विनतानां त्रासमुन्मूलयन्तीं
त्रिभुवनमहनीयां त्वामुपाश्रित्य नूनम् ।
न जहति निजकान्तिं पादुके ! रङ्गभर्तुः
चरणनखमणीनां सन्निधौ मौक्तिकानि॥ 18.40
मूलम्
सकृदपि विनतानां त्रासमुन्मूलयन्तीं
त्रिभुवनमहनीयां त्वामुपाश्रित्य नूनम् ।
न जहति निजकान्तिं पादुके ! रङ्गभर्तुः
चरणनखमणीनां सन्निधौ मौक्तिकानि॥ 18.40
विश्वास-प्रस्तुतिः
भुवनमिदमशेषं बिभ्रतो रङ्गभर्तुः
पदकमलमिदं ते पादुके ! धारयन्त्याः ।
चिरविहरणखेदात् सम्भृतानां भजन्ति
श्रमजलकणिकानां सम्पदं मौक्तिकानि॥ 18.41
मूलम्
भुवनमिदमशेषं बिभ्रतो रङ्गभर्तुः
पदकमलमिदं ते पादुके ! धारयन्त्याः ।
चिरविहरणखेदात् सम्भृतानां भजन्ति
श्रमजलकणिकानां सम्पदं मौक्तिकानि॥ 18.41
विश्वास-प्रस्तुतिः
प्रकटितयशसां ते पादुके ! रङ्गभर्तुः
द्विगुणितनखचन्द्रज्योतिषां मौक्तिकानाम् ।
करणविलयवेळाकातरस्यास्य जन्तोः
शमयति परितापं शाश्वती चन्द्रिकेयम्॥ 18.42
मूलम्
प्रकटितयशसां ते पादुके ! रङ्गभर्तुः
द्विगुणितनखचन्द्रज्योतिषां मौक्तिकानाम् ।
करणविलयवेळाकातरस्यास्य जन्तोः
शमयति परितापं शाश्वती चन्द्रिकेयम्॥ 18.42
विश्वास-प्रस्तुतिः
दिव्यं धाम स्थिरमभियतां देवि ! मुक्तामणीनां
मध्ये कश्चिद्भवति मधुजित्पादुके ! तावकानाम् ।
न्यस्तो नित्यं निजगुणगणव्यक्तिहेतोर्भवत्याम्
आत्मज्योतिश्शमिततमसां योगिनामन्तरात्मा॥ 18.43
मूलम्
दिव्यं धाम स्थिरमभियतां देवि ! मुक्तामणीनां
मध्ये कश्चिद्भवति मधुजित्पादुके ! तावकानाम् ।
न्यस्तो नित्यं निजगुणगणव्यक्तिहेतोर्भवत्याम्
आत्मज्योतिश्शमिततमसां योगिनामन्तरात्मा॥ 18.43
विश्वास-प्रस्तुतिः
शुद्धे नित्यं स्थिरपरिणतां देवि ! विष्णोः पदे त्वाम्
आस्थानीं ताममितविभवां पादुके ! तर्कयामि ।
आलोकैः स्वैर्भुवनमखिलं दीपवत् व्याप्य कामं
मुक्ताः शुद्धिं यदुपसदनात् बिभ्रति त्रासहीनाः॥ 18.44
मूलम्
शुद्धे नित्यं स्थिरपरिणतां देवि ! विष्णोः पदे त्वाम्
आस्थानीं ताममितविभवां पादुके ! तर्कयामि ।
आलोकैः स्वैर्भुवनमखिलं दीपवत् व्याप्य कामं
मुक्ताः शुद्धिं यदुपसदनात् बिभ्रति त्रासहीनाः॥ 18.44
विश्वास-प्रस्तुतिः
प्राप्ता शौरेश्चरणकमलं पादुके ! भक्तिभाजां
प्रत्यादेष्टुं किमपि वृजिनं प्रापिता मौळिभागम् ।
देवेन त्वं दशशतदृशा दन्तिराजस्य धत्से
