06 अधिकारपरिग्रहपद्धतिः

विश्वास-प्रस्तुतिः

अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः ।
अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम्॥ 6.1

मूलम्

अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः ।
अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम्॥ 6.1

विश्वास-प्रस्तुतिः

मोचितस्थिरचरान् अयत्नतः
कोसलान् जनपदान् उपास्महे ।
येषु कांश्चन बभूव वत्सरान्
दैवतं दनुजवैरिपादुका॥ 6.2

मूलम्

मोचितस्थिरचरान् अयत्नतः
कोसलान् जनपदान् उपास्महे ।
येषु कांश्चन बभूव वत्सरान्
दैवतं दनुजवैरिपादुका॥ 6.2

विश्वास-प्रस्तुतिः

साम्राज्यसम्पदिव दासजनोचिता त्वं
रामेण सत्यवचसा भरताय दत्ता ।
स त्वां निवेश्य चरणावनि ! भद्रपीठे
पृथ्वीं बुभोज बुभुजे च यशोविभूतिम्॥ 6.3

मूलम्

साम्राज्यसम्पदिव दासजनोचिता त्वं
रामेण सत्यवचसा भरताय दत्ता ।
स त्वां निवेश्य चरणावनि ! भद्रपीठे
पृथ्वीं बुभोज बुभुजे च यशोविभूतिम्॥ 6.3

विश्वास-प्रस्तुतिः

भोगान् अनन्यमनसां मणिपादुके ! त्वं
पुष्णासि हन्त भजतामनुषङ्गसिद्धान् ।
तेनैव नूनमभवत् भरतस्य साधोः
अप्रार्थितं तदिह राज्यमवर्जनीयम्॥ 6.4

मूलम्

भोगान् अनन्यमनसां मणिपादुके ! त्वं
पुष्णासि हन्त भजतामनुषङ्गसिद्धान् ।
तेनैव नूनमभवत् भरतस्य साधोः
अप्रार्थितं तदिह राज्यमवर्जनीयम्॥ 6.4

विश्वास-प्रस्तुतिः

रामप्रयाणजनितं व्यपनीय शोकं
रत्नासने स्थितवती मणिपादरक्षे ! ।
पृथ्वीं निजेन यशसा विहितोत्तरीयाम्
एकातपत्रतिलकां भवती वितेने॥ 6.5

मूलम्

रामप्रयाणजनितं व्यपनीय शोकं
रत्नासने स्थितवती मणिपादरक्षे ! ।
पृथ्वीं निजेन यशसा विहितोत्तरीयाम्
एकातपत्रतिलकां भवती वितेने॥ 6.5

विश्वास-प्रस्तुतिः

रामाज्ञया परवती परिगृह्य राज्यं
रत्नासनं रघुकुलोचितमाश्रयन्ती ।
शुद्धां पदावनि ! पुनर्भवती वितेने
स्वातन्त्र्यलेशकलुषां भरतस्य कीर्तिम्॥ 6.6

मूलम्

रामाज्ञया परवती परिगृह्य राज्यं
रत्नासनं रघुकुलोचितमाश्रयन्ती ।
शुद्धां पदावनि ! पुनर्भवती वितेने
स्वातन्त्र्यलेशकलुषां भरतस्य कीर्तिम्॥ 6.6

विश्वास-प्रस्तुतिः

पौलस्त्यवीरवदनस्तबकावसानात्
पुष्पाणि दण्डकवनेष्वपचेतुमिच्छोः ।
रक्षाधुरं धृतवती मणिपादुके ! त्वं
रामस्य मैथिलसुतासहिते प्रचारे॥ 6.7

मूलम्

पौलस्त्यवीरवदनस्तबकावसानात्
पुष्पाणि दण्डकवनेष्वपचेतुमिच्छोः ।
रक्षाधुरं धृतवती मणिपादुके ! त्वं
रामस्य मैथिलसुतासहिते प्रचारे॥ 6.7

