[[TODO: परिष्कार्यम्]]
श्री: आऴ्वारॆम्बॆरुमानार् जीयर्दिरुवडिगळे सरणम्। पट्टर् तिरुवडिगळे सरणम्। श्रीबरासरबट्टर् अरुळिच्चॆय्द श्रीरङ्गराजस्तवत्तिऱ्कु श्रीगाञ्जी। पिरदिवसदिबयङ्गरम् अण्णङ्गरासारियर् इयट्रिय तत्वार्त्त सिन्दामणि यॆन्नुम् वियाक्कियानत्तिन् अवतारिगै। हतावद्या हृद्या गुणगणसमृद्धा सुमधुरा गभीरा सौहार्द मनसि विदधाना विजयते । यदीया श्रीसूक्तिः स खलु भगवान् भद्रचरितो गुरुः श्रीभट्टार्यो निवसतु मदीये हृदि सदा ॥ श्रीगोष्ठीनगरान्निवृत्तिसमये सन्दोषवैवश्यतः श्रीभट्टार्यगुरुत्तमो गुणनिधिः श्रीरङ्गराजस्तवम् । दिव्यं यं रचयाम्बभूव, विदुषां भोग्य स्पष स्तवो जिह्वाग्रे मम दोषगन्धविधुरो नित्यं समुज्जृम्भताम् ॥ श्रीकाजीपरवादि भीकरगुरु श्रीवंशलव्धोदयः दासः श्रीयुतवैष्णवाङ्घ्रिनलिनेष्वण्णङ्गरार्या ह्रयः । व्याचष्टे सकलात्महृद्यसरणौ श्रीरङ्गराजस्तवं दोषे दृष्टिमिह त्यजन्तु सुधियो निर्मत्सरा वत्सलाः ॥ प्रतिपदमर्थनिरूपणमादौ विरचय्य तदनु तात्पर्यम् । विशदीकरवाणि तथा यथा नु जिज्ञासुहृदयमभिनन्देत् ॥ Srivatsam माऱिमाऱिप् पल पिऱप्पुम् पिऱन्दु नित्य संसारिगळाय्प् पोरुगिण्ड्र नाम् अन्दमिल् पेरिन्बम् पॆऱवेण्डिल् अदऱ्कु ऎम्बॆरुमानुडैय मुगमलर्त्तियै सम्बादित्तुक्कॊळ्वदु तविर वेऱोरुपायमिल्लै। तिरुवुळ्ळम् उवन्दालल्ल रुमुगम् मलरादागैयाल्, अत्तिरुवुळ्ळवुगप्पुक्कु इण्ड्रियमैयादवुपायम् अवनै स्तोत्रञ् जॆय्वदेयाम्। किरुदयुगत्तिल् तियानिप्पदु सिऱन्ददॆण्ड्रुम्, त्रेदायुगत्तिल् यज्ञयागङ्गळ् सॆय्वदु सिऱन्दगॆण्ड्रुम्, त्वाबरयुगत्तिल् अर्च्चनैगळ् सॆय्वदु सिऱन्ददॆण्ड्रुम्, इक्कलियुगत्तिल् स् गतिप्पदु सिऱन्ददॆण्ड्रुम् शास्त्रङ्गळ् कूऱुगिण्ड्रमैयालुम्, ऎम्बॆरुमानैत् तुदिप्पदऱ्कु इन्नार् उरियर् इन्नार् उरियरल्लर् ऎन्नुम् निबन्दनैयिल्लामैबट्रि इदु सर्वादिगारमागैयालुम्, ऎम्बॆरुमानै वसप्पडुत्तिक्कॊळ्ळ मट्रुम् पल उपायङ्गळ् इरुन्दालुम् तुदिप्पदॆन्नुमिदुवे मिगच्चिऱन्ददॆण्ड्रु स्कल् शास्त्र सम्मदमायिरुत्तलालुम् मुमुक्षुक्कळनैवरुम् इव्वुपायत्तैये कैप् पट्रुदल् प्राप्तमायिरानिण्ड्रदु। अऱिविलामनिसरान नामागच् चिल सॊऱ्कळैत् तॊडुत्तु स्तुदिसॆय्वदिऱ् काट्टिलुम् अऱिविऱ्चिऱन्द आरियर्गळ् अरुळिय श्रीसूक्तिगळैक् कॊण्डु स्तुदि सॆय्वदु नण्ड्रा तलाल्, इन्द नन्मैयै नाम् पॆट्रु ऎळिदिल् उय्वदऱ्कागवे आळवन्दार् मुदलिय नम् पूरुवासारियर्गळ् पेररुळ् कॊण्डु अमुदिलुम् आट्र विनिय पलबल स्तोत्रङ्गळै अरुळिच्चॆय्दरुळिनर्।
Srivatsam २ श्रीरङ्गराजस्तवम्। अप्पडिप्पट्ट ऒप्पुयर्वट्र स्तोत्रङ्गळुळ् • वानिट्ट कीर्त्ति वळर्गूरत् ताऴ्वान् तिरुक्कुमाररान श्रीबरासाबट्टर् अरुळिच्चॆय्द श्रीरङ्गराजस्तलम् ऎन्नुमिन्द स्तोत्रम् ऎप्पडिप्पट्ट कल्नॆञ्जिनरैयुम् नीर्प्पण्डमायुरुक्कु वदिलुम्, अरिय पॆरिय शास्त्रार्क्कङ्गळै अवलीलैयागवे ऎडुत्तुरैप्पदिलुम् ऒप्पट्रदॆन्बदै उणप्पदऱ्कु नामो अदिगारिगळ्। सिलर् स्तोत्रङ्गळ् पॆरुङ्गादल् कवित्व सामर्त्तियत्तैक् काट्टुवदऱ्कॆण्ड्रे सिलर् इयट्रुवदु पोलल्लामल्, श्रीरङ्गनादनिडत्तुळ्ळ पक्तिप् पुऱवॆळ्ळमिट्ट श्रीसूक्तिगळिवै ऎन्बदु सॊऱ्पोक्किल् स्पष्टमेयाम्। इन्द स्तोत्रम् तिरुववदरिक्क वेण्डिय कारणम् यादॆनिल्; केण्मिन्:- पट्टर् तिरुवरङ्गम् पॆरियगोयिलिल् ऎम्बॆरुमानारुडैय स्तानत्तिले वीट्रिरुन्दु तर्सननिर्वाहगरायिरुक्कुम् नाळिले, अव्विडत्तु सप्तप्रागारङ्गळुळ् आऱावदु पिरागारमान तिरिविक्किरमन् तिरुवीदित् तिरुमदिळ् मिगवुम् जीरणमाय्च् चरिन्दुविऴ अदनैच् चीर्बडुत्तिक् कट्टुविक्कत् तॊडङ्गिय वीरसुन्दरप्रह्मरायन् अन्द मदिलिन् नेर्मैक्कु माऱागप् पिळ्ळैप्पिळ्ळैयाऴ्वानुडैय तिरुमाळिगै कुऱुक्किट्टिरुप्पदु कण्डु मुन् पोल मदिलै ऒदुक्किक्कट्टामल् अवर्दिरु माळिगैयै इडित्तु नेरॊऴुङ्गागत् तिरुमदिळ् कट्टुविक्क मुयण्ड्रान्। अदनै यऱिन्द पट्टर् अव्वरसनै नोक्कि नी कट्टुविक्किऱ तिरुमदिळो पॆरुमाळुक्कु रक्षकम्? भागवद शिखामणियान पिळ्ळैप्पिळ्ळैयाऴ्वान् महानुबावरादलाल् अवरुडैय मङ्गळासासन मण्ड्रो नम्बॆरुमाळुक्कुप् पादुगाप्पु; मुन्बु तिरु मङ्गैयाऴ्वार् नान्गावदु पिरागारङ् गट्टुविक्किऱबोदु तॊण्डरडिप्पॊडि याऴ्वार् तिरुमालैसेर्क्किऱ इडमागिय अडन्दै नडन्दै ऎन्नुम् पूञ्जोलै नेर्बड, अवट्रै यऴित्तुक् कुऱुक्कि मदिल्गट्ट मनङ्गॊळ्ळामल् ऒदुक्कि मदिल् कट्टविल्लैया? अदुबोलवे इप्पॊऴुदुम् पिळ्ळैप्पिळ्नैयाऴ्वानुडैय तिरुमाळिगैयै विट्टु ऒदुङ्गत् तिरुमदिल् कट्टुविप्पदे तगुदि’ ऎण्ड्रु नल्लऱिवु कूऱिनर्। अदुगूऱवुङ् गेळामल् वीरसुन्दरन् ‘महानान इव्वासिरियर् इङ्ङनम् नियमिक्किऱारे’ ऎण्ड्रु कौरवङ्गॊळ्ळामल्, तान् आऴ्वान् तिरुवडिगळै आच्रयित्तवनायिरुन्दुम् आचार्यबुत्सरुडैय नियमन मण्ड्रो वॆण्ड्रुम् कणिसि यामल् पट्टर्वार्त्तैयै उपेक्षित्तु, पिळ्ळैप्पिळ्ळैयाऴ्वानदु माळिगैयै इडित्तुत्तळ्ळि नेर्बडत् तिरुमदिळ् कट्टुवित्तान्। इदु कारण मागप् पट्टर्क्कुम् अव्वरसनुक्कुम् उण्डान मनस्ताबम् नाळै विले मेलिड वीरसुन्दरन् पट्टरै श्रीरङ्गत्तिल् वाऴवॊट्टादु मिगवुम् उबत्रविक्क, पट्टर् यारोडुञ् जॊल्लादु कोयिलिनिण्ड्रु पुऱप्पट्टुत् ऎऴुन्दरुळलानार्। तिरुक्कोट्टियूर्क्कु तिडर् इङ्ङने तिरुक्कोट्टियूरिले ऎऴुन्दरुळियिरुक्कुम्बोदु, तिरुवरङ्गत्तै युम् नम्बॆरुमाळैयुम् विट्टुप् पिरिय नेर्न्ददैक् कुऱित्तु मिगवुम् कॊन्दु विळङ्गु करैप्पॊन्नि नडुवुबाट्टुत् तिरुवरङ्गत्तरवणैयिऱ् पळ्ळिगॊळ्ळुङ् गडल्विळङ्गु करुमेनियम्मान् तन्नैक् कण्णूरक्कण्डुगक्कुङ् गादल् किळर्न्दु, मुन्बु कुलसेगराऴ्वार् “इरुवरङ्गप् पॆरुनगरुळ् तॆण्णीर्प्पॊन्नि तिरैक् ती पिळ्ळैप्पिळ्ळैयाऴ्वानॆन्बवर् कूरत्ताऴ्वानुडैय प्रिय ष्ॆयर्गळिवॊरुवर्
श्रीरङ्गराजस्तव वियाक्यान - अवतारिगै।
