विश्वास-प्रस्तुतिः
मुखबाहूरुपादेभ्यो वर्णान् सृष्टवतः प्रभोः ।
प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम्॥ 16.1
मूलम्
मुखबाहूरुपादेभ्यो वर्णान् सृष्टवतः प्रभोः ।
प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम्॥ 16.1
विश्वास-प्रस्तुतिः
मणिभिः सितरक्तपीतकृष्णैर्भवती
काञ्चनपादुके ! विचित्रा ।
युगभेदविकल्पितं मुरारेः
युगपद्दर्शयतीव वर्णभेदम्॥ 16.2
मूलम्
मणिभिः सितरक्तपीतकृष्णैर्भवती
काञ्चनपादुके ! विचित्रा ।
युगभेदविकल्पितं मुरारेः
युगपद्दर्शयतीव वर्णभेदम्॥ 16.2
विश्वास-प्रस्तुतिः
नवरत्नविचित्रिता मुरारेः
पदयोस्त्वं मणिपादुके ! विभासि ।
नवखण्डवती वसुन्धरेव
प्रणयाज्जन्मभुवं समाश्रयन्ती॥ 16.3
मूलम्
नवरत्नविचित्रिता मुरारेः
पदयोस्त्वं मणिपादुके ! विभासि ।
नवखण्डवती वसुन्धरेव
प्रणयाज्जन्मभुवं समाश्रयन्ती॥ 16.3
विश्वास-प्रस्तुतिः
सहसा विनिवेद्य सापराधान्
त्वदधीनस्वपदे मुकुन्दपादे ।
अरुणोपलसक्तमौक्तिकश्रीः
स्मयमानेव विभासि पादुके ! त्वम्॥ 16.4
मूलम्
सहसा विनिवेद्य सापराधान्
त्वदधीनस्वपदे मुकुन्दपादे ।
अरुणोपलसक्तमौक्तिकश्रीः
स्मयमानेव विभासि पादुके ! त्वम्॥ 16.4
विश्वास-प्रस्तुतिः
बहुरत्नसमुद्भवं मयूखं
तव मन्ये मणिपादुके ! मुरारेः ।
चरणोपगतं मयूरपिञ्छं
मकुटारोहणसाहसं प्रमार्ष्टुम्॥ 16.5
मूलम्
बहुरत्नसमुद्भवं मयूखं
तव मन्ये मणिपादुके ! मुरारेः ।
चरणोपगतं मयूरपिञ्छं
मकुटारोहणसाहसं प्रमार्ष्टुम्॥ 16.5
विश्वास-प्रस्तुतिः
प्रभया हरिनीलमौक्तिकानां
विकसन्त्या दिशसीव पादुके ! त्वम् ।
मधुभिच्चरणारविन्दलक्ष्म्याः
स्रजमिन्दीवरपुण्डरीकबद्धाम्॥ 16.6
मूलम्
प्रभया हरिनीलमौक्तिकानां
विकसन्त्या दिशसीव पादुके ! त्वम् ।
मधुभिच्चरणारविन्दलक्ष्म्याः
स्रजमिन्दीवरपुण्डरीकबद्धाम्॥ 16.6
विश्वास-प्रस्तुतिः
तव माधवपादुके ! मणीनां
प्रभया देवि ! सितासितारुणानाम् ।
वहते गिरिशस्य मौळिगङ्गा
कुमुदेन्दीवरपद्मकाननानि॥ 16.7
मूलम्
तव माधवपादुके ! मणीनां
प्रभया देवि ! सितासितारुणानाम् ।
वहते गिरिशस्य मौळिगङ्गा
कुमुदेन्दीवरपद्मकाननानि॥ 16.7
विश्वास-प्रस्तुतिः
पृथग्विधानां द्युतिभिर्मणीनां
त्वां पादुके ! लोहितशुक्लकृष्णाम् ।
विहारहेतोरिह रङ्गभर्तुः
पादानुषक्तां प्रकृतिं प्रतीमः॥ 16.8
मूलम्
पृथग्विधानां द्युतिभिर्मणीनां
त्वां पादुके ! लोहितशुक्लकृष्णाम् ।
विहारहेतोरिह रङ्गभर्तुः
पादानुषक्तां प्रकृतिं प्रतीमः॥ 16.8
विश्वास-प्रस्तुतिः
तमालनीलद्युतिमिन्द्रनीलैः
मुक्तानुविद्धां मणिपादुके ! त्वाम् ।
अवैमि रङ्गेश्वरकान्तिसिन्धोः