विश्वास-प्रस्तुतिः

पादावनि ! प्रचलचामरबृन्दमध्ये
भद्रासनास्तरगता भवती विरेजे ।
आकीर्णदिव्यसलिले कटके सुमेरोः
अम्भोजिनीव कलहायितहंसयूथा॥ 6.8

मूलम्

पादावनि ! प्रचलचामरबृन्दमध्ये
भद्रासनास्तरगता भवती विरेजे ।
आकीर्णदिव्यसलिले कटके सुमेरोः
अम्भोजिनीव कलहायितहंसयूथा॥ 6.8

विश्वास-प्रस्तुतिः

मान्ये रघूद्वहपदे मणिपादुके ! त्वां
विन्यस्य विग्रहवतीमिव राज्यलक्ष्मीम् ।
आलोलम् अक्षवलयी भरतो जटावान्
आलम्ब्य चामरम् अनन्यमनाः सिषेवे॥ 6.9

मूलम्

मान्ये रघूद्वहपदे मणिपादुके ! त्वां
विन्यस्य विग्रहवतीमिव राज्यलक्ष्मीम् ।
आलोलम् अक्षवलयी भरतो जटावान्
आलम्ब्य चामरम् अनन्यमनाः सिषेवे॥ 6.9

विश्वास-प्रस्तुतिः

प्राप्ते दिवं दशरथे भरते विलक्षे
पर्याकुलेषु भृशमुत्तरकोसलेषु ।
त्वं चेत् उपेक्षितवती क इवाभविष्यद्
गोपायिता गुहसखस्य विभोः पदं तत्॥ 6.10

मूलम्

प्राप्ते दिवं दशरथे भरते विलक्षे
पर्याकुलेषु भृशमुत्तरकोसलेषु ।
त्वं चेत् उपेक्षितवती क इवाभविष्यद्
गोपायिता गुहसखस्य विभोः पदं तत्॥ 6.10

विश्वास-प्रस्तुतिः

भ्रातुर्यदम्ब ! विरहात् भरते विषण्णे
दाक्षिण्यमाश्रितवती मणिपादुके ! त्वम् ।
आसीदशेषजगतां श्रवणामृतं तत्
वाचालकाहळसहं बिरुदं तदा ते॥ 6.11

मूलम्

भ्रातुर्यदम्ब ! विरहात् भरते विषण्णे
दाक्षिण्यमाश्रितवती मणिपादुके ! त्वम् ।
आसीदशेषजगतां श्रवणामृतं तत्
वाचालकाहळसहं बिरुदं तदा ते॥ 6.11

विश्वास-प्रस्तुतिः

राज्यं तदा दशरथादनु रामतः प्राक्
बिभ्राणया चरणरक्षिणि ! वीतखेदम् ।
तुल्याधिकारभजनेन बभूव धन्यो
वंशस्त्वयाऽम्ब ! मनुवंशमहीपतीनाम्॥ 6.12

मूलम्

राज्यं तदा दशरथादनु रामतः प्राक्
बिभ्राणया चरणरक्षिणि ! वीतखेदम् ।
तुल्याधिकारभजनेन बभूव धन्यो
वंशस्त्वयाऽम्ब ! मनुवंशमहीपतीनाम्॥ 6.12

विश्वास-प्रस्तुतिः

वर्षाणि तानि वृषळो न तपांसि तेपे
बालो न कश्चिदपि मृत्युवशं जगाम ।
राज्ये तवाम्ब ! रघुपुङ्गवपादरक्षे !
नैवापरं प्रतिविधेयमभूत् प्रसक्तम्॥ 6.13

मूलम्

वर्षाणि तानि वृषळो न तपांसि तेपे
बालो न कश्चिदपि मृत्युवशं जगाम ।
राज्ये तवाम्ब ! रघुपुङ्गवपादरक्षे !
नैवापरं प्रतिविधेयमभूत् प्रसक्तम्॥ 6.13

विश्वास-प्रस्तुतिः

विश्वं त्वदाश्रितपदाम्बुजसम्भवायां
यस्यां प्रतिष्ठितमिदं मणिपादरक्षे ! ।
आसीदनन्यशरणा समये यथावत्
साऽपि त्वया वसुमती विहितप्रतिष्ठा॥ 6.14