कैया लडिवरुडब पळ्ळिगॊळ्ळुङ्, गरुमणियैक् कोमळत्तैक् कण्डुगॊण्डु ऎन् कण्णिणैगळ् ऎण्ड्रु कॊलो कळिक्कुनाळे!” ऎण्ड्रुम्, “कळिमलर्सेर्बॊऴि लरङ्गत्तु उरगमेऱिक् कण्वळरुङ् गडल्वण्णर् कमलक्कण्णुम् ऒळिमदिसेर् तिरुमुगमुङ् गण्डुगॊण्डु ऎन्नुळ्ळ मिग ऎण्ड्रुगॊलो उरुगुनाळे” ऎण्ड्रुम्, “अणियाङ्गत् तरवणैयिऱ् पळ्ळिगॊळ्ळुम् निऱन्दिगऴु मायोनैक् कण्डॆन् कण्गळ् नीर्मल्ग ऎण्ड्रुगॊलो निऱ्कुनाळे” ऎण्ड्रुम् अरट्रिनाऱ्पोल, इवर् तामुम् *१। कदरहम् कावेर्गडबरिसरे रङ्गनदरे * ऎण्ड्रादियान सिल सलोकङ् गळैच् चॊल्लि अरट्रिक्कॊण्डिरुन्दनर्; इङ्ङनमिरुक्कैयिल् कडलैक्कलक्किनाऱ्पोले पट्टर् तिरुवुळ्ळत्तैक् कलक् किप् भागवदविरोदञ् जॆय्दवनान अन्द वीरसुन्द न् इऱन्दुबोग, अच् चॆय्दियैप् पट्टर्क्कु अऱिविक्क विरुम्बिय पिळ्ळैप्पिळ्ळैया उडने कोयिलिनिण्ड्रु तिरुक्कोट्टियूर्क्कु ऎऴुन्दरुळि नडन्द सॆय्दियैच् चॊल्ल, इदु केट्टवळविले पट्टर् भागवदविरोदि तॊलैन्दानॆण्ड्रु मगिऴ्च्चियुऱक् कडवरा यिनुम् अदु सॆय्यादु, पिराट्टिबक्कल् पेरबरादत्तैच् चॆय्द इरावणन् इऱन्द पिन्बु पॆरुमाळ् “पेराट्रलै युडैयनान इव्वरक्कन् तम्बियान विबीषणन् पोण्ड्रु तन्नैच् चरणमडैन्दु उय्न्दानिल्लैये” ऎन्बदैक्कुऱित्तुत् तिरु वुळ्ळमिरङ्गिनाप्पोल, ‘वीरसुन्दरन् पिन्नै अबराद क्षामणञ् जॆय्दुगॊण्डु नऱ्गतिबॆऱादु पोयिनने !’ ऎण्ड्रु सिन्दित्तु, तिरुक्कोट्टियूरिल् निण्ड्रुम् पुऱप् पट्टु श्रीरङ्गत्तुक्कु ऎऴुन्दरुळुङ्गालत्तुत् तिरुक्काविरियाट्रिनरुगे वन्दवाऱे, इत्तिरुप्पदियैच् चिलगालम् पिरिन्दिरुक्क नेर्न्द वरुत्तमुम् इप्पोदुवन्दु कूड नेर्न्द मगिऴ्च्चियुम् विरवि च्लोकरूपमाग वॆळिप्पडत्तॊडङ्गवे, अत्तिरुक् कावेरियिऱ् पडिन्ददु मुदलागवे तम्मुडैय अनुबवङ्गळै वॆळियीडुम् मुऱैमै यिले इन्द अऱ्पुदमान स्तोत्रम् तिरुववदरित्तदायिट्रु। इवर् तम्मुडैय तिरुत्तमप्पनारान आऴ्वान् तिरुवाक्किल् निण्ड्रुम् मिगच्चिऱन्द पञ्जस् कवङ्गळ् तिरुववदरिप्प तऱ्कु महात्रोहियान सोऴनुडैय उबत्रवमे मूलगारण मान तुबोले, इवरुडैय तिरुवाक्किल् निण्ड्रुम् इन्द तिव्यस्तवम् तिरुववदरिप्पदऱ्कुम् ऒरु पाबियिनुडैय उबत्रवमे मूलगारणमाग निण्ड्रमैयाल् अप्पाविगळुम् ऒरुवगैयाले नमक्कु उत्तेच्यर्गळावर् पोलुम्। इन्दस्तवम् - पूर्वसदगमॆण्ड्रुम् उत्तरसदगमॆण्ड्रुम् इरण्डु पगुदिगळै युडैयदु। पूर्वसदगम् नूट्रिरुबत्तेऴु सलोकङ्गळ् कॊण्डदु; उत्तरसदगम् नूट्रैन्दु च्लोकङ्गळ् कॊण्डदु। नम्पूर्वाचार्यर्गळिन् स्तोत्र नूल्गळॆल् लाम् रहस्यार्त्त विवरणङ्गळाग अवतरित्तनवादलाल्, मन्द्ररत्त मॆन्नुम् त्वयत्तिऱ्कु विवरणमागप् पिऱन्द इन्दस्तवमुम् पूर्वसदगत्ताले त्वयत्तिन् पूर्ववाक्कियप् पॊरुळैयुम् उत्तर सदगत्ताले अन्द तवयत्तिन् उत्तरवाक्यप् पॊरुळैयुम् विवरिप्पदागप् पॆरियोर् निर्वहिप्पर्गळ्। १। इदु मुदलिय ऐन्दाऱु सुलोकङ्गळ् पट्टरुडैय विडुदि श्रीसूक्तिगळॆण्ड्रु अदु सन्दिक्कप्पट्टुवरुम्, “सप्त प्रागार मत्ये” ऎण्ड्र तॊडक्क च्लोकत्तुडन् अनुसत्तिक्कप् पट्टु वरुगिऱ श्रीरङ्गनाद स्तोत्रत्तिल् इन्द सुलोकङ्गळ् काणत्तक्कन।
Srivatsam श्रीरङ्गराजस्तवम्। इवट्रुळ् पूर्व सदगत्तिल् आचार्य परम्बरास्तुदि मुन्नाग विऴिन्दु मङ्गळासरणम् सॆय्दु, अवैयडक्कम्गूऱि, तिरुक्कावेरियाट्रिल् नीराडिनमैयैप् पेसि, अङ्गुळ्ळ सोलैगळिन् वाय्प्पै वरुणित्तु, तिरुवरङ्गमानगरिन् सिऱप्पैप् पाडि, नगर परिबालगर्गळै वणङ्गि अवर्गळिडत्तु अनुमतिबॆट्रु उळ्ळे पुगुन्दु। अङ्गुळ्ळ सकल सरासरङ्गळैयुम् नित्य मुक्तर्गळिन् तिरुवुरुवमागप् पावित्तु पॆरियगोयिलिन् निलैमैयै कोबुर प्रागारङ्गळोडु कूडिन् वणङ्गि, वरुणित्तु, तिरुमङ्गैयाऴ्वार् एऱियरुळप्पण्णिन तिरुमण्डपङ्गळैयुम् तिरु मदिल्गळैयुन् दॊऴुदु, सन्निदि त्वारबालगर्गळै सेवित्तु, आयिरक्काल् मण्ड पत्तै मङ्गळासासनम् सॆय्दु, सॆय्दु, चन्द्रबुष्करिणियिऱ् कुडैन्दाडिनमै कूऱि, आऴ्वार्गळ् पदिन्मरैयुम् इऱैञ्जि, प्रणवागार विमानत्तैक् कैदॊऴुदु, मेट्टऴगु सिङ्गरै मेविवणङ्गि, किरुप्पुन्नैमरत्तैत् ताऴ्न् दु कामदु सेनै मुदलियारैयुम् पॆरिय तिरुवडियैयुम् परिवारङ्गळुडन् सेवित्तु, पञ्जायुदाऴ् वार्गळ् सिऱिय तिरुवडि विबीषणाऴ्वान् ऎन्नु मिवर्गळैयुम् वाऴ्त्ति, तिरुप् पिरम्बैयुम् तिरुमणत्तूणैयुम् वऴिबट्टु कर्प्पक्रुहत्तै अनुबवित्तु, तिरुवडि वरुडुम् पिराट्टिमार्गळैयुम् सामरम्बणिमाऱुम् मङ्गैमार्गळैयुम् तुदित्तु, आग इव्वळवु अनुबवङ्गळैयुम् अऱुबत्तिरण्डु च्लोकङ्गळाले वरिसैक् किरममाग वगुत्तुरैत्तु,इव्वळवाले त्वयत्तिलुळ्ळ नारायणबदत्तिन् अवयवमान नारबदत्तिन्बॊरुळै विरित्तुरैत्तनुबवित्तु, इप्पडिप्पट्ट नारङ्गळुक्कु अयङ मागवु कवुळ्ळ श्रीमन्नारायणनुडैय तिरुवडिगळैच् चरणम् पुगुगिण्ड्रेनॆन्बदाग मेलुळ्ळ पदङ्गळै विवरिक्कुम् मुगमाग अऱुबत्तुमूण्ड्राम् सलोकन् दॊडङ्गि अऴगिय मणवाळनै अनुबविप्पाराय्प् पूर्वसदगत्तैत् तलैक्कट्टिप् पूर्व वाक् यार्त्त विवरणमुम् सॆय्दरुळिनारागिऱार्। “तेने पाले कन्नले यमुदे” ऎन्नुम्बडियाग अमैन्दुळ्ळ इन्द तिव्य स्तोत्रत्तै अर्थज्ञानमिण्ड्रि वॆऱुम् मूलमात्तिरम् उच्चरित् तालुम्, उच्चरिप्पवर्गळिन् नॆञ्जु आनन्द मुऱुवदिलुम् ऎम्बॆरुमान् तिरुवुळ्ळ मुवप्पदिलुम् तडैयिल्लैयायिनुम्, अर्थज्ञानमुमिरुन्दु अनुसन्दिप्पदिल् विलक्षणमान आनन्दम् विळैयुमादलाल् ऒव्वॊरु श्रीवैष्णवरुम् इदन् पॊरुळैयुम् करुत्तैयुम् नन्गु अऱियुमाऱु पदवुरै, करुत्तुरै, विशेषार्त्तङ् गळ् अमैन्द इव्वुरै ऎऴुदप्पडुगिण्ड्रदु। श्री श्रीरङ्गराजस् तवत् तनियन्। (पट्टर् विषयमाग नञ्जीयररुळिच् चॆय्ददु।] श्रीपगगरभट्टार्थः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥ श्रीबरासर पट्टार्य: श्रीरङ्गेस पुरोहित: श्रीवत्साङ्गसुद: श्रीमान् च्रेयसे मेस्तु पूयले। नम्बॆरुमाळुक्कुप् पुराणम्/श्रीवत्साङ्ग श्रीरङ्गेस पुरोहित: वासिक्कुङ् गैङ्गरियमुडै यवरुम् सुद: ६४० * कूरत्ताऴ्वानुडैय तिरुक् कुमारगुम्
मार् श्रीबरासर पट् टार्य मे श्रीरङ्गराजस्तवम् - तनियनुरै। वैष्णव लक्ष्मि ऎप्पो । पूयसे तुम् पॊरुन्दप् पॆट्र च्रेयसे वरुमान श्रीबरासरबट्टर्
अडियेनुक्कु अस्तु
मिगवुम् अदिगमान नन्मैयिन् पॊरुट्टु