वेलामविश्रान्तगतागतार्हाम्॥ 16.9
मूलम्
तमालनीलद्युतिमिन्द्रनीलैः
मुक्तानुविद्धां मणिपादुके ! त्वाम् ।
अवैमि रङ्गेश्वरकान्तिसिन्धोः
वेलामविश्रान्तगतागतार्हाम्॥ 16.9
विश्वास-प्रस्तुतिः
अवैमि रङ्गेश्वरपादुकाभ्यां
अकालकाल्यं विभवं विधातुम् ।
वज्रेन्द्रनीलव्यपदेशदृश्यं
बन्दीकृतं नूनमहस्त्रियामम्॥ 16.10
मूलम्
अवैमि रङ्गेश्वरपादुकाभ्यां
अकालकाल्यं विभवं विधातुम् ।
वज्रेन्द्रनीलव्यपदेशदृश्यं
बन्दीकृतं नूनमहस्त्रियामम्॥ 16.10
विश्वास-प्रस्तुतिः
पदस्य गोप्त्री भवती मुरारेः
मणिस्पृशा मौक्तिकरत्नभासा ।
अन्तर्दृशं साञ्जनया मुनीनां
अनक्ति कर्पूरशलाकयेव॥ 16.11
मूलम्
पदस्य गोप्त्री भवती मुरारेः
मणिस्पृशा मौक्तिकरत्नभासा ।
अन्तर्दृशं साञ्जनया मुनीनां
अनक्ति कर्पूरशलाकयेव॥ 16.11
विश्वास-प्रस्तुतिः
मुक्तामयूखप्रकरैः सुभद्रा
कृष्णा महेन्द्रोपलरश्मिजालैः ।
मान्या मुरारेर्मणिपादुके ! त्वं
विहारयुक्ता विजयं वृणोषि॥ 16.12
मूलम्
मुक्तामयूखप्रकरैः सुभद्रा
कृष्णा महेन्द्रोपलरश्मिजालैः ।
मान्या मुरारेर्मणिपादुके ! त्वं
विहारयुक्ता विजयं वृणोषि॥ 16.12
विश्वास-प्रस्तुतिः
विचित्रवर्णां मणिपादुके ! त्वां
छन्दोमयीं सामनिबद्धगीतिम् ।
मुनीन्द्रजुष्टां द्विपदां मुरारेः
प्रत्यायिकां काञ्चिदृचं प्रतीमः॥ 16.13
मूलम्
विचित्रवर्णां मणिपादुके ! त्वां
छन्दोमयीं सामनिबद्धगीतिम् ।
मुनीन्द्रजुष्टां द्विपदां मुरारेः
प्रत्यायिकां काञ्चिदृचं प्रतीमः॥ 16.13
विश्वास-प्रस्तुतिः
प्रसेदुषी गोत्रभिदः प्रणामैः
पुष्णासि रङ्गेश्वरपादुके ! त्वम् ।
मणिप्रभासंवलनापदेशात्
प्रायस्तदर्हाणि शरासनानि॥ 16.14
मूलम्
प्रसेदुषी गोत्रभिदः प्रणामैः
पुष्णासि रङ्गेश्वरपादुके ! त्वम् ।
मणिप्रभासंवलनापदेशात्
प्रायस्तदर्हाणि शरासनानि॥ 16.14
विश्वास-प्रस्तुतिः
शोणाश्मनां तव हरिन्मणिरश्मिभिन्नं
बालातपं बलिविमर्दनपादरक्षे ! ।
श्यामीकृतं शुकशकुन्तगणप्रवेशात्
शङ्के सतां किमपि शालिवनं विपक्वम्॥ 16.15
मूलम्
शोणाश्मनां तव हरिन्मणिरश्मिभिन्नं
बालातपं बलिविमर्दनपादरक्षे ! ।
श्यामीकृतं शुकशकुन्तगणप्रवेशात्
शङ्के सतां किमपि शालिवनं विपक्वम्॥ 16.15
विश्वास-प्रस्तुतिः
संभिद्यमानमणिविद्रुममौक्तिकश्रीः
सैरन्ध्रिकेव भवती मणिपादरक्षे ! ।
प्रस्तौति रङ्गनृपतेश्चरणारविन्दे
कस्तूरिकाघुसृणचन्दनपङ्कचर्चाम्॥ 16.16
मूलम्
संभिद्यमानमणिविद्रुममौक्तिकश्रीः
सैरन्ध्रिकेव भवती मणिपादरक्षे ! ।
प्रस्तौति रङ्गनृपतेश्चरणारविन्दे
कस्तूरिकाघुसृणचन्दनपङ्कचर्चाम्॥ 16.16
विश्वास-प्रस्तुतिः
आतन्वतीमसुरमर्दनपादरक्षे !
शुद्धान्तपक्ष्मळदृशां मदनेन्द्रजालम् ।
वैहारिकीं विविधरत्नमयूखलक्षात्
मन्ये समुद्वहसि मोहनपिञ्छिकां त्वम्॥ 16.17
मूलम्
आतन्वतीमसुरमर्दनपादरक्षे !
शुद्धान्तपक्ष्मळदृशां मदनेन्द्रजालम् ।
वैहारिकीं विविधरत्नमयूखलक्षात्
मन्ये समुद्वहसि मोहनपिञ्छिकां त्वम्॥ 16.17
विश्वास-प्रस्तुतिः
रत्नैर्व्यवस्थितसितासितशोणवर्णैः
आलोकवद्भिरजहत् श्रुतिसन्निकर्षैः ।
द्रष्टुं मुकुन्दचरणावनिमेषदृश्यौ
सन्दृश्यसे जननि ! सम्भृतनेत्रपङ्क्तिः॥ 16.18
मूलम्
रत्नैर्व्यवस्थितसितासितशोणवर्णैः
आलोकवद्भिरजहत् श्रुतिसन्निकर्षैः ।
द्रष्टुं मुकुन्दचरणावनिमेषदृश्यौ
सन्दृश्यसे जननि ! सम्भृतनेत्रपङ्क्तिः॥ 16.18
विश्वास-प्रस्तुतिः
गारुत्मतान्तरितमौक्तिकपङ्क्तिलक्ष्यात्
दूर्वामधूकरचितं दुरितोपशान्त्यै ।
मातः ! स्वयं वहसि मुग्धधियां प्रजानां
मङ्गळ्यमाल्यमिव माधवपादुके ! त्वम्॥ 16.19
मूलम्
गारुत्मतान्तरितमौक्तिकपङ्क्तिलक्ष्यात्
दूर्वामधूकरचितं दुरितोपशान्त्यै ।
मातः ! स्वयं वहसि मुग्धधियां प्रजानां
मङ्गळ्यमाल्यमिव माधवपादुके ! त्वम्॥ 16.19
विश्वास-प्रस्तुतिः
रङ्गाधिराजपदरक्षिणि ! राजते ते
वज्रोपसङ्घटितमौक्तिकविद्रुमश्रीः ।
सक्ता चिरं मनसि संयमिनां निवासात्
सूर्येन्दुवह्निमयमण्डलवासनेव॥ 16.20
मूलम्
रङ्गाधिराजपदरक्षिणि ! राजते ते
वज्रोपसङ्घटितमौक्तिकविद्रुमश्रीः ।
सक्ता चिरं मनसि संयमिनां निवासात्
सूर्येन्दुवह्निमयमण्डलवासनेव॥ 16.20
विश्वास-प्रस्तुतिः
आसक्तवासवशिलाशकलास्त्वदीयाः
पद्मासहायपदरक्षिणि ! पद्मरागाः ।
प्रत्यक्षयन्ति कमपि भ्रमराभिलीनं
पादारविन्दमकरन्दरसप्रवाहम्॥ 16.21
मूलम्
आसक्तवासवशिलाशकलास्त्वदीयाः
पद्मासहायपदरक्षिणि ! पद्मरागाः ।
प्रत्यक्षयन्ति कमपि भ्रमराभिलीनं
पादारविन्दमकरन्दरसप्रवाहम्॥ 16.21
विश्वास-प्रस्तुतिः
अन्तः पुराणि समयेष्वभिगन्तुमेका
रङ्गेशितुर्ज्ञपयसीव पदावनि ! त्वम् ।
मुक्तांशुजालमिळनाद्रुचिरैः प्रवाळैः
बिम्बाधरं स्मितविशेषयुतं प्रियाणाम्॥ 16.22
मूलम्
अन्तः पुराणि समयेष्वभिगन्तुमेका
रङ्गेशितुर्ज्ञपयसीव पदावनि ! त्वम् ।
मुक्तांशुजालमिळनाद्रुचिरैः प्रवाळैः
बिम्बाधरं स्मितविशेषयुतं प्रियाणाम्॥ 16.22
विश्वास-प्रस्तुतिः
रङ्गेश्वरस्य मृगयोश्चरणावसक्तां
रक्षः कपीन्द्रमकुटेषु निवेशयोग्याम् ।
मन्ये पदावनि ! निबद्धविचित्ररत्नां
मायामृगस्य रचितामिव चर्मणा त्वाम्॥ 16.23
मूलम्
रङ्गेश्वरस्य मृगयोश्चरणावसक्तां
रक्षः कपीन्द्रमकुटेषु निवेशयोग्याम् ।
मन्ये पदावनि ! निबद्धविचित्ररत्नां
मायामृगस्य रचितामिव चर्मणा त्वाम्॥ 16.23
विश्वास-प्रस्तुतिः
बध्नासि रङ्गपतिविभ्रमपादुके ! त्वं
मायाकिरातमकुटे नवबर्हमालाम् ।
आकृष्टवासवधनुश्शकलैर्मणीनाम्
अन्योन्यसङ्घटितकर्बुरितैर्मयूखैः॥ 16.24
मूलम्
बध्नासि रङ्गपतिविभ्रमपादुके ! त्वं
मायाकिरातमकुटे नवबर्हमालाम् ।
आकृष्टवासवधनुश्शकलैर्मणीनाम्
अन्योन्यसङ्घटितकर्बुरितैर्मयूखैः॥ 16.24
विश्वास-प्रस्तुतिः
अन्योन्यबन्धुरहरिन्मणिपद्मरागा
रङ्गेश्वरस्य चरणावनि ! राजसे त्वम् ।
आत्मोपमानविभवाच्चरितार्थयन्ती
शैलात्मजागिरिशयोरिव मूर्तिमेकाम्॥ 16.25
मूलम्
अन्योन्यबन्धुरहरिन्मणिपद्मरागा
रङ्गेश्वरस्य चरणावनि ! राजसे त्वम् ।
आत्मोपमानविभवाच्चरितार्थयन्ती
शैलात्मजागिरिशयोरिव मूर्तिमेकाम्॥ 16.25
विश्वास-प्रस्तुतिः
तापत्रयप्रशमनाय समाश्रितानां
सन्दर्शितारुणसितासितरत्नपङ्क्तिः ।
पुष्णासि रङ्गनृपतेर्मणिपादुके ! त्वं
प्रायः सरोजकुमुदोत्पलकाननानि॥ 16.26
मूलम्
तापत्रयप्रशमनाय समाश्रितानां
सन्दर्शितारुणसितासितरत्नपङ्क्तिः ।
पुष्णासि रङ्गनृपतेर्मणिपादुके ! त्वं
प्रायः सरोजकुमुदोत्पलकाननानि॥ 16.26
विश्वास-प्रस्तुतिः
देहद्युतिं प्रकटयन्ति महेन्द्रनीलाः
शौरेः पदाम्बुजरुचिं तव पद्मरागाः ।
अन्योन्यलब्धपरभागतया त्वमीषाम्
आभाति कान्तिरपरा मणिपादरक्षे !॥ 16.27
मूलम्
देहद्युतिं प्रकटयन्ति महेन्द्रनीलाः
शौरेः पदाम्बुजरुचिं तव पद्मरागाः ।
अन्योन्यलब्धपरभागतया त्वमीषाम्
आभाति कान्तिरपरा मणिपादरक्षे !॥ 16.27
विश्वास-प्रस्तुतिः
आकीर्णमौक्तिकहरिन्मणिपद्मरागाम्
अम्भोजलोचनपदावनि ! भावये त्वाम् ।
तत्पादविश्रमजुषां श्रुतिसुन्दरीणां
वर्णोपधानमिव मौळिनिवेशयोग्यम्॥ 16.28
मूलम्
आकीर्णमौक्तिकहरिन्मणिपद्मरागाम्
अम्भोजलोचनपदावनि ! भावये त्वाम् ।
तत्पादविश्रमजुषां श्रुतिसुन्दरीणां
वर्णोपधानमिव मौळिनिवेशयोग्यम्॥ 16.28
विश्वास-प्रस्तुतिः
आसन्नवासवशिलाशकलास्त्वदीयाः
पद्मेक्षणस्य पदरक्षिणि ! पद्मरागाः ।
सम्भावयन्ति समये क्वचिदुष्णभानोः
सद्यः प्रसूतयमुनासुभगामवस्थाम्॥ 16.29
मूलम्
आसन्नवासवशिलाशकलास्त्वदीयाः
पद्मेक्षणस्य पदरक्षिणि ! पद्मरागाः ।
सम्भावयन्ति समये क्वचिदुष्णभानोः
सद्यः प्रसूतयमुनासुभगामवस्थाम्॥ 16.29
विश्वास-प्रस्तुतिः
मुक्तेन्द्रनीलमणिभिर्विहिते भवत्याः
पङ्क्ती दृढे परमपूरुषपादरक्षे ! ।
मन्ये समाश्रितजनस्य तवानुभावात्
उन्मोचिते सुकृतदुष्कृतशृङ्खले द्वे॥ 16.30
मूलम्
मुक्तेन्द्रनीलमणिभिर्विहिते भवत्याः
पङ्क्ती दृढे परमपूरुषपादरक्षे ! ।
मन्ये समाश्रितजनस्य तवानुभावात्
उन्मोचिते सुकृतदुष्कृतशृङ्खले द्वे॥ 16.30
विश्वास-प्रस्तुतिः
उद्गीर्णगाढतमसो हरिनीलभङ्गाः
ताराविशेषरुचिराणि च मौक्तिकानि ।
त्वत्सङ्गमात् सरसिजेक्षणपादरक्षे !
संयोजयन्ति निशया भवमौळिचन्द्रम्॥ 16.31
मूलम्
उद्गीर्णगाढतमसो हरिनीलभङ्गाः
ताराविशेषरुचिराणि च मौक्तिकानि ।
त्वत्सङ्गमात् सरसिजेक्षणपादरक्षे !
संयोजयन्ति निशया भवमौळिचन्द्रम्॥ 16.31
विश्वास-प्रस्तुतिः
विष्णोः पदेन घटिता मणिपादुके ! त्वं
व्यक्तेन्द्रनीलरुचिरुज्ज्वलमौक्तिकश्रीः ।
कालेषु दीव्यसि मरुद्भिरुदीर्यमाणा
कादम्बिनीव परितः स्फुटवारिबिन्दुः॥ 16.32
मूलम्
विष्णोः पदेन घटिता मणिपादुके ! त्वं
व्यक्तेन्द्रनीलरुचिरुज्ज्वलमौक्तिकश्रीः ।
कालेषु दीव्यसि मरुद्भिरुदीर्यमाणा
कादम्बिनीव परितः स्फुटवारिबिन्दुः॥ 16.32
विश्वास-प्रस्तुतिः
भासा स्वया भगवतो मणिपादरक्षे !
मुक्तान्विता मरतकोपलपद्धतिस्ते ।
नित्यावगाहनसहं सकलस्य जन्तोः
गङ्गान्वितं जनयतीव समुद्रमन्यम्॥ 16.33
मूलम्
भासा स्वया भगवतो मणिपादरक्षे !
मुक्तान्विता मरतकोपलपद्धतिस्ते ।
नित्यावगाहनसहं सकलस्य जन्तोः
गङ्गान्वितं जनयतीव समुद्रमन्यम्॥ 16.33
विश्वास-प्रस्तुतिः
सूर्यात्मजा हरिशिलामणिपङ्क्तिलक्ष्यात्
त्वां नित्यमाश्रितवती मणिपादरक्षे ! ।
आदौ जनार्दनपदे क्षणमात्रलग्नाम्
आसन्नमौक्तिकरुचा हसतीव गङ्गाम्॥ 16.34
मूलम्
सूर्यात्मजा हरिशिलामणिपङ्क्तिलक्ष्यात्
त्वां नित्यमाश्रितवती मणिपादरक्षे ! ।
आदौ जनार्दनपदे क्षणमात्रलग्नाम्
आसन्नमौक्तिकरुचा हसतीव गङ्गाम्॥ 16.34
विश्वास-प्रस्तुतिः
पर्यन्तसन्घटितभासुरपद्मरागाः
पद्मोदरभ्रमरकान्तिमुषस्त्वदीयाः ।
त्वत्संश्रयेण चरणावनि ! शक्रनीलाः
पीताम्बरेण पुरुषेण तुलां लभन्ते॥ 16.35
मूलम्
पर्यन्तसन्घटितभासुरपद्मरागाः
पद्मोदरभ्रमरकान्तिमुषस्त्वदीयाः ।
त्वत्संश्रयेण चरणावनि ! शक्रनीलाः
पीताम्बरेण पुरुषेण तुलां लभन्ते॥ 16.35
विश्वास-प्रस्तुतिः
शङ्के पदावनि ! सदा परिचिन्वती त्वं
रङ्गेशितुश्चरणपङ्कजसौकुमार्यम् ।
अग्रे महोभिररुणोपलमौक्तिकानां
प्राज्यां विनिक्षिपसि पल्लवपुष्पपङ्क्तिम्॥ 16.36
मूलम्
शङ्के पदावनि ! सदा परिचिन्वती त्वं
रङ्गेशितुश्चरणपङ्कजसौकुमार्यम् ।
अग्रे महोभिररुणोपलमौक्तिकानां
प्राज्यां विनिक्षिपसि पल्लवपुष्पपङ्क्तिम्॥ 16.36
विश्वास-प्रस्तुतिः
निर्गच्छता चरणरक्षिणि ! नीयमाना
रङ्गेश्वरेण भवती रणदीक्षितेन ।
सूते सुरारिसुभटीनयनाम्बुजानां
ज्यौत्स्नीं निशामिव सितासितरत्नभासा॥ 16.37
मूलम्
निर्गच्छता चरणरक्षिणि ! नीयमाना
रङ्गेश्वरेण भवती रणदीक्षितेन ।
सूते सुरारिसुभटीनयनाम्बुजानां
ज्यौत्स्नीं निशामिव सितासितरत्नभासा॥ 16.37
विश्वास-प्रस्तुतिः
मरकतहरिताङ्गी मेदुरा पद्मरागैः
अभिनवजलबिन्दुव्यक्तमुक्ताफलश्रीः ।
कलयसि पदरक्षे ! कृष्णमेघप्रचारात्
कनकसरिदनूपे शाद्वलं सेन्द्रकोपम्॥ 16.38
मूलम्
मरकतहरिताङ्गी मेदुरा पद्मरागैः
अभिनवजलबिन्दुव्यक्तमुक्ताफलश्रीः ।
कलयसि पदरक्षे ! कृष्णमेघप्रचारात्
कनकसरिदनूपे शाद्वलं सेन्द्रकोपम्॥ 16.38
विश्वास-प्रस्तुतिः
विरचितसुरसिन्धोः विष्णुपादारविन्दात्
समधिकमनुभावं पादुके ! दर्शयन्ती ।
वलभिदुपलमुक्तापद्मरागप्रकाशैः
परिणमयसि नूनं प्राप्तशोणं प्रयागम्॥ 16.39
मूलम्
विरचितसुरसिन्धोः विष्णुपादारविन्दात्
समधिकमनुभावं पादुके ! दर्शयन्ती ।
वलभिदुपलमुक्तापद्मरागप्रकाशैः
परिणमयसि नूनं प्राप्तशोणं प्रयागम्॥ 16.39
विश्वास-प्रस्तुतिः
विविधमणिमयूखैर्व्यक्तपक्षां विचित्रैः
जलनिधिदुहितुस्त्वां वेद्मि लीलाचकोरीम् ।
अनिशमविकलानां पादुके ! रङ्गभर्तुः
चरणनखमणीनां चन्द्रिकामापिबन्तीम्॥ 16.40
मूलम्
विविधमणिमयूखैर्व्यक्तपक्षां विचित्रैः
जलनिधिदुहितुस्त्वां वेद्मि लीलाचकोरीम् ।
अनिशमविकलानां पादुके ! रङ्गभर्तुः
चरणनखमणीनां चन्द्रिकामापिबन्तीम्॥ 16.40
विश्वास-प्रस्तुतिः
चरणकमलसेवासङ्गिनां रङ्गभर्तुः
विनयगरिमभाजां वर्जितैरातपत्रैः ।
पुनरपि पदरक्षे ! पुष्यसि त्वं सुराणां
बहुविधमणिकान्त्या बर्हिपिञ्छातपत्रम्॥ 16.41
मूलम्
चरणकमलसेवासङ्गिनां रङ्गभर्तुः
विनयगरिमभाजां वर्जितैरातपत्रैः ।
पुनरपि पदरक्षे ! पुष्यसि त्वं सुराणां
बहुविधमणिकान्त्या बर्हिपिञ्छातपत्रम्॥ 16.41
विश्वास-प्रस्तुतिः
मरकतरुचिपत्रा मौक्तिकस्मेरपुष्पा
स्फुटकिसलयशोभा भासुरैः पद्मरागैः ।
फलमखिलमुदारा रङ्गनाथस्य पादे
कलयसि भवती नः कल्पवल्लीव काचित्॥ 16.42
मूलम्
मरकतरुचिपत्रा मौक्तिकस्मेरपुष्पा
स्फुटकिसलयशोभा भासुरैः पद्मरागैः ।
फलमखिलमुदारा रङ्गनाथस्य पादे
कलयसि भवती नः कल्पवल्लीव काचित्॥ 16.42
विश्वास-प्रस्तुतिः
बहुमणिरुचिराङ्गीं रङ्गनाथस्य पादात्
निजशिरसि गिरीशो निक्षिपन् पादुके ! त्वाम् ।
स्मरति लळितमन्तर्लाळनीयं भवान्याः
तरळघनकलापं षण्मुखस्यौपवाह्यम्॥ 16.43
मूलम्
बहुमणिरुचिराङ्गीं रङ्गनाथस्य पादात्
निजशिरसि गिरीशो निक्षिपन् पादुके ! त्वाम् ।
स्मरति लळितमन्तर्लाळनीयं भवान्याः
तरळघनकलापं षण्मुखस्यौपवाह्यम्॥ 16.43
विश्वास-प्रस्तुतिः
विविधमणिसमुत्थैः व्यक्तमापादयन्तीं
दिवसरजनिसन्ध्यायौगपद्यं मयूखैः ।
उपनिषदुपगीतां पादुके ! रङ्गिणस्त्वाम्
अघटितघटनार्हां शक्तिमालोचयामः॥ 16.44
मूलम्
विविधमणिसमुत्थैः व्यक्तमापादयन्तीं
दिवसरजनिसन्ध्यायौगपद्यं मयूखैः ।
उपनिषदुपगीतां पादुके ! रङ्गिणस्त्वाम्
अघटितघटनार्हां शक्तिमालोचयामः॥ 16.44
विश्वास-प्रस्तुतिः
सकलमिदमवन्ध्ये शासने स्थापयन्ती
मुरमथनपदस्था मौक्तिकादिप्रकारा ।
प्रकटयसि विशुद्धश्यामरक्तादिरूपान्
फलपरिणतिभेदान् प्राणिनां पादुके ! त्वम्॥ 16.45
मूलम्
सकलमिदमवन्ध्ये शासने स्थापयन्ती
मुरमथनपदस्था मौक्तिकादिप्रकारा ।
प्रकटयसि विशुद्धश्यामरक्तादिरूपान्
फलपरिणतिभेदान् प्राणिनां पादुके ! त्वम्॥ 16.45
विश्वास-प्रस्तुतिः
प्रदिशति मुदमक्ष्णोः पादुके ! देहभाजां
शतमखमणिपङ्क्तिः शार्ङ्गिणस्तुल्यवर्णा ।
परिसरनिहितैस्ते पद्मरागप्रदीपैः
घनतरपरिणद्धा कज्जळश्यामिकेव॥ 16.46
मूलम्
प्रदिशति मुदमक्ष्णोः पादुके ! देहभाजां
शतमखमणिपङ्क्तिः शार्ङ्गिणस्तुल्यवर्णा ।
परिसरनिहितैस्ते पद्मरागप्रदीपैः
घनतरपरिणद्धा कज्जळश्यामिकेव॥ 16.46
विश्वास-प्रस्तुतिः
कलयाऽपि हानिरहितेषु सदा
तव मौक्तिकेषु परितः प्रथते ।
उपरज्यमानहरिणाङ्कतुला
हरिपादुके ! हरिशिलामहसा॥ 16.47
मूलम्
कलयाऽपि हानिरहितेषु सदा
तव मौक्तिकेषु परितः प्रथते ।
उपरज्यमानहरिणाङ्कतुला
हरिपादुके ! हरिशिलामहसा॥ 16.47
विश्वास-प्रस्तुतिः
मरकतपत्रळा रुचिरविद्रुमपल्लविता
पृथुतरमौक्तिकस्तबकिता निगमैः सुरभिः ।
उपवनदेवतेव चरणावनि ! रङ्गपतेः
अभिलषतो विहारमभिगम्य पदं स्पृशसि॥ 16.48
मूलम्
मरकतपत्रळा रुचिरविद्रुमपल्लविता
पृथुतरमौक्तिकस्तबकिता निगमैः सुरभिः ।
उपवनदेवतेव चरणावनि ! रङ्गपतेः
अभिलषतो विहारमभिगम्य पदं स्पृशसि॥ 16.48
विश्वास-प्रस्तुतिः
सदोत्तुङ्गे रङ्गक्षितिरमणपादप्रणयिनि !
त्वदालोके तत्तन्मणिकिरणसम्भेदकलुषे ।
प्रतिस्रोतोवृत्त्या प्रथितरुचिभेदं न सहते
नवाम्भस्स्वाच्छन्द्यं नमदमरकोटीरमकरः॥ 16.49
मूलम्
सदोत्तुङ्गे रङ्गक्षितिरमणपादप्रणयिनि !
त्वदालोके तत्तन्मणिकिरणसम्भेदकलुषे ।
प्रतिस्रोतोवृत्त्या प्रथितरुचिभेदं न सहते
नवाम्भस्स्वाच्छन्द्यं नमदमरकोटीरमकरः॥ 16.49
विश्वास-प्रस्तुतिः
जनयसि पदावनि ! त्वं
मुक्ताशोणमणिशक्रनीलरुचा ।
नखरुचिसन्ततिरुचिरां
नन्दकनिस्त्रिंशसम्पदं शौरेः॥ 16.50
मूलम्
जनयसि पदावनि ! त्वं
मुक्ताशोणमणिशक्रनीलरुचा ।
नखरुचिसन्ततिरुचिरां
नन्दकनिस्त्रिंशसम्पदं शौरेः॥ 16.50