मूर्ध्नि न्यस्ता मुखपटरुचिं मौक्तिकानां
प्रभाभिः॥ 18.45
मूलम्
प्राप्ता शौरेश्चरणकमलं पादुके ! भक्तिभाजां
प्रत्यादेष्टुं किमपि वृजिनं प्रापिता मौळिभागम् ।
देवेन त्वं दशशतदृशा दन्तिराजस्य धत्से
मूर्ध्नि न्यस्ता मुखपटरुचिं मौक्तिकानां
प्रभाभिः॥ 18.45
विश्वास-प्रस्तुतिः
तव हरिपादुके ! पृथुळमौक्तिकरत्नभुवः
प्रचलदमर्त्यसिन्धुलहरीसहधर्मचराः ।
पदमजरामरं विदधते कथमम्ब ! सतां
प्रणतसुरेन्द्रमौळिपलितङ्करणाः किरणाः॥ 18.46
मूलम्
तव हरिपादुके ! पृथुळमौक्तिकरत्नभुवः
प्रचलदमर्त्यसिन्धुलहरीसहधर्मचराः ।
पदमजरामरं विदधते कथमम्ब ! सतां
प्रणतसुरेन्द्रमौळिपलितङ्करणाः किरणाः॥ 18.46
विश्वास-प्रस्तुतिः
कपर्दे कस्यापि क्षितिधरपदत्रायिणि ! तथा
मुहुर्गङ्गामन्यां क्षरति तव मुक्तामणिमहः ।
मुधारम्भः कुम्भस्थलमनुकलं सिञ्चति यथा
निरालम्बो लम्बोदरकळभशुण्डालचुळकः॥ 18.47
मूलम्
कपर्दे कस्यापि क्षितिधरपदत्रायिणि ! तथा
मुहुर्गङ्गामन्यां क्षरति तव मुक्तामणिमहः ।
मुधारम्भः कुम्भस्थलमनुकलं सिञ्चति यथा
निरालम्बो लम्बोदरकळभशुण्डालचुळकः॥ 18.47
विश्वास-प्रस्तुतिः
मुकुन्दपदरक्षिणि ! प्रगुणदीप्तयस्तावकाः
क्षरन्त्यमृतनिर्झरं कमपि मौक्तिकग्रन्थयः ।
मनागपि मनीषिणो यदनुषङ्गिणस्तत्क्षणात्
जरामरणदन्तुरं जहति हन्त तापत्रयम्॥ 18.48
मूलम्
मुकुन्दपदरक्षिणि ! प्रगुणदीप्तयस्तावकाः
क्षरन्त्यमृतनिर्झरं कमपि मौक्तिकग्रन्थयः ।
मनागपि मनीषिणो यदनुषङ्गिणस्तत्क्षणात्
जरामरणदन्तुरं जहति हन्त तापत्रयम्॥ 18.48
विश्वास-प्रस्तुतिः
देवः श्रीपदलाक्षया तिलकितस्तिष्ठत्युपर्येव ते
गौरीपादसरोजयावकधनी मूले समालक्ष्यते ।
इत्थं जल्पति दुर्मदान्मुरभिदः शुद्धान्तचेटीजने
प्रायस्त्वं मणिपादुके ! प्रहसिता मुक्तामयूखच्छलात्॥ 18.49
मूलम्
देवः श्रीपदलाक्षया तिलकितस्तिष्ठत्युपर्येव ते
गौरीपादसरोजयावकधनी मूले समालक्ष्यते ।
इत्थं जल्पति दुर्मदान्मुरभिदः शुद्धान्तचेटीजने
प्रायस्त्वं मणिपादुके ! प्रहसिता मुक्तामयूखच्छलात्॥ 18.49
विश्वास-प्रस्तुतिः
रङ्गेशचरणरक्षा सा मे विदधातु शाश्वतीं शुद्धिम् ।
यन्मौक्तिकप्रभाभिः श्वेतद्वीपमिव सह्यजाद्वीपम्॥ 18.50
मूलम्
रङ्गेशचरणरक्षा सा मे विदधातु शाश्वतीं शुद्धिम् ।
यन्मौक्तिकप्रभाभिः श्वेतद्वीपमिव सह्यजाद्वीपम्॥ 18.50