आगुस [पट्टर् ऎनक्कु मिगवुम् नन्मैयळिक्क वेणुमॆन्गै] ५ इन्द स्तवमरुळिच्चॆय्द पट्टरैप् पोट्रुम् तनियनामिदु। मुन्बु तसरद सक्रवर्त्तिक्कुप् पुत्रगामेष्टियिऱ् किडैत्त पायसत्तिन् कूऱुगळे लक्ष्मण परदसत्रुक्नर्गळिन् तिरुववतारत्तिऱ्कुक् कारणमानदुबोल, ऒरुनाळ् अऴगिय मणवाळन्। आऴ्वानुक्कु अनुप्पियरुळिन अक्कारवडिसिलिल् आऴ्वानुम् अवरदु तिरुत्तेवियारुम् एट्रुक्कॊण्ड इरण्डु तिरळैगळे श्रीबरासरबट्टर्, श्रीवेदव्यासबट्टर् ऎण्ड्र इरण्डु तिरुक्कुमारर्गळ् तिरुववदरिप्पदऱ्कु हेतु वायिन वॆन्बदु प्रसिद्धम्। । आचार्यबरतन्त्ररान आऴ्वान्, ऎम्बॆरुमान् तिरुवरुळाले तमक्कुप् पिऱन्द इरण्डु पिळ्ळैगळुक्कुम् नामगरणम्मुदलियन सॆय्विप्पदऱ्कु उडैयवर् ताम् कडवरॆण्ड्रु ऎण्णित् ताम् ऒण्ड्रुञ् जॆय्यादिरुक्क, श्रीबाष्यगारर् अक् कुऴन्दैगळ् पिऱन्द पदिनोरानाळिले शिष्यवर्क्कत्तुडन् आऴ्वान् तिरु माळिगैक्कु ऎऴुन्दरुळित् तमदु पिरदानशिष्यर्गळिल् ऒरुवरान ऎम्बारैनोक्कि ‘अक्कुऴन्दैगळै ऎडुत्तुक्कॊण्डुवारुम्’ ऎन्न, अवर् अङ्ङनमे पिरबन्नगुलक् कॊऴुन्दान अक्कुऴन्दैगळै ऎडुत्तुक्कॊण्डु वन्दवळविले, ऎम्बॆरुमानार् अक्कुऴन्दैगट्कुत् तम् तिरुक्कैयाऱ् पञ्जायुदत्तिरुवाबाणम् सात्ति, नामगरण समयत्तिले, परासरबगवानदु तिरुववतारमान मूत्तगुऴन्दैक्कु ‘परासरबट्टर्’ ऎण्ड्रुम् वेदव्यासरदु तिरुववतारमान इळैयगुऴन्दैक्कु ‘वेदव्यासबट्टर्’ ऎण्ड्रुम् तिरुनामञ्जात्तियरुळिनर् ऎण्ड्र इतिहासमुम्,वेदान्द शास्त्रत्तुक्कु व्यासबाागार्गळ् पक्कल् नण्ड्रियऱिवु काट्ट वेण्डुमॆण्ड्रु आळवन्दार्क्कु इरुन्ददॊरु निनै इदनाऱ् पूर्त्तिसॆय्यप्पट्टदॆन्बदुम् उपकारकर्गळान उणरत्तक्कन। इव्वासिरियर्, पॆरिय पट्टरॆण्ड्रुम् पट्टरॆण्ड्रुम् वऴङ्गप्पडुवर्। ‘पट्ट’ ऎन्नुम् वडसॊल् वेदशास्त्रङ्गळै नन्गु कट्रुणर्न्द वित्वानैयुम् त्रञ्जॆय्यन् दॊऴिलुडैयवनैयुम् सॊल्लुम्; ‘पट्टारग:’ ऎन्नुञ् जॊल्लुम् इत्तिऱत्तदे। ‘विळैयुम् पयिर् मुळैयिले तॆरियुम्’ ऎन्नुमाबोले सिसुवायिरुक्कुन् दन्मैयिलेये इवरुडैय तिऱमैयै नन्गुणर्न्द ऎम्बॆरु मानार् इवर्क्कुप् पॊरुत्तमाग पट्टर् ऎण्ड्रु तिरुनामञ् जात्तिनदुम्, अत्तिरु नामत्तिऱ्कु मिगप् पॊरुत्तमागवे इवरुम् सर्वज्ञराय् विळङ्गिप् पुगऴ्बॆट्रदुम् ऎम्बॆरुमानुडैय सत्यसङ्कल्पत्वत्तै सत्यमाक्किन पोलुम्। (श्रीरङ्गेस पुरोहित:] ऒरुनाळ् नडुप्पगलिल् उच्चिवॆय्यिलिले ऎम्बॆरु मानार् तामॊरुवरागत् तिरुवरङ्गत्तमुदनार् क्रुहत्तुक्कॆऴुन्दरुळ, अमुद नारुम् तुवॆन् इप्पोदु!’ ऎण्ड्रु विस्मयत्तुडने सेवित्तुक्केट्क, उडैय
Srivatsam C ६ श्रीरङ्राजस्तवम्। वरुम् ‘उम्मुडैय पौरोहित्यत्ताणियै नमक्कुत् तरवेणुम्’ ऎन्न, महा प्रसादमॆण्ड्रु उगन्दु हिरण्योदग तारापूर्वकमाग आऴ्वानै उत्तेचित्तु समर्प्पित्तारॆण्ड्रुम्, अण्ड्रु तॊडङ्गि आऴ्वानैप् पौरोहित्यत्तुक्कुक् कट्टळैयिट्टु नित्यम् नम्बॆरुमाळ् सन्निदियिले पुराणम् विण्णप्पञ्जॆय्युमाऱु नियमित्तरुळिनारॆण्ड्रुम्, इक्कैङ्गरियम् इवरदु तिरुक्कुमाररान पट्टर् परम्बरै इदु याग इण्ड्रळवुम् सन्ददियार्क्कु प्राप्तमायिरुक्किऱदॆण्ड्रुम् उणर्ग। पट्रिये ‘श्रीरङ्गेस पुरोहित:" ऎण्ड्रदु। तु [श्रीवत्साङ्ग सुाद:) ‘श्रीवत्साङ्ग’ ऎन्बदु ऎम्बॆरुमानदु तिरुमामम्; तिरुमऱुमार्बनॆण्ड्रबडि। अदुवे आऴ्वानुक्कुत् तिरुनाममायिट्रु; आगवे, ऎम्बॆरुमानुडैय तिरुक्कुमाररॆण्ड्रुम् आऴ्वानुडैय इरुक्कुमरारॆण्ड्रुम् इरण्डुबॊरुळ्गळुम् इदिल् अडङ्गुम्। पट्टरै इळङ्गुऴन्दैप् परुवत्तिलेये श्रीरङ्गनादन् तनदु पुत्तिरनाग अङ्गीगरित्तुत् तन्नुडैय सङ्निदियिले तिरु मणत्तूणिनरुगे तॊट्टिलिडुवित्तु श्रीरङ्गनाच्चियारुम् तानुमागच् चीराट्टि वळर्क्क, अङ्ङनम्,वळर्गिऱ अक्कुऴन्दै तवऴ्न्दु सॆण्ड्रु, पॆरुमाळ् अमुदु सॆय्वदऱ्कुत् तिरुमुन्बे कॊणर्न्दु समर्प्पिक्कप्पडुगिऱ अडिसिलैक् कैगळाल् अळ्ळियळैन्दु तुऴाव, पॆरुमाळ् अदुगण्डु उगन्दरुळि १।अमिऴ्दिनुमाट्र विनिदे तम्मक्कळ्, सिऱुगैयळाविय कूऴ्’ ऎण्ड्रबडि अन्द इन्नडिसिलै मिगवुम् पिरियमाग अङ्गीगरित्तरुळ्वराम्। इप्पडि श्रीरङ्गनादन् तम्मै अबिमानित्तुप् पुत्रस्वीकारञ् जॆय्दरुळप्पॆट्र पाक्किय मुडैमैयाल् पट्टर् ‘श्रीरङ्गनाद पुत्रर्’ ऎनप्पडुवर्; २। “वानिट्ट कीर्त्तिवळर् कूरत्ताऴ्वान् मगिऴवन्द, तेनिट्ट तार् नम्बॆरुमान् कुमारर् पट्टर्” ऎण्ड्रु इवरदु इवरदु शिष्यरान पिळ्ळैप्पॆरु माळैयङ्गार् कूऱियिरुत्तलुङ् गाण्ग। पट्टर् तामुम् इन्दस्तवत्तिलेये पदि नेऴाम् सलोकत्तिल् “श्रीरङ्गराज कमलाबद लालिदत्वम्” ‘श्रीरङ्गराज कमलाबद लालिदत्वम्" ऎण्ड्रबदत्तिनाल् इदनै स्पष्टमाक्कियरुळिन तुम् उणर्ग। (श्रीमात्] सॆल्वमुडैयवर् ऎण्ड्रबडि। इङ्गुच्चॆल्वमावदु श्रीवैष्णव लक्ष्मियाम्। इलङ्गैच्चॆल्वमनैत्तैयुम् विट्टिट्टुप् पुगलट्रु वानत्तिले वन्दु निण्ड्र विबीषणाऴ्वानै ‘अन्तरिक्षगद: श्रीमान्" ऎण्ड्रार् वान्मीगि मुनिवर्; अप्पोदु अव्विबीषणनिडत्तु इरुन्द श्रीयावदु इरामबिरानैप् पणिन्दुय्य वेणुमॆण्ड्रु कॊण्ड आसैयागिऱ श्रीवैष्णव श्रीयेयाम्। पिन्ने इरामबिरान् मण्वॆट्टियुङ् गूडैयुमाय्क् काट्टुक्कुप् पुऱप्पट्ट इळैयबॆरुमाळ् /-“लक्ष्मणे लक्ष्मि सम्बन्न:" ऎनप्पट्टार्; अप्पोदु लक्ष्मणनुक्किरुन्द लक्ष्मि यावदु ऒऴिविल् कालमॆल्ला मुडनाय्मन्नि वऴुविलावडिमै सॆय्यवेण्डुमॆण्ड्रु कॊण्ड पारिप्भागिऱ श्रीवैष्णव लक्ष्मियेयाम्। पेट्टुत् तुडियानिण्ड्र कजेन्दिराऴ्वान् “सदु नागवर: श्रीमान्” ऎनप्पट्टान्; अप् मुदलैयिन् वायिले अगप् ऱ $ पौरोहित्यमावदि रम्बॆरुमान् सक्किदियिल् पुराणंवाचित्तलागिऱ कैङ्गरियम्। वेदविण्णप्पम्, तिरुमञ्जनक्कूट्टियम् सेलित्तल् मुदलियनवुम् इदिल् अडक्कम्। १ तिरुक्कुऱळ् - पुदल्वरैप् पॆऱुदल् ४। २ तिरुवरङ्गक्कलम्बगम् – काप्पु ४।
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ७ पोदु कजेन्दिराऴ्वानुक्किरुन्द श्रीयावदु कैयिऱ्पऱित्त पू सॆव्वियऴियामे ऎम्बॆरुमान् तिरुवडिगळिल् सात्तप्पॆऱवेणुमॆण्ड्रु कॊण्ड अबिनिवेसमागिऱ श्रीवैष्णव येयाम्। इप्पडिप्पट्ट श्रीवैष्णव लक्ष्मियाल् कुऱैवट्रवर् पट्टर् ऎन्गिऱदु। तिरिबुवन वीरदेवरायनॆण्ड्र अरसन् पट्टर्वैबवत्तैक् कण्डुम् केट्टुम् अवरिडत्तु मदिप्पुक्कॊण्डु ऒरुनाळ् ‘पट्टरे! नीर् नमदु अरण्मनैक्कु ऒरुगाल् वन्दुबोम्’ ऎण्ड्रुसॊल्ल, अदऱ्कुप् पट्टर् सिऱिदुम् इणङ्गामल् “नम् पॆरुमाळ् अञ्जलॆण्ड्र कै मऱित्तालुम् अवर् वासलॊऴिय वेऱॊरु पोक्किड मुण्डो ऎमक्कु?” ऎण्ड्रु सॊल्लि मऱुत्तुविट्टनर् ऎन्बदु प्रसिद्धम्। सरणमडैन्दवर्गट्कु आवनवॆल्लाञ्जॆय्दु अवर्गळैप् पादुगात्तलैये विरदमागक्कॊण्डु अवर्गळुक्कुप् पयनळिप्पवनान परमबुरुषनुक्कु अडिमैप् पट्ट नाम् सिल सिट्ररसरिन् वासलिले किडन्दु तुवळक्कडवोमल्लोम् ऎन्गिऱ अत्यवसायत्तैच् चिक्कनक् कॊण्डिरुन्ददनाल् इव्वुऱुदियुडैमैगॊण्डे श्रीमान् ऎन्गिऱदु। इप्पडिप्पट्ट आचार्यरे नमक्कु वेण्डिय ऎल्ला नन्मैगळैयुम् अळिक्कक् कडवरॆण्ड्रु मुडिक्किऱदु “च्रेयसे मेस्तु पूयसे” ऎण्ड्रु। तनियन् उरै मुट्रिट्रु। श्री: आऴ्वारॆम्बॆरुमानार् जीयर् तिरुवडिगळे सरणम्। पट्टर् तिरुवडिगळे सरणम्। श्री परासरबट्टर् अरुळिच्चॆय्द श्रीरङ्गराजस्तवम्। पूर्वसदगम्। श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥१॥ श्रीवत्स सिह्तमिच्रेप्येस न उक्तिमदीमहे तुक्तयस् त्रयीगण्डे यान्दि मङ्गळसूत्रदाम्। यत् उत्तय: (यावरॊरु आऴ्वानुडैय त्रयीगण्डे श्रीसूक्तिगळानवै वेदमागिऱ ऒरु मादिन्गऴुत् तिले यान्दि अडैगिण्ड्रनवो (तेप्य:) श्रीव) (अन्द) पामबूज्यान वान् पॊरुट्टु त्स सिह् मिच्रेप्य: मङ्गल सूत्र तिरुमङ्गलियायिरुक्कुन् दन् नम उक्तिम् ताम् मैयै अदीमहे नम: ऎण्ड्रसॊल्लै ओदुगिण्ड्रोम्। * (१) “वेदम् वल्लार्गळैक्कॊण्डु विण्णेर् पॆरुमान् तिरुप्भागम् पणिन्दु’ ऎन्गिऱबडिये आचार्यर्गळै मुन्निट्टे ऎम्बॆरुमानैप् पणिदल् शास्त्रर्क्क
Srivatsam ८ श्रीरङ्गराजस्तवम्। मागैयालुम् स्वरूपानुरूपमागैयालुम् मुदलिल् ऐन्दाऱु च्लोकङ्गळाले आचार्य वन्दनम् सॆय्दरुळुगिऱार्। पट्टर् तिरुववदरित्त पदिनोरा नाळिले श्रीबाष्यगारर् शिष्यवर्क्कत्तुडन् आऴ्वान् तिरुमाळिगैक्कु ऎऴुन्दरुळित् तमदु पिरदान शिष्यर्गळिल् ऒरुवरान ऎम्बारैनोक्कि ‘कुऴन्दैयै ऎडुत्तुक्कॊण्डुवारुम्’ ऎन्न, अवर् अङ्गळमे ऎडुत्तु वरुम्बोदु त्रुष्टि दोषादिगळ् ताङ्गादबडि रक्षैयाग त्वयत्तै अनुसन्दित्तु वाऴ्त्तिक्कॊण्डेवन्दु कुऴन्दैयै ऎम्बॆरुमानारुक्कुक् काट्ट, अवर् मिक्क कळिप्पुडने आनन्दक् कण्णीर् तुळिक्कत् तम् तिरुक्कण्गळाल् कुळिरक् कटाक्षिक्कुम्बोदु कुऴन्दैयिन् तेजोविशेषत्तैक्कण्डु वियप्पुक्कॊण्डु ‘ऎम्बारे! कुऴन्दैयिनिडम् त्वयम् परिमळिक्किण्ड्रदे, इङ्ङनमागुमाऱु ऎन्सॆय् तीर्?” ऎण्ड्रु विनाव, ऎम्बार् ‘कुऴन्दैक्कुक् काप्भाग त्वया नन्दानम् सॆय् कॊण्डु वन्देन्’ ऎण्ड्रु सॊल्ल, उडैयवर् अप्पडि ऎम्बार् काप्पिट्टदऱ्कु उगन्दु अवरैप् पार्त्तु ‘इक्कुऴन्दै उय्युम् वगैयै नाडिच् चॆय्वदऱ्कु नीर् मुऱ्पट्टीरादलाल् इक्कुऴन्दैक्कु नीरे आचार्यरागक् कडवीर्’ ऎण्ड्रु नियमित्तदु कारणमाग पट्टर् ऎम्बारुडैय शिष्यरेयागिलुम्, आऴ्वानुडैय शिष्यरुमावर्। ऎङ्ङने यॆन्निल्; आऴ्वान् तिरुक्कुमारर्गट्कुत् तिरुवाय् मॊऴिप्पॊरुळ् कऱ्पित्तुवरुम्बोदु “ऎण्बॆरुक्कन्नलत्तॊण्बॊरुळी ऱिल, वण्बुगऴ् नारणन् तिण्गऴल् सेरे” ऎन्गिऱ पासुर तदळविलेवन्द वाऱे अदु तिरुमन्दरार्त्तत्तै विवरिक्किऱ पासुरमागैयालुम् मन्द्रार्त्तम् आचार्यरिडत्तिलेये केट्टऱिय वेण्डियदादलालुम् अदनै अवर्गट्कुच् चॊल्लादु निऱुत्ति ‘इदनै उङ्गळ् आचारियर् पक्कलिले केट्टुक्कॊळ्ळुङ्गळ्’ ऎण्ड्रु नियमिक्क, अदनै विरैविल् अऱिन्दु कॊळ्ळवेणुम् ऎन्नुम् अवाविनाल् उडने अवर्गळ् ऎऴुन्दु तम् आचार्यरान ऎम्बार् ऎऴुन्दरुळियिरुक्कुमिडत्तैक् कुऱित्तुप् पोगप्पुक्कवळविल् आऴ्वान् “मिन्निन् निलैयिल मन्नुयिराक्कैगळ्” ऎन्गिऱबडिये याक्कै निलैया मैयैत् तिरुवुळ्ळत्तिऱ्कॊण्डु अवर्गळैयऴैत्तु ‘इन्नबोदु इन्नागिरुप् पार् इन्नार् पोवारॆण्ड्रु तॆरियादु, आदलाल् इरुन्दुगेळुङ्गळ्’ तिरुमन्दिरत्तैच् चॊल्लि अप्पाट्टिन् पॊरुळैयुम् विवरित्तु ‘इप्पासुरत्तैत् तिरुमन्दिरत्तिन् अर्थमाग निनैत्तिरुङ्गळ्’ ऎण्ड्रु पणित्तरुळिनमैयाल् तिरुक् कुमारर्क्कु आऴ्वानुम् ऒरु आचार्यराग अमैन्दरुळिनरॆण्ड्रु सम्ब्रदायम्। पट्टर् सहस्रनाम पाष्यमरुळिच्चॆय्युम्बोदु आचार्यवन्दनम् सॆय्गिऱ मुदल् च्लोकत्तिल् “वन्दे कोविन्ददाडुदन-ऎम्बारैयुम् तिरुत्तमप्पनारैयुम् तॊऴु किण्ड्रेन्” ऎण्ड्ररुळिच्चॆय्ददुम् उबय सम्बन्दमुम् तमक्कु K पट्रियेयाम्। एण्ड्रु उण्डान जन्मत्तालुम् वित्यैयालुम् तमक्कुक् गुरुवान तुबट्रि आऴ्वानै मुन्दुऱ मुन्नम् तुदिक्किऱार्। वेदत्तिऱ्कुत् तालि पोण्ड्र तिव्यसूत्तिगळै अरुळिच् चॆय्द आऴ्वानैये नामॆप्पोदुम् वणङ्गुवो मॆन्बदु इदन् करुत्तु। इवरुडैय श्रीसक्तिगळ् वेदमरदिन् कऴुत्तिल् तालि पोण्ड्रिरुत्तलावदु ऎन्नॆन्निल्:- उलगत्तिल् पॆण्गळुक्कुक् कणवनिरुक्किरु कॊन्बदै नाम् तु कॊण्डु तॆरिन्दु कॊळ्ळुगिऱोम्? पॆण्गळुक्कुत् तरैयिल्लाद निलैमै
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। कळ् इरण्डु; कन्निगैया यिरुक्कुम् निलैमै ऒण्ड्रु; नूलिऴन्दु विदवैया यिरुक्कुम् निलैमै मट्रॊण्ड्रु। इवट्रुळ् कन्निगैप् परुवत्तिल् अप्पॆण् पल नायगर्गळै युडैयळायिरुप्पळ्। एनॆनिल्; अवळ् कऴुत्तिल् ऒरु कैप्पाडागत् तालि एऱुमळवुम् पॆरुम्बालुम् पिरमसारिगळुम् आवर्त्तप्पेर्गळुम् ऒव्वॊरु वरुम् अवळैत् तम्मनैवियागप् पावित्तिरुक्कक् कूडुम्; इप्पॆण्णुक्कु ना नाने ऎण्ड्रु ऒव्वॊरुवनुम् निनैत्तिरुक्कक् कूडुम्। मट्रुळ्ळ विरक्तर्गळुम् क्रुहस्तर्गळुम् अक्कन्निगैयैक्कण्डाल् ‘इवळुक्कु इन्नम् कणवन् निच्च यिक्कप्पडविल्लै’ ऎण्ड्रु सादारणमाग निनैत्तुक्कॊळ्वर्गळ्। अप् पॆण्णिन् कऴुत्तिल् तालि एऱिविट्ट पिन्बु, मुन्बु तङ्गळुक्कॆण्ड्रु अबिमानित्तिरुन्द पिरम सारिगळ् ‘इनि इवळ् अरुन्यार्है’ ऎन् नन्यार्है’ ऎण्ड्रु निच्चयित्तुत् ताङ्गळ् आ आसैयऱ् ऱॊऴिवर्। सादारणमाग निनैत्तुक् कॊण्डिरुन्द मट्र क्रुहस्तर्गळुम् विरक्तर्गळुम् ‘इवळुक्कु ऒरु कणवन् अमैन्दुविट्टान्’ ऎण्ड्रु निनैत्तुप् पोरुवर्गळ्। इनि इरण्डावदान वैदव्य निलैमैयिल् स्त्रीयैप् पार्क्कुमवर् कळ् ‘इवळुक्कु एऱ्पट्टिरुन्द कणवन् इऱन्दॊऴिन्दान्, इनि इवळुक्कु ऎप् पोदुम् कणवन् एऱ्पडप् पोगिऱदिल्लै’ ऎण्ड्रु निच्चयित्तु विडुवर्गळ्। आगवे, मादर्गळ् मङ्गलनूल् इल्लाद निलैमैगळिल् पल भर्त्ताक्कळै युडैयवर्गळायुम् ऒरुबर्त्तावैयु मुडैयरागादवर्गळायुम् इरुप्पर्गळॆण्ड्र तायिट्रु: अदुबोल, आऴ्वान् नीसूक्तिगळ् अवदरिप्पदऱ्कुमुन्बु वे तङ्गळ् मङ्गल नूल् इल्लाद मादरिन् इरण्डु रण्डु वगैयान निलैमैगळैयुम् उडैयनवा यिरुन्दन। वेदत्तुक्कु रुत्रनैप् पदियागच् चिलर् मयङ्गि अबिमानिप्पर्गळ्; पिरमनैप् पदियागप् पेदैयर् सिलर् पेणुवर्गळ्। इङ्ङनम् पाशुपतर् मुदलिय मदान्दरस्तर्गळाल् पलबल तॆय्वङ्गळ् पदियाग अबिमानिक्कप्पट्टुम् निरीच्वरमी मांसगर्गळाल् ‘नायगने किडैयादु’ ऎण्ड्रु मऱुक्कप्पट्टुङ् गिडन्ददु।आऴ् वानुडैय पञ्जस्तवुम् मुदलिय तिव्यसूक्तिगळ् तिरुववदरित्तवुडने ‘तलै यऱुत्तवनुम् तलै यऱुप्पुण्डवनुम् मट्रुमॆवरुम् वेदत्तुक्कु नायगर् अल्लर्; कायगने किडैयादॆण्ड्रदुम् तप्पु; नायगनुण्डु; अवन् ऒरुवने; अवनागिऱान् श्रीमन्नारायणने, ऎण्ड्रु कल् वॆट्टाग निष्कर्षम् एऱ्पट्टबडियाल् इवरुडैय श्रीसूक्तिगळ् वेदमा तुक्कु मङ्गल नाल्बोण्ड्रन। इदनाल् सकल तुर्मदङ्गळै युम् निरचित्तुप् परदत्वनिर्णयम् पण्णवल्ल वाक् वैबवत्तैयुडैयवर् आऴ्वान् ऎण्ड्रदागिऱदु। इन्नुम् पलवगैयागवुम् इदऱ्कुक् करुत्तुरैक्कलाम्। [श्रीवत्ससिह्नमिच्रेप्य:) ‘तिरुमऱुमार्बन्’ ऎन्बदु तमिऴ्त्तिरुनामम्। साक्षात् ऎम्बॆरुमानुडैय तिरुववतार मॆन्बर्। ‘मिच्र’ ऎन्बदु पूज्यवाचकम्। (नम उक्तिम्) मानसिगमुम् कायिगमुमान नमस्कारम् इल्लाविडिनुम् वासिगमात्रम् उण्डानालुम् पोदु मॆन्बदु तॊनिक्कुम्। (अदीमहे।) वायाऱ्चॊल्लु किन्े ऱाम् ऎण्ड्रबडि। [त्रयीगण्डे।) वेदत्तै ऒरुगन्निगैयाग रूपणम्बण्णुगिऱबडिदोट्र ‘त्रयी’ ऎण्ड्रु स्त्रीलिङ्ग निर्त्तेसम् पण्णिट्रु। कण्डे - वेदत्तिनुडैय मेल्बागमागिय वेदान्दत्तिले ऎन्नलाम्। (Z)
Srivatsa १० श्रीरङ्गराजस्तवम्। ऎम्मार् रामानुजपदच्छाया गोविन्दाहा ऽनपायिनी । तवायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली ॥२॥ नामानुज पदच्चाया कोविन्दाह्वानबायिनी, तदायत्त स्वरूपा सा जीयान् मत्विच्रमस्तली। ऒरुबोदुम् विट्टु सीङ्गुद लिल्लाद कोविन्द आह् ‘कोविन्दबट्टर्’ सा तिरु रामानुज पदच् (ऎम्बॆरुमानारुडैय तिरु साया वडि निऴलायुम् स्वरूपत्तैयुडैत्तायुम् तत् आयत्त स्व [अत्तिरुवडिगळुक्कु वसप्पट्ट रुबा वा ऎन् तिरुगाम मुडैत्तायु मिरुक्किऱ
- अप्पडिप्पट्ट (इळैप्पाऱुमिडमान ऎम्बार् मत् विच्रमस्तली (ताबत्रयदप्तनान) ऎनक्कु जीयात् पॊलिग पॊलिग। ***:-नेरे स्वाचार्यरान कोविन्दबट्टरॆन्नुम् ऎम्बारैत् तुदिक्कि ऱार्। ‘ऎम्बॆरुमानार्’ ऎन्नुन्दिरुनामत्तिन् सिदैवाग ‘ऎम्बार्’ ऎण्ड्रु तिरुनामम् सात्तप्पट्टिरुन्दालुम् इत्तिरुनामच्चॊल्लै ‘ऎम्, पार्’ ऎण्ड्रु पिरित्तुप् पॊरुळ् कॊण्ड अऴगु काण्मिन्। ऎम्-ऎम्मुडैय, पार्-इडम् ऎन्बदु पॊरुळ्।कसम् तङ्गुमिडम् ऎण्ड्रबडि। निऴलानदु व्यक्तियै विट्टु नीङ्गादिरुप्पदुबोले अवर् रामानुसन् तन् निणैयडियै विट्टु नीङ्गादिरुन्दमैबट्रि ‘रामानुजबदच्चाया ऎन्नप्पॆट्रिरुन्दार्। ताबादूरर्गळुक्कु निऴल् इळैप्पाऱुमिडमायिरुप्पदु पोल समसार ताबदप्तरान तमक्कु इव्वासिरियर् इळैप्पाऱु मिडमाग अमैन्ददनाल् ‘ऎम्, पार्’ ऎण्ड्रु पिरित्तुत् ताम्गॊण्ड पॊरुळ् नन्गु पॊरुन्दिट्रु। “सूऴलक् कुडङ्गळ् तलैमीदॆडुत्तुक्कॊण्डाडि अण्ड्रत्तडङ्गडलै मेयार् तमक्कु - निऴलुम् अडिदाऱुमानोम्” ऎण्ड्रु (पॆरिय तिरुवन्दादियिल्) ऎम्बॆरुमान् विषयत्तिल् आऴ्वार् अनुसन्दित्त निलैमैयै कोविन्दबट्टर् ऎम्बॆरुमानार् तिऱत्तिले अनुष्टान पर्यन्तमाक्किप् पोन्ददनाल् ‘रामानुज पदच्चाया’ ऎण्ड्र कुणनामम् अवर्क्कु असादारणमाग विळङ्गिट्रु। रामानुजमुनिजयाद्यो हरेर्भक्तियन्त्रतः । कलिकोलाहलक्रीडामुधाग्रहमपाहरत् ॥३॥ प: हरे: पक्ति यर्त्रद: रामानुजमुनिर् जीयात् यो हरेर् पक्कियन्द्रद:, कलिगोलाहल क्रीडा मुदाक्रहमबाहरत्
यावरॊरु ऎम्बॆरुमानार् *१३) ३ कलिगोला ऎम्बॆरुमानिडत्तु उण् डानभक्तियागिऱ यन्दरत् हलक्रीडा मुगाक्रहम् अबाहरत् कलिबुरुषनुडैय हलव लि ैमाट्टा पोऴुम् CSINE पिसासै तिनाल् (स:) रामानुज मुगि: जीयात् { तुरत्तिनरो, अन्द ऎम्बॆरुमानार् पल् लाण्डु पल्लाण्डु। ***:-इदनाल् जगदाचार्यरान ऎम्बॆरुमानारै वाऴ्त्तुगिऱार्। ‘कलियुङ् गॆडुङ् गण्डुगॊण्मिन्” ऎण्ड्रु मयर्वऱ मदिनलमरुळप्पॆट्र आऴ्वार् सूसिप् पित्तबडिये इव्वुलगिल् तिरुववदरित्तुक्कलियिन् कॊडुमैगळैत् तॊलैत्तरुळिन ऎम्बॆरुमानार् वाऴ्ग ऎन्गै। इरामानुसन् मऱै तेर्न्दुलगिल् पुरियुम् कण् श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ११ पिसासु ज्ञानम् पॊरुन्दादवरैप् पॊरुङ्गलिये” ऎन्गिऱबडिये इरामानुसन् तिरुवडि सम्बन्दिगळैक् कलिबुरुषन् अणुगवुम् माट्टानॆन्बदु नुनित्तलत्तुदित्तु अऱियत्तक्कदु।“इरामा आनदु सॆम्मै यऱनॆऱि, पॊय्म्मै यऱुसमयम् पोनदु पॊण्ड्रि, इऱन्ददुवॆङ्गलि” ऎण्ड्र नूट्रन्दादिप् पासुरमुमिङ्गे अनु सन्दिप्पदु। कलियिन् कोलाहलम् निरम्बिय विळैयाट्टैप् पेयाडलागप् पेसिन तऱ्केऱ्प रामानुसनुडैय भगवत् पक्तियै ऒरु यन्द्रमाग रूपिक्किऱार्। ओट्टुदल् यन्द्रसात्यमागैयाले भगवत्पक्तियागिऱ यन्द्रत्तिनाल् कलिविलास मागिऱ पिसासै ओट्टिनारॆन्गिऱदु। “कलौ कृतयुगम् तस्य कलिस् तस्य कृते युगे-ष्रुदये यस्य कोविन्दो यस्य सेदसि नाच्युद:” ऎण्ड्रदु काण्ग। (ऎवनुडैय उळ्ळत्तिल् ऎम्बॆरुमान् सुप्रदिष्टि तनाग वाऴ्गिऱानो अवनुक्कुक् कलियुगमे क्रुगयुगम्; ऎवनुडैय नॆञ्जिल् ऎम्बॆरुमानिल्लैयो अवनुक्कुक् किरुदयुगमुम् कलियुगमाम् ऎन्गै।) इरण्डाम् पादत्तिन् मुडिविल्, “यन्द्रद:, यन्द्रिद:, यन्द्रिदात्” ऎन्बन पाडबेदङ्गळ्। Srivatsam विधाय वैदिकं मार्गमकौतस्कुतकण्टकम् । नेतारं भगवद्भक्तेर्यामुनं मनवामहै ॥४॥ विदाय वैदिगम् मार्गम् अगौदस्कुदगण्डगम्, नेदारम् भगवत्पक्तेर् यामुनम् मनवामहै। वैदिगम् मार्गम् - वैदिग नॆऱियै सौरस्कुद कण्डगम् विदाय भगवत्पक्ते: तुर्वादिगळागिऱ मुळ् अट्र नेदारम् ताग सॆय्दरुळि यामुरम् मावामहै
भगवत्पक्तियै (३) ४ तऴैत्तोङ्गच् चॆय्दवरान आळवन्दारै
- तियानिक्कक्कडवोम्। :- इदनाल् आळवन्दारैत् तुदिक्किऱार्। आळवन्दार् तिरुववदरिप्प तऱ्कुमुन् वैदिगमार्गम् तुर्वादिगळाल् मिगवुङ् गॆडुक्कप्पट्टु मुळ् मूडिक्किडन्दु भगवत्पक्ति तलैयॆडुक्कमाट्टामलिरुन्ददु; इवर् तिरुववदरित्तु चित्तिक्रयम्, आगमप्रामण्यम्, स्तोत्र रक्कम् मुदलिय तिव्य क्रन्दङ्गळिनाल् वैदिगमार्ग वित्वेषिगळान अन्द तुर्वादिगळैयॆल्लाम् तॊलैत्तु भगवत्पक्ति ऒङ्गुम्बडि सॆय्दरुळिन रॆन्गिऱदु। ऒरुवऴि कौदस्कुद ‘कुद:? कुद:?-अदु एन्? इदु एन्?’ ऎण्ड्रु तुराक्षेपङ्गळ् सॆय्दुगॊण्डिरुक्कुम् तुर्वादिगळ् ‘कौ तस्कुदर् ऎनप्पडुवर्। यिल् मुळ् मिडैन्दु किडन्दाल् अदिल् यारुम् सञ्जरिक्कवॊण्णाददुबोल, इन्द तुर्वादिगळिन् क्षोबत्तिनाल् वैदिगमार्गम् सादुक्कळ् परिबालिक्क मुडियादबडि यिरुन्ददनाल्, इवर्गळ् मुळ्ळाग रूपिक्कप्पट्टनर्। श्रीमक् वेदमार्ग प्रदिष्टा पनाचार्यरान यमुनैत् तुऱैवरैच् चिन्दिक्कक्कडवोम् ऎण्ड्रदायिट्रु। नौमि नाथमुनिं नाम जीमूतं भक्तघवग्रहे । वैराग्यभगवत्तत्त्वज्ञानभक्तधभिवर्षुकम् ॥५॥ नौमि नादमुनिम् नाम जीमूदम् पक्त्यवक्रहे, वैराक्य भगवत् तत्वज्ञानबक्त्यबिवर्षागम्।
(४) ५ १२ पक्ति अवक्रहे श्रीरङ्गराजस्तवम्। पक्तियागिऱ तीर्त्तम् अरुमैप् पट्टिरुन्द ओर्प्पिगलत् सादमुम् नाम तिल् श्रीमन्नाद मुगिगळॆण्ड्रु प् हित्तमान वैराक्य वत्तत्व ज्ञान पक्ति अबिवर्षाम् पा विरक्तियॆन्न, ऎम्बॆरुमा ळैप् पट्रिन ज्ञग पक्ति कळॆन्न आगिय इवट्रै ऎङ्गुम् वर्षिक्कवल्ल जीमूदम् नौमि J मेगत्तै
तुदिक्किण्ड्रेन्। m आऴ्वार्गळुडैय कालत्तुक्कुप् पिऱगु श्रीमन्नादमुनिगळिन् कालत् तुक्कु इडैयिल् ज्ञानभक्ति विरक्तिगळ् मिगवुम् अरुमैप्पट्टुक् किडन्दन; अप् पडिप्पट्ट निलैमैयिल् श्रीमन्नादमुनिगळ् तिरुववदरित्तु क्रन्दमुगमागवुम् उपदेश मुगमरगवुम् ज्ञानभक्ति विरक्तिगळ् उलगमॆङ्गुम् तऴैत्तोङ्गुमाऱु सॆय्दरुळि नर्; अन्नवरैत् तुदिक्किऱेनॆन्गिऱदु इदनाल्। य: ४१४ ऋषिजुषामहे कृष्णकृष्णातत्वमिषोदितम् । सहस्रशाखां योऽद्राशीविडीं ब्रह्मसंहिताम् ॥६॥ रिषिम् जामहे कृष्णकृष्णुदत्व मिवोदिदम्, सहस्रसागाम् योत्राक्षित् त्राविडीम् प्रह्मसम्हिताम्। यावरॊरु आऴ्वार् Srivatsaहस्र सागरम् (आयिरम्बासुरङ्गळैयुडैय आयिरम् पादाल्गळैयुडैय (तम्) उदिदम् कृष्ण त्ऱा त्राविडीम् तमिऴालागिय ष्णा तत्वम् प्रह्म सम् हिताम् अत्राक्षत्
(तिरुवाय्मॊऴियागिऱ) उब निषत्तै साषात्करित्तारो ; इव (स्तिदम्) रिषिम् जुषामहे अप्पडिप्पट्टवराय् उरुवॆडुत्तुवन्द (५) ऎम्बॆरुमान्दिऱन्दुक् काद लिन् उण्मै पोण्ड्रन सान -नम्माऴ्वारै सेविक्किऱोम्। ***:-प्रपन्नजनकूडस्तरान नम्माऴ्वारैत् तुदिप्पदु इदु, ऎम्बॆरु मान् विषयमान आसैप्पॆरुक्के आऴ्वरराग वडिवॆडुत्तु वन्ददो’ ऎन्नलाम् पडि भगवत् विषयत्तिल् अळविऱन्द कादल्गॊण्डवरुम्, ‘त्रमिडोबनिषत्’ ऎन्नप् पट्ट तिरुवाय्मॊऴियै इन्दवुलगिलिरुळ् नीङ्ग वॆळियिट्टरुळिनवरुमान नम्माऴ् वररैप् पणिवोम् ऎन्बदाम्। वडमॊऴियिनालागिय उपनिषत्तुक्कळिल्, अनेक सागाबेदङ्गळ् इरुप्प पोल् तरमिडोबनिषत्तिलुम् अनेक सागाबेदङ्गळुण्डॆण्ड्रु काट्टवेण्डि “सहस्रसाकर्म्’ ऎण्ड्रार्। तिरुवाय्मॊऴियिन् ऒव्वॊरु पासुरत्तैयुम् ऒव्वॊरु सागैयागत् तिरुवुळ्ळम् पट्रिनरॆन्ग। ‘अत्राक्षन्’ ऎण्ड्रदनाल्, ऎम्बॆरुमान् सिलसिल रिषिगळैक्कॊण्डु सिलसिल श्रीसडगोब मुनिवरैक्कॊण्डु तिरुवाय्मॊऴियै पुरवर्त्तिप्पित्तानॆन्ब वेदसागैगळै प्रवर्त्तिप्पित्तदुबोल विळङ्गुम्। इन्द च्लोकम्- आऴ्वारिडत्तिलुम् तिरुवाय्मॊऴियिनिडत्तिलुम् पट्टर्क्कु अमैन्दुळ्ळ अऱ्पुदमान पक्किवैलक्षण्यत्तै अऴगिदागप् पुलप्पडुत्तुम्। इङ्गु विवरित्तुरैक्कवेण्डुमदॆल्लाम् युरैत्तोम्। अङ्गे कण्डु कॊळ्वदु। आचार्य ह्रुदयसारत्तिले पन्नि । (६)
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। नमः श्रीरङ्गनायक्यै यद्भूविभ्रममेदतः । ईशेशितव्यवैषम्यनिम्नोझतमिदं जगत् ॥७॥ नम: श्रीरङ्गनायक्यै यत्प्रूविप्रमबेदद:, इदम् जगत्
ईसेसिदव्य वैषम्य निम्नोन्नद मिदम् जगत्। इव्वुलगमानदु यत् प्रूविप्रम (ऎन्दप् पिराट्टियिनदु पूरुव (तस्यै पेदग: कॆऱिप्पिन् वासियिनाले पॆरिय
अन्द मेऱ्पट्टवर्गळ्,कीऴ्प्पट्ट श्रीरङ्गनायक्यै- श्रीरङ्गराच्चियारुक्कु ईसिदव्य वैषम्य निमन उन्नदम वर्गळ् नम: । पेदङ्गळिनाल् मेडुबळ् ळमा यिरुक्किण्ड्रदो, २ नमस्कारम्। १३ श्रीरङ्गनाच्चियारै वणङ्गुगिऱारिदनिल्। इव्वुलगमानदु सॆल्वम् मिक्क महान्गळालुम् एऴैमै पूण्ड ऎळियवर्गळालुम् मेडुबळ्ळमा यिरानिण्ड्रदु; इप्पडि विषम निलैमैयायिरुप्पदऱ्कुक्कारणम् पॆरिय पिराट्टियारिन् पुरुव नॆऱिप् पिन् वासियेयाम्। अवळुडैय अनुग्रहत्तुक्कुप् पात्रमानविडम् मेडागवुम्, अवळुडैय निक्रहत्तुक्कुप् पादरमानविडम् पळ्ळमागवु मिरानिऱ्कुम्। विप्पडि तन्नुडैय निक्रहानुग्रहङ्गळाले सिलरैक् सिलरैक् कीऴ्प्पट्टवर्गळागवुम् मेम्बट्टवर्गळागवुम् कुक्किण्ड्र पिराट्टियै वणङ्गुवोमॆण्ड्रा रायिट्रु। । इङ्गु उरैक्क वेण्डिय पूर्वबक्ष समादानङ्गळ् अन्यत्र सिलरै श्रीस्तनाभरणं तेजः श्रीरशयमाश्रये । चिन्तामिणिमिवोद्वान्तमुत्सङ्गेऽनन्तभोगिनः ॥८॥ श्रीस्तनाबरणम् तेज: श्रीरङ्गेसय माच्रये, सिन्दामणि मिवोत्वान्दम् उत्सङ्गे नन्दबोगिन: श्रीस्तग आबर आबर (पिराट्टियिन् तिरुमुलैत्तडत् णम् अरन्द पोगिन: - आदिशेषनुडैय उत्सङ्गे उत्वान्दम् तिऱ्कु अलङ्गारमानदुम् मडियिले
- सुक्कप्पट्ट सिन्दामणिम् इव सिन्दामणिबोण्ड्रदुम् ़ पॆरिय पॆमॆ आग (७) श्रीरङ्गेसयम् [तिरुवरङ्गत्तिल् पळ्ळिगॊण् डिरुप्पदुमान तेज: आच्र्ये ८ (पॆरिय पॆरुमलॆन्नुम्) ऒरु कोष्सै अडैगिऱेन्। गुरुबरम्बरैक्कुत् तलैवरान पॆरिय पॆरुमाळैप् पोट्रुमिन्द सलोकम् मुदलाग मेलुळ्ळदॆल्लाम् श्रीरङ्गनादनुडैय स्तवमाय्च् चॆल्लु किऱदु। “तेजसाम्रासि मूर्जिदम्” ऎण्ड्रुम् “कुऴुमित् तेवर् कुऴाङ्गळ् कैदॊऴक् सोदिवॆळ्ळत्तिनुळ्ळे ऎऴुवदोरुरु” ऎण्ड्रुञ् जॊल्लुगिऱबडिये तेज: पुञ्जन्दाने ऒरु वडिवॆडुत्तदॆन्नलाम्बडियुळ्ळ पॆरुमान् तिरुवनन्दाऴ्वा नुडैय मडियिले तिगऴ्वदैक्कण्डाल्, ‘अन्दत् तिरुवनन्दाऴ्वान् वॆळियिट्ट मणिदानोइदु’ कक्कि ऎन्नलाम्बडि यिरुक्किऱ तॆन्गिऱार्। मणियागिल् मङ्गैमार् कॊङ्गैक्कु आबरणमायिरुक्कुमे; इन्द मणि तानुम् पॆरिय पिराट्टि यारुडैय तिरुमुलैत्तडत्तिले अऴुत्तिन मणियायिरुक्कुम्।“अणियार् पॊऴिल्गु ऴरङ्गनगाप्पा! -मणिये मणिमाणिक्कमे मगगु ता” ऎन्गिऱ मणियैप् पणि किण्ड्रेनॆण्ड्रारायिट्रु। श्रीरङ्गेसयम् - श्रीरङ्गनादनागिऱ; तेज:- तेज:-तेऐस्सै ऎण्ड्रु मुरैक्कलाम्। ऱु
’ १४ श्रीरङ्गराजस्तवम्। मूण्ड्रावदु पादत्तिल् (उत्पान्दम्)ऎण्ड्रु सिलर् पाडमोदुवर्; उत्पात्तम्- पिरगासिक्किऱ, ऎण्ड्रु, पॊरुळ्। इप्पाडम् नम् आचार्यर्गळ् उगन्ददण्ड्रु, सरसमु मण्ड्रु।अमलनादिबिरानुक्कु वियाक्यान मरुळिच्चॆय्द अऴगियमणवाळप्पॆरु “अरविनणैयान्” माळ् नायनार् ‘आलमामरत्तिनिलैमेल्’ ऎन्नुम् पासुरत्तिल् ऎण्ड्रविडत्तु - “पडुक्कैयान। इवन्दान् *सिन्दामणिवोत्वान्दम ऎन्गिऱ पडिये ऐगदुबा तागमायिरुप्पदॊरु सिन्दामणियै उमिऴ्न्दु इत्तै यारेनु मॊरुवर् इऱाञ्जिक्कॊळ्ळिल् सॆय्वदॆन् ऎण्ड्रु तन्मडियिले वैत्तुक् करण्डग मिट्टुक्कॊण्डु किडक्किऱाप्पोलेयिरुक्क’ ऎण्ड्ररुळिच् चॆय्दिरुक्कैयाले ‘उत् वान्दम्’ ऎन्नुम्बाडमे उळ्ळदु। ‘उमिऴप्पट्ट’ ऎण्ड्रु पॊरुळ्। “उत्वान्दम् मणिम्” ऎन्नुमळवे पोदुमायिरुक्क ‘सिन्दामणिम्’ ऎण्ड्रदु ऎम्बॆरुमानुडैय औदार्य विशेषत्तैयुम् कूडवे विळक्कुवदऱ्कागवाम्। सिन्दित्त पॊरुळ्गळै यॆल्लाम् कॊडुक्कुम् मणि सिन्दामणियॆनप्पडुम्। अस्ति वस्त्विदमित्थन्त्वप्रसङ्ख्यानपराङ्मुखम् । श्रीमत्यायतने समीप दलालै कलक्षणम् ॥२९॥ अस्ति वस्त्विदमित्तन्द्व प्रसङ्ग्यान पराङ्मुगम्, श्रीमत्यायदने लक्ष्मीबदलाक्षैगलक्षणम्। Srivatsam, इदन्द्व इत्तुन् (इन्नदॆण्ड्रुम् इत्तन्मै त्वप्रसङ्च् यदॆण्ड्रुम् (८) ९ LANG पम्बन्द४ us परम्बॊरुळानदु श्रीमदि आयदनो। { तिरुवरङ्दम् पॆरिय कोयि अऱुदियिडक् वस्तु याग पराङ्मुगम् कूडाददाय् लक्ष्मीबदलाक्षा (पिराट्टियिन् तिरुवडियिविट्ट एक लक्षणम् सॆम्बञ्जुच् चाऱुदन्नैये अस्ति अडैयाळमादवुडैय ता न्
लिले उळ्ळदु। यादॊरु परदत्वत्तिनुडैय स्वरूप स्वबावङ्गळ् ऒरुवरालुम् अऱियमुडियाददो, वेदान्दास् तत्वसिन्दाम् मुरबिदुरसि। यत्पादसिह्नैस् तरन्दि ऎण्ड्राप्पोले सम्बोगविलास कालङ्गळिल् पिराट्टियिन् तिरुवडिगळिल् अलङ्गारमागच् चात्तप्पट्टिरुन्द सॆम्बञ्जुच् चाऱानदु यादॊरु परदत्वत्तिन् तिरुमेनियिले सुवडुबट्टिरुक्किण्ड्रदो। अन्दप्परदत्वम् (श्रीरङ्गनादरूपेण) कोयिलिल् निदयसन्निदि पण्णियिरानिण्ड्र तॆन्गिऱार्। च्। इदिल् अऴगिय मणवाळनै ‘वस्तु’ ऎन्गिऱ सामान्य सप्तत्तिनाल् कुऱित् तदु ऒरुवगैक् कविसम्ब्रदायम्। विशेषणङ्गळे विसेष्यत्तै अऱुदियिडक् कडवन्। लक्ष्मीकल्पलतो तुङ्गस्तनस्तवकचञ्चलः । श्रीरङ्गराजभृङ्गो मे रमतां मानसाम्बुजे ॥१०॥ लक्ष्मी कल्पलदोत्तुङ्ग स्तद स्तबग सञ्जल:, श्रीरङ्गराजप्कुङ्गो मे रमदाम् मादसाम्बुजे। लक्ष्मी कल्पलदा (पिराट्टियागिऱगऱ्पसुक् कॊडि श्रीरङ्गराज ॥ उत्तुङ्ग यिलुळ्ळ उक्नदमान तिरु स्रु स्तबग सञ्जव: मुलैत्तडमागिऱ पूङ्गॊत् तिल् उऴवुमिडागिण्ड्र मे प्रुङ्ग: श्रीरङ्गादनागिऱ वण्डु
(९) १० मागस अम्बुजे – सॆञ्जागिऱ तामरैप्पूविल् । रसदाम्
अडियेनुडैय, उवन्दुवाऴ्न्दिडुग।
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। रङ्गनादनै ऒरुवण्डाग रूपिक्किऱार्। पूङ्गॊत्तुक्कळिल् सुऴलानिऱ्कुम्; इन्द रङ्ग १५ वण्डानदु कॊडिगळिल् पिराट्टि ऎन्गिऱ ऒरु कल्पवल्लियिलुळ्ळ स्तनमागिऱ पूङ्गॊत्तिले “नप्पिन्नै नादनागिऱ वण्डोवॆन्निल्, कॊङ्गैमेल् वैत्तुक्किडन्द मलर्मार्बा’’ इप्पडिप्पट्ट वण्डानदु अडियेनुडैय ह्रुदयबुण्डरीगत्तिले विरुम्बि वाऴ्न् ऎन्नुमाबोले कामुगमायिरुक्कुम्। तिडुग वॆन्गै। उलगिल् वण्डानदु पूङ्गॊत्तुक्कळैक् कण्डाल् अवट्रैच् चुट्रिच् चुऴलमिडानिऱ्कुम्; तामरै मलरैक्कण्डाल् उळ्बुगुन्दु पडिन्दु रमिया निऱ्कुम्; इदु तोण्ड्र इङ्गु “स्तबग सञ्जल:” ऎण्ड्रुम् “अम्बुजे रमदाम्” ऎण्ड्रुम् सॊल्लिट्रु। स्वस्ति श्रीस्तनकस्तूरीमकरीमुद्रितोरसः । श्रीरङ्गराजाञ्च्छरदशतमाशास्महे तमाम् ॥१२१॥ स्वस्ति श्रीस्तन कस्तूरी मगरी मुत्रिदोर्स:, श्रीरङ्गराजात् सरदच् चद मासास्महे तमाम्। पिराट्टियिन् तिरुमुलैत्तडत्। श्रीरङ्ग राजात् स्तन कस्तूरी । तिल् कस्’कारियिनाल् इयऱ् च्वस्ति मगरी मुत्रिद ऱप्पट्ट मगरिगाबत्रङ्गळि सदम् साद: Srivatsam नाल् ऴुत्तिरै सॆय्यप् आसास्महे तमाम् पट्ट तिरुमार्बै युडैय १ १ ponsenit (१०) ११ रङ्गनादनिडत्तिल् निण्ड्रु न्मैयै - सीडूऴिगालम् मिगवुम् विरुम्बुगिण्ड्रोम्। ऎम्बॆरुमान् पिराट्टियै अऴुन्द अणैक्कुम्बोदु अवळुडैय तिरु मुलैत्तडत्तिलुळ्ळ कस्तूरि मगरिगाबत्रङ्गळ् इवनदु तिरुमार्विले ऊण्ड्रि इलच्चिनैबट्टुक् किडक्कुमिऱे। अप्पडिप्पट्ट श्रीरङ्गनादन् नीडुमिगालम् नमक्कु मङ्गळङ्गळै अळित्तरुळवेण्डुगिण्ड्रोमॆन्गै। पिराट्टियिन् नित्य सम्च्ले षत्ताले इन्द मनोरदम् पलिक्कत् तट्टिल्लैयॆण्ड्रु तम्मिल् ताम् तेऱियिरुक् किण्ड्रमैयैक्काट्टुम् विशेषणम्। कस्तूरीमगरियावदु - कस्तूरियैक्कुऴैत्तुच् चुऱामीन् वडिवमागक् कॊङ्गै यिल् ऎऴुदुम् अलङ्गार विशेषम्। सदम् सरद:-पलवरुषङ्गळ् इडैयऱामल् ऎन्गै। “कालात्वनोरत्यन्दनुम्योगे त्विदीया” ऎन्बदु वियागरणम्। पातु प्रणतरक्षायां विलम्बमसहन्निव । सदा पञ्चायुधीं विभ्रत्स नः श्रीरङ्गनायकः ॥१२॥ पादु प्रणदरक्षायाम् विलम्बमसहन्निव, सदा पञ्जायुदीम् पिप्रत् स न: श्रीरङ्गनायग: (११) न्सुयुदम्१२ प्रणदरायाम् - आच्रिदरैक् काप्पाट्रुवदिल् पञ्जायुदीम् - पञ्जायुदङ्गळै विलम्बम् कालदामदत्तै असहन् इव सहिक्कमाट्टादवर्बोल् स्तिर
ऎप्पोदुम् पिप्रत् — एन्दिक्कॊण्डिरुक्किऱ स: श्रीरङ्गनायग:- अन्द श्रीरङ्गनादर् न: पादु - नम्मैक् कात्तरुळ्ग।
–श्रीरङ्गनादर् अऴगुक्कुडलागप् पञ्जायुदङ्गळै अनवरतम् अणिन्दु कॊण्डिरुक्किऱार्; अदऱ्कु ऒरु हेतुवै उत्रेक्षिक्किऱारिदिल्। तिडीरॆण्ड्रु आच्रिदर्गळैक् कात्तरुळवेण्डिय आबत्कालम् नेर्न्दुविट्टाल् अप्पोदु
Srivatsam १६ श्रीरङ्गराजस्तवम्। तिव्यायुदङ्गळैत् तेडनेर्न्दाल् आच्रिदरक्षणत्तिल् सिऱिदु कालविळम्बम्एऱ् पट्टुविडुमेयॆण्ड्रु अञ्जि, आबत्तुवन्दवप्पोदे सडक्कॆन रक्षिप्पदऱ्कागत् तिव्यायुदङ्गळै ऒरुनॊडिप्पॊऴुदुम् कैविडादु अणिन्दुगॊण्डिरुक्किऱार् पोलु मॆन्गिऱार्। “ऎप्पोदुम् कैगऴला नेमियान् नम्मेल् विनैगडिवान्” ऎण्ड्र पॆरियदिरुवन्दादिप् पासुरत्तै इङ्गु अनुसन्दिप्पदु। पञ्जायुदङ्गळाविन-तिरुवाऴि, तिरुच्चङ्गु, कदै, सार्ङ्गम्, उडैवाळ्। (१२) अमतं मतं मतमथामतं स्तुतं परिनिन्दितं भवति निन्दितं स्तुतम् । इति रङ्गराजमुद्जूधुपत्त्रयी स्तुमहे वयं किमिति तन्न शक्नुमः ॥१३॥ अमदम् मदम् मदमदामदम् स्तुदम् परिनिन्दिदम् पवदि निन्दिदम् स्तुदम्, इदि रङ्गराजमुदजूगुषत् त्रयी स्तुमहे वयम् किमिदि तम् न सक्नुम: “परप्रह्ममानदु मुडियाददु ऎण्ड्रु ऎण्णप् अऱिय अमदम् निन्दिदम् पट्टाल् मदम् पवदि (अप्पोदु अदु) अऱियप् स्तुदम् पवदि नयुम्, त्रयी अऱियक्उदजूगुत् पट्टदागिऱदु; न्नैय पाप्रह्मग कूडियदु ऎण्ड्रु करुदप्पट् अऱियप्पडाददागिऱदु; पाप्रह्ममानदु तुदित्तुवयम् मुडिक्तॆण्ड्रु करु किम् इदि तप्पट्टाल् मदम् टाल् अमदम् पवदि तम् रङ्गराजम्
परिगिक्तिदम् पवदि (अदु इगऴप्पट्टदाग आगि ऱदु; स्तिमहे
सक्तुम:
१३ उळ्ळबडि स्तुदिक्क मुडियाद तॆण्ड्रु करुदप्पट् तुदिक्कप्पट्टदाग आगिऱदु;
- ऎण्ड्रु इव्विदमाग १ वेदमानदु (ऎम्बॆरुमान् तिऱत्तिल्) मुऱैयिट्टुक् किडक्किऱदु; (इप्पडियिरुक्क) अन्द श्रीरङ्गनादनै अऱिल्विगळान नाम् ऎन्नवॆण्ड्रु तुदिक्क इऴिगिऱेम्; तुदिक्कवल्लो मल्लोम्। इदुमुदल् एऴुच्लोकङ्गळाले - तमक्कु इन्द स्तोत्रम् इयट्रु वदिल् अदिगारमिल्लैयॆण्ड्रु सङ्गित्तु अदिगारमुण्डॆण्ड्रु तलैक्कट्टुगिऱार्। कूडियवैयल्ल। नान् श्रीरङ्गनादनैत् तुदिप्पदाग इऴिगिण्ड्रेने, इदु ऎङ्ङने कूडुम्? ऒरुवनैत् तुदिप्पदॆण्ड्राल् अवनुडैय स्वरूपस्वबावङ्गळै नन्गुणर्न्दु तुदिक्कवेणुम्। ऎम्बॆरुमानुडैय स्वरूप स्वबावङ्गळो आर्क्कुम् अऱियक् यस्या मदम् तस्य मदम् मदम् यस्य न वेदस:* ऎण्ड्रु ओदब पट्टुळ्ळदु। अदावदु:- ऎम्बॆरुमानैत् तॆरिन्दुगॊण्डोमॆण्ड्रु ऎवन् निनैक्किऱानो अवन् तॆरिन्दुगॊळ्ळादवने; ऎवन् ‘नाम् तॆरिन्दु कॊण्डिलोम्’ ऎण्ड्रु निनैक्किऱानो अवने तॆरिन्दु कॊण्डवनावन् ऎन्गै। इदनाल् - ऎम्बॆरुमान् ऒरुवरालुम् परिच्चेदित्तु अऱियवॊण्णादबडि ऎल्लै कडन्द वैबवम् वाय्न्दवन् ऎन्बदुम्, इप्पडि अन्नै अऱिवडुत् अऱिन्दवारुम् ऎन्बदुम् सॊल्लिट्राम्। इन्द वेदवाक्यत्तैये इङ्गु “अमदम् मदम् मदम् तामदम्” ऎन्नुमळवाल् कुऱिप्पिट्टार्। ।
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। १७ इनि “स्तुदम् परिनिन्दिदम् पवदि निन्दिदम् सदुदम्” ऎन्बदऱ्कुरिय वेद वाक्य मुळ्ळदो वॆन्निल्; इङ्ङने तमिऴ्वेदत्तिलुळ्ळदैत् तिरुवुळ्ळम् पट्रि यरुळिच्चॆय्गिऱार्। पॆरिय तिरुवन्दादियिल् (इरण्डाम्बाट्टु) “पुगऴ्वोम् पऴिप्पोम् पुगऴोम् पऴियोम्” ऎण्ड्रदु इङ्गु विवक्षिदम्। अदावदु - तिरुमाले! तेवरीरै नान् पुगऴ्न्देनागिल् पऴित्तवनावेन् (ऎन्नुडैयबुगऴ्च्चि उमक्कुप् पऴिप्पेयाम्); नान् तेवरीरैप् पुगऴादिरुक्किऱबक्षत्तिल् पऴित्तवगै आग माट्टेन् - ऎनप्पट्टदु। तिरुवाय्मॊऴियिलुम् (B-१-७) “ऒट्टुरैत्तिव्वुल कुन्नैप् पुगऴ्वॆल्लाम् पॆरुम्बालुम्, पट्टुरैयाय्प् पुऱगॆण्ड्रे काट्टुमाल् पाञ्जोदी” ऎण्ड्रार्; अप्पासुरमुम् इङ्गु विवक्षिदमागलाम्। “मासूणा वान् कॊलत्तमरर्गोन् वऴिप्पट्टाल्, मासूणावुन् पादमलर्च्चोदि मऴुङ्गादे” (तिरुवाय्मॊऴि, ३-१-८) ऎण्ड्र पासुरमुम् काण्ग। आगविप्पडि संस्कृत, त्राविड उबयवेदत्तिलुम् सॊल्लियिरुप्पदैत् तिरुवुळ्ळम् पट्रि “इदि त्रयि उद Tकुत्” ऎन्गिऱार्। इवर्दामे। अडुत्तबडियाग “स्वम् संस्कृतत्राविड वेदसूक्तैर् पान्दम्” ऎण्ड्ररुळिच्चॆय्गिऱा रागैयाले इङ्गु ‘त्रयी’ ऎण्ड्रदु तन्द्रेण उबयवेदवाचकमागक् कुऱैयिल्लै। इप्पडि अऱिय मुडियादवनॆण्ड्रुम्, स्तुदिक्कमुडियादवनॆण्ड्रुम् वेदङ् गळिल् विळऴ्बप्पट्ट पॆरुमानै नान् ऎप्पडि स्तुदिक्कवल्लेन्? स्तुदिक्क माट्टेन् ऎण्ड्रारायिट्रु। ‘वयम्’ ऎण्ड्र पहुवचनम् कविमरबु। Srivatsam यदि मे सहस्रवदनादिवैभवं निजमर्पयेत्स किल रङ्गचन्द्रमाः । अथ शेषवन्मम च तद्वदेव वा स्तुतिशक्तयभावविभवेऽपि भागिता ॥१४॥ यदि मे सहस्रवदनादिवैबवम् निजमर्प्पयेत् स किल रङ्गचन्द्रमा:, अद शेषवन् मम स तत्वदेव वा स्तुदिसक्त्यबावविबवेबि भागिदा। स: रङ्ग चन्द्रमा:- अन्द श्रीरङ्गनादन् निजम् सहस्र मे तन्नुडैयदान वदा (आयिरंवायुडैमै मुदलान आदि वैबवम् १ वैबवत्तै १ अडियेनुक्कु अर्प्पयेत् यदि -तन्दरुळ्वनेयागिल् अद शेषवत् (१३) ́(१-४) (अल्लदु) तत्वत् ऎव वा (अन्दऎम्बॆरुमान् तनक्कुप् पोलवेयो अडियेनुक्कुम् स्तोत्तिरम् सॆय्वदिल् सक्ति यिल्लामैयागिऱ ऒरुबॆरु मैयिलुम् मम स स्तुदिसक्ति अबाव विबवे अबि
अदऱ्कुप्पिऱगु भागिदा पङ्गानदु आदिशेषनुक्कुप् पोलवो (स्यात्) उण्डागुम्। -कीऴ् च्लोकत्तिल् “स्तुमहे वयम् किमिदि तम् नसक्नुम:” ऎण्ड्रु - अऴ किय मणवाळनै स्तोत्रम्बण्ण ऎन्नालागादु ऎण्ड्रार्। अन्द वार्त्तै सॊल्वदऱ्कुम् ऎनक्कु योक्यदै इल्लै यॆन्गिऱारिदिल्। “प्रसक्तस्यैव हि प्रदिषेद:’ ऎन्बदाग सास्तिरङ्गळिल् ऒरु नियायम्उण्डु। अदावदु:- एदेनु मॊण्ड्रै निषेदिक्क वेणुमानाल् प्रसक्तियुण्डानालण्ड्रि निषेदम् सम्बविक्क माट्टादु ऎन्गै। ‘वेदमोदुवदऱ्कु ऎनक्कु सक्तियिल्लै’ ऎण्ड्रु ऒरुवन् सॊल्लवेणुमानाल्, मुन्ने अवनुक्कु वेदात्ययनम् सॆय्य अदिगारमिरुन्दाग वेण्डुम्। वेदत्तिल् सिऱिदुम् अदिगारमट्र सूत्रन् ‘ऎनक्कु वेदमोद सक्ति ३ ११
Srivatsam १८ श्रीरङ्गराजस्तवम्। यिल्लै’ यॆण्ड्रु वाय्दिऱक्क प्रसक्तियेबिल्लै यण्ड्रो अदुबोल, ‘ऎम्बॆरु मानैत् तुदिक्क ऎन्नाल् मुडियादु’ ऎण्ड्रु सॊल्लवेण्डिल्, स्तुदिप्पदऱ्कुच् चिऱिदेनुम् योक्यदै यिरुन्दालण्ड्रो इन्द वार्त्तैसॊल्ल प्रसक्ति युण्डा कुम्। तिरुवनन्दाऴ्वान्बोलवो अन्द ऎम्बॆरुमान् पोलवेयो नानुम् आयिरम् वाय्बडैत्तिरुन्देनागिल् स्तुदिप्पदऱ्कु अदिगारम् ऎनक्कु प्रसिद्धमाग लाम्; अदन्बिऱगु “स्तुमहे वयम् किमिदि तम् नसक्नुम:” ऎण्ड्रु अदनै मऱुत्तुक् कॊळ्ळवुम् इडमुण्डागला मॆन्गिऱार्। ‘आयिरम् सुडर्वायावणै” ऎण्ड्रु तिरुवनन्दाऴ्वानुक्कु आयिरम् वाय् उळ्ळदु पोल ऎम्बॆरुमानुक्कुम् “सहस्र सीर्षा पुरुष:” इत्यादि श्रुतिगळिन् नाल् आयिरम् वायुडैमै प्रसिद्धम्; आनदुबट्रिये निजम् सहस्रवदनादि वैब वम्” ऎण्ड्रार्। आदिशेषनैप् पोलवो ऎम्बॆरुमानैप्पोलवो नानुम् आयिरम् वाय् पॆट्रबिन्बुदान् ‘स्तोत्रम् पण्ण ऎन्नालागादु’ ऎण्ड्रु सॊल्वदऱ्कु प्रसक्तियुळ्ळदॆण्ड्रु सॊन्नारायिट्रु। “ऒण्ड्रिरण्डु कण्णिनुनु मुन्नैयेत् तवल्लने” “तनक्कुम् तन् तन्मै यऱियवरियान्” इत्यादिप्पडिये सर्वज्ञर् कट्कुम् ऎट्टाददु भगवद वैबवम् ऎण्ड्रवाऱु। । (१४) सो अङ्ग वेद यदि वा न किलेति वेदः सन्देग्ध्यनधंविदमात्मनि रङ्गनाथम् । स्थाने तदेष खलु दोषमलीमसाभिः मद्वाग्भिरैश मतिशायनमावृणोति ॥२॥ सो अङ्ग वेद यदिवा न किलेदि वेद: सन्देक्त्य नर्क्कविदमात्मदि रङ्गनादम्, स्ताने तदेष कलु दोषमलीमसाबि: मत्वाक्पिरैस मदिसायन माव्रुणोदि : (१५) वेद:
वेदमानदु स: