10 शृङ्गारपद्धतिः

विश्वास-प्रस्तुतिः

शौरेः शृङ्गारचेष्टानां प्रसूतिं पादुकां भजे ।
यामेष भुङ्क्ते शुद्धान्तात् पूर्वं पश्चादपि प्रभुः॥ 10.1

मूलम्

शौरेः शृङ्गारचेष्टानां प्रसूतिं पादुकां भजे ।
यामेष भुङ्क्ते शुद्धान्तात् पूर्वं पश्चादपि प्रभुः॥ 10.1

विश्वास-प्रस्तुतिः

प्रणतत्रिदशेन्द्रमौळिमाला मकरन्दार्द्रपरागपङ्किलेन ।
अनुलिम्पति पादुके! स्वयं त्वाम् अनुरूपेण पदेन रङ्गनाथः ॥ 10.2

मूलम्

प्रणतत्रिदशेन्द्रमौळिमाला मकरन्दार्द्रपरागपङ्किलेन ।
अनुलिम्पति पादुके! स्वयं त्वाम् अनुरूपेण पदेन रङ्गनाथः ॥ 10.2

विश्वास-प्रस्तुतिः

अवदातहिमांशुकानुषक्तं पदरक्षे! त्वयि रङ्गिणः कदाचित् ।
किमपि स्थितमद्वितीयमाल्यं विरलावस्थितमौक्तिकं स्मरामि ॥ 10.3

मूलम्

अवदातहिमांशुकानुषक्तं पदरक्षे! त्वयि रङ्गिणः कदाचित् ।
किमपि स्थितमद्वितीयमाल्यं विरलावस्थितमौक्तिकं स्मरामि ॥ 10.3

विश्वास-प्रस्तुतिः

असहायगृहीतरङ्गनाथां अवरोधाङ्गणसीम्नि पादुके! त्वाम् ।
सुदृशः स्वयम् अर्चयन्ति दूरात् अवतंसोत्पलवासितैरपाङ्गैः ॥ 10.4

मूलम्

असहायगृहीतरङ्गनाथां अवरोधाङ्गणसीम्नि पादुके! त्वाम् ।
सुदृशः स्वयम् अर्चयन्ति दूरात् अवतंसोत्पलवासितैरपाङ्गैः ॥ 10.4

विश्वास-प्रस्तुतिः

निर्विश्यमानमपि नूतनसन्निवेशं
कैवल्यकल्पितविभूषणकायकान्तिम् ।
कालेषु निर्विशसि रङ्गयुवानम् एका
शृङ्गारनित्यरसिकं मणिपादरक्षे !॥ 10.5

मूलम्

निर्विश्यमानमपि नूतनसन्निवेशं
कैवल्यकल्पितविभूषणकायकान्तिम् ।
कालेषु निर्विशसि रङ्गयुवानम् एका
शृङ्गारनित्यरसिकं मणिपादरक्षे !॥ 10.5

विश्वास-प्रस्तुतिः

निद्रायितस्य कमितुर्मणिपादुके! त्वं
पर्यङ्किकापरिसरं प्रतिपद्यमाना ।
श्वासानिलप्रचलितेन भजस्यभीक्ष्णं
नाभीसरोजरजसा नवमङ्गरागम् ॥ 10.6

मूलम्

निद्रायितस्य कमितुर्मणिपादुके! त्वं
पर्यङ्किकापरिसरं प्रतिपद्यमाना ।
श्वासानिलप्रचलितेन भजस्यभीक्ष्णं
नाभीसरोजरजसा नवमङ्गरागम् ॥ 10.6

विश्वास-प्रस्तुतिः

शयितवति रजन्यां पादुके ! रङ्गबन्धौ
चरणकमलपार्श्वे सादरं वर्तसे त्वम् ।
फणिपतिशयनीयादुत्थितस्य प्रभाते
प्रथमनयनपातं पावनं प्राप्तुकामा॥ 10.7

मूलम्

शयितवति रजन्यां पादुके ! रङ्गबन्धौ
चरणकमलपार्श्वे सादरं वर्तसे त्वम् ।
फणिपतिशयनीयादुत्थितस्य प्रभाते
प्रथमनयनपातं पावनं प्राप्तुकामा॥ 10.7

विश्वास-प्रस्तुतिः

चरणकमलसङ्गाद्रङ्गनाथस्य नित्यं
निगमपरिमळं त्वं पादुके ! निर्वमन्ती ।
नियतमतिशयाना वर्तसे सावरोधं
हृदयमधिवसन्तीं मालिकां वैजयन्तीम्॥ 10.8

मूलम्

चरणकमलसङ्गाद्रङ्गनाथस्य नित्यं
निगमपरिमळं त्वं पादुके ! निर्वमन्ती ।
नियतमतिशयाना वर्तसे सावरोधं
हृदयमधिवसन्तीं मालिकां वैजयन्तीम्॥ 10.8

विश्वास-प्रस्तुतिः

उपनिषदबलाभिर्नित्यमुत्तंसनीयं
किमपि जलधिकन्याहस्तसंवाहनार्हम् ।
तव तु चरणरक्षे! देवि लीलारविन्दं
चरणसरसिजं तच्चारु चाणूरहन्तुः ॥ 10.9

मूलम्

उपनिषदबलाभिर्नित्यमुत्तंसनीयं
किमपि जलधिकन्याहस्तसंवाहनार्हम् ।
तव तु चरणरक्षे! देवि लीलारविन्दं
चरणसरसिजं तच्चारु चाणूरहन्तुः ॥ 10.9

विश्वास-प्रस्तुतिः

अखिलान्तःपुरवारेष्वनेकवारं पदावनि! स्वैरम् ।
अनुभवति रङ्गनाथो विहारविक्रान्तिसहचरीं भवतीम् ॥ 10.10

मूलम्

अखिलान्तःपुरवारेष्वनेकवारं पदावनि! स्वैरम् ।
अनुभवति रङ्गनाथो विहारविक्रान्तिसहचरीं भवतीम् ॥ 10.10