मूलम्

विश्वं त्वदाश्रितपदाम्बुजसम्भवायां
यस्यां प्रतिष्ठितमिदं मणिपादरक्षे ! ।
आसीदनन्यशरणा समये यथावत्
साऽपि त्वया वसुमती विहितप्रतिष्ठा॥ 6.14

विश्वास-प्रस्तुतिः

प्रायेण रामविरहव्यथिता तदानीम्
उत्सङ्गमाश्रितवती तव राज्यलक्ष्मीः ।
तामेव देवि ! ननु जीवयितुं जलार्द्राम्
अङ्गीचकार भवती भरतोपनीताम्॥ 6.15

मूलम्

प्रायेण रामविरहव्यथिता तदानीम्
उत्सङ्गमाश्रितवती तव राज्यलक्ष्मीः ।
तामेव देवि ! ननु जीवयितुं जलार्द्राम्
अङ्गीचकार भवती भरतोपनीताम्॥ 6.15

विश्वास-प्रस्तुतिः

वीरव्रतप्रणयिनि प्रथमे रघूणां
प्राप्ते चिराय भरते व्रतमासिधारम् ।
त्यक्त्वा पदावनि ! तदा विविधान् विहारान्
एकासिकाव्रतमपूर्वमवर्तयस्त्वम्॥ 6.16

मूलम्

वीरव्रतप्रणयिनि प्रथमे रघूणां
प्राप्ते चिराय भरते व्रतमासिधारम् ।
त्यक्त्वा पदावनि ! तदा विविधान् विहारान्
एकासिकाव्रतमपूर्वमवर्तयस्त्वम्॥ 6.16

विश्वास-प्रस्तुतिः

काकुत्स्थपादविरहप्रतिपन्नमौनां
निष्पन्दतामुपगतां मणिपादरक्षे ! ।
आश्वासयन्निव मुहुर्भरतस्तदानीं
शीतैरवीजयत चामरमारुतैस्त्वाम्॥ 6.17

मूलम्

काकुत्स्थपादविरहप्रतिपन्नमौनां
निष्पन्दतामुपगतां मणिपादरक्षे ! ।
आश्वासयन्निव मुहुर्भरतस्तदानीं
शीतैरवीजयत चामरमारुतैस्त्वाम्॥ 6.17

विश्वास-प्रस्तुतिः

यत्र क्वचिद्विहरतोऽपि पदारविन्दं
रक्ष्यं मया रघुपतेरिति भावयन्त्या ।
निश्शेषमेव सहसा मणिपादरक्षे !
निष्कण्टकं जगदिदं विदधे भवत्या॥ 6.18

मूलम्

यत्र क्वचिद्विहरतोऽपि पदारविन्दं
रक्ष्यं मया रघुपतेरिति भावयन्त्या ।
निश्शेषमेव सहसा मणिपादरक्षे !
निष्कण्टकं जगदिदं विदधे भवत्या॥ 6.18

विश्वास-प्रस्तुतिः

रामं त्वया विरहितं भरतं च तेन
त्रातुं पदावनि ! तदा यदभूत् प्रतीतम् ।
रामानुजस्य तव चाम्ब ! जगत् समस्तं
जागर्ति तेन खलु जागरणव्रतेन॥ 6.19

मूलम्

रामं त्वया विरहितं भरतं च तेन
त्रातुं पदावनि ! तदा यदभूत् प्रतीतम् ।
रामानुजस्य तव चाम्ब ! जगत् समस्तं
जागर्ति तेन खलु जागरणव्रतेन॥ 6.19

विश्वास-प्रस्तुतिः

अन्तः पुरे परिजनैः समयोपयातैः
अभ्यर्चिता भवसि या विनयोपपन्नैः ।
सा कोसलेश्वरपदावनि ! भूपतीनां
सङ्घट्टनं मकुटपङ्क्तिभिरन्वभूस्त्वम्॥ 6.20

मूलम्

अन्तः पुरे परिजनैः समयोपयातैः
अभ्यर्चिता भवसि या विनयोपपन्नैः ।
सा कोसलेश्वरपदावनि ! भूपतीनां
सङ्घट्टनं मकुटपङ्क्तिभिरन्वभूस्त्वम्॥ 6.20

विश्वास-प्रस्तुतिः

प्राप्याधिकारमुचितं भुवनस्य गुप्त्यै
भद्रासनं भरतवन्दितमाश्रयन्त्या ।
मध्येऽवतीर्णमिव माधवपादरक्षे !
मातस्त्वयाऽपि मनुवंशमहीपतीनाम्॥ 6.21

मूलम्

प्राप्याधिकारमुचितं भुवनस्य गुप्त्यै
भद्रासनं भरतवन्दितमाश्रयन्त्या ।
मध्येऽवतीर्णमिव माधवपादरक्षे !
मातस्त्वयाऽपि मनुवंशमहीपतीनाम्॥ 6.21

विश्वास-प्रस्तुतिः

राजासने रघुकुलोद्वहपादरक्षे !
नीराजनं समभवत् समयोचितं ते ।
श्लाघावशेन बहुशः परिघूर्णिताभिः
सामन्तमौळिमणिमङ्गळदीपिकाभिः॥ 6.22

मूलम्

राजासने रघुकुलोद्वहपादरक्षे !
नीराजनं समभवत् समयोचितं ते ।
श्लाघावशेन बहुशः परिघूर्णिताभिः
सामन्तमौळिमणिमङ्गळदीपिकाभिः॥ 6.22

विश्वास-प्रस्तुतिः

पृथ्वीपतीनां युगपत् किरीटाः
प्रत्यर्थिनां प्राणितुमर्थिनां च ।
प्रापुस्तदा राघवपादरक्षे !
त्वदीयमास्थानिकपादपीठम्॥ 6.23

मूलम्

पृथ्वीपतीनां युगपत् किरीटाः
प्रत्यर्थिनां प्राणितुमर्थिनां च ।
प्रापुस्तदा राघवपादरक्षे !
त्वदीयमास्थानिकपादपीठम्॥ 6.23

विश्वास-प्रस्तुतिः

प्रणम्य रङ्गेश्वरपादरक्षे !
दूरोपनीतैरुपदाविशेषैः ।
सभाजयन्ति स्म तदा सभायाम्
उच्चैस्तरामुत्तरकोसलास्त्वाम्॥ 6.24

मूलम्

प्रणम्य रङ्गेश्वरपादरक्षे !
दूरोपनीतैरुपदाविशेषैः ।
सभाजयन्ति स्म तदा सभायाम्
उच्चैस्तरामुत्तरकोसलास्त्वाम्॥ 6.24

विश्वास-प्रस्तुतिः

अपावृतद्वारमयन्त्रिताश्वं
रङ्गेशपादावनि ! पूर्वमासीत् ।
त्वया यदृच्छासुखसुप्तपान्थं
रामे वनस्थेऽपि पदं रघूणाम्॥ 6.25

मूलम्

अपावृतद्वारमयन्त्रिताश्वं
रङ्गेशपादावनि ! पूर्वमासीत् ।
त्वया यदृच्छासुखसुप्तपान्थं
रामे वनस्थेऽपि पदं रघूणाम्॥ 6.25

विश्वास-प्रस्तुतिः

अनन्यभक्तिर्मणिपादुके ! त्वाम्
अभ्यर्चयन् दाशरथिर्द्वितीयः ।
विकल्प्यमानः प्रथमेन कीर्त्या
वन्द्यः स्वयं व्योमसदां बभूव॥ 6.26

मूलम्

अनन्यभक्तिर्मणिपादुके ! त्वाम्
अभ्यर्चयन् दाशरथिर्द्वितीयः ।
विकल्प्यमानः प्रथमेन कीर्त्या
वन्द्यः स्वयं व्योमसदां बभूव॥ 6.26

विश्वास-प्रस्तुतिः

अरण्ययोग्यं पदमस्पृशन्ती
रामस्य राजार्हपदे निविष्टा ।
आस्थाननित्यासिकया निरास्थः
स्वर्गौकसां स्वैरगतेर्विघातम्॥ 6.27

मूलम्

अरण्ययोग्यं पदमस्पृशन्ती
रामस्य राजार्हपदे निविष्टा ।
आस्थाननित्यासिकया निरास्थः
स्वर्गौकसां स्वैरगतेर्विघातम्॥ 6.27

विश्वास-प्रस्तुतिः

राजासने चेद्भवती निषण्णा
रङ्गेशपादावनि ! तन्न चित्रम् ।
यत्राधिरूढाः क्रमशः पुरा त्वाम्
उत्तंसयन्ते रघुसार्वभौमाः॥ 6.28

मूलम्

राजासने चेद्भवती निषण्णा
रङ्गेशपादावनि ! तन्न चित्रम् ।
यत्राधिरूढाः क्रमशः पुरा त्वाम्
उत्तंसयन्ते रघुसार्वभौमाः॥ 6.28

विश्वास-प्रस्तुतिः

भद्रासनं चेत् परिवृत्तमासीत्
देवि ! क्षणं दक्षिणतोमुखं ते ।
कथं भवेत् काञ्चनपादरक्षे !
रामस्य रक्षोमृगयाविहारः॥ 6.29

मूलम्

भद्रासनं चेत् परिवृत्तमासीत्
देवि ! क्षणं दक्षिणतोमुखं ते ।
कथं भवेत् काञ्चनपादरक्षे !
रामस्य रक्षोमृगयाविहारः॥ 6.29

विश्वास-प्रस्तुतिः

यावत् त्वया राघवपादरक्षे !
जिगीषिता राक्षसराजधानी ।
मालेव तावल्लुळिता मदान्धैः
उद्यानशाखामृगयूथपैस्ते॥ 6.30

मूलम्

यावत् त्वया राघवपादरक्षे !
जिगीषिता राक्षसराजधानी ।
मालेव तावल्लुळिता मदान्धैः
उद्यानशाखामृगयूथपैस्ते॥ 6.30

विश्वास-प्रस्तुतिः

महीक्षितां राघवपादरक्षे !
भद्रासनस्थां भवतीं स्पृशन्तः ।
पूर्वं तथात्वे नियतेऽपि भूयः
कल्याणतामानशिरे किरीटाः॥ 6.31

मूलम्

महीक्षितां राघवपादरक्षे !
भद्रासनस्थां भवतीं स्पृशन्तः ।
पूर्वं तथात्वे नियतेऽपि भूयः
कल्याणतामानशिरे किरीटाः॥ 6.31

विश्वास-प्रस्तुतिः

अनिच्छतः पाण्डरमातपत्रं
पित्रा वितीर्णं मणिपादरक्षे ! ।
आसीत् त्वदर्थं विधृतेन तेन
छाया समग्रा भरतस्य मौळौ॥ 6.32

मूलम्

अनिच्छतः पाण्डरमातपत्रं
पित्रा वितीर्णं मणिपादरक्षे ! ।
आसीत् त्वदर्थं विधृतेन तेन
छाया समग्रा भरतस्य मौळौ॥ 6.32

विश्वास-प्रस्तुतिः

पादुके ! रघुपतौ यदृच्छया
प्रस्थिते वनविहारकौतुकात् ।
आधिराज्यमधिगम्य ते युवाम्
अक्षतं वसुमतीमरक्षतम्॥ 6.33

मूलम्

पादुके ! रघुपतौ यदृच्छया
प्रस्थिते वनविहारकौतुकात् ।
आधिराज्यमधिगम्य ते युवाम्
अक्षतं वसुमतीमरक्षतम्॥ 6.33

विश्वास-प्रस्तुतिः

रघुवीरपदानुषङ्गमात्रात्
परिबर्हेषु निवेशिता यदि त्वम् ।
अधिकारदिने कथं पुनस्ते
परिवारास्तव पादुके ! बभूवुः॥ 6.34

मूलम्

रघुवीरपदानुषङ्गमात्रात्
परिबर्हेषु निवेशिता यदि त्वम् ।
अधिकारदिने कथं पुनस्ते
परिवारास्तव पादुके ! बभूवुः॥ 6.34

विश्वास-प्रस्तुतिः

पुरुषार्थचतुष्टयार्थिनीनां
परिषत् ते महिता वसिष्ठमुख्यैः ।
क्रयविक्रयपट्टणं प्रजानाम्
अभवत् काञ्चनपादुके ! तदानीम्॥ 6.35

मूलम्

पुरुषार्थचतुष्टयार्थिनीनां
परिषत् ते महिता वसिष्ठमुख्यैः ।
क्रयविक्रयपट्टणं प्रजानाम्
अभवत् काञ्चनपादुके ! तदानीम्॥ 6.35

विश्वास-प्रस्तुतिः

मनुजत्वतिरोहितेन शक्ये
वपुषैकेन विरोधिनां निरासे ।
अभजत् भरतादिभेदमीशः
स्वयमाराधयितुं पदावनि ! त्वाम्॥ 6.36

मूलम्

मनुजत्वतिरोहितेन शक्ये
वपुषैकेन विरोधिनां निरासे ।
अभजत् भरतादिभेदमीशः
स्वयमाराधयितुं पदावनि ! त्वाम्॥ 6.36

विश्वास-प्रस्तुतिः

मगधाङ्गकळिङ्गवङ्गमुख्यान्
विमतान् रन्ध्रगवेषिणः ससैन्यान् ।
रघुपुङ्गवपादुके ! विजिग्ये
भरतः शासनमुद्वहन् भवत्याः॥ 6.37

मूलम्

मगधाङ्गकळिङ्गवङ्गमुख्यान्
विमतान् रन्ध्रगवेषिणः ससैन्यान् ।
रघुपुङ्गवपादुके ! विजिग्ये
भरतः शासनमुद्वहन् भवत्याः॥ 6.37

विश्वास-प्रस्तुतिः

अनितरवहनीयं मन्त्रिमुख्यैर्यदा तत्
त्वयि विनिहितमासीत् सूर्यवंशाधिराज्यम् ।
रघुपतिपदरक्षे ! रत्नपीठे तदानीं
श्रियमिव ददृशुस्त्वां सादरं लोकपालाः॥ 6.38

मूलम्

अनितरवहनीयं मन्त्रिमुख्यैर्यदा तत्
त्वयि विनिहितमासीत् सूर्यवंशाधिराज्यम् ।
रघुपतिपदरक्षे ! रत्नपीठे तदानीं
श्रियमिव ददृशुस्त्वां सादरं लोकपालाः॥ 6.38

विश्वास-प्रस्तुतिः

परिहृतदण्डकाध्वगमनं पदरक्षिणि ! तत्
परिणतविश्वसम्पदुदयं युवयोर्द्वितयम् ।
रघुपतिरत्नपीठमधिरुह्य तदा विदधे
व्यपगतवैरिभूपनिलयं वसुधावलयम्॥ 6.39

मूलम्

परिहृतदण्डकाध्वगमनं पदरक्षिणि ! तत्
परिणतविश्वसम्पदुदयं युवयोर्द्वितयम् ।
रघुपतिरत्नपीठमधिरुह्य तदा विदधे
व्यपगतवैरिभूपनिलयं वसुधावलयम्॥ 6.39

विश्वास-प्रस्तुतिः

प्राप्तोदया तदानीं
किमपि तमस्तन्निराकरोत् भवती ।
तनुरिव मनुकुलजनुषां
प्रसवित्री रत्नपादुके ! सवितुः॥ 6.40

मूलम्

प्राप्तोदया तदानीं
किमपि तमस्तन्निराकरोत् भवती ।
तनुरिव मनुकुलजनुषां
प्रसवित्री रत्नपादुके ! सवितुः॥ 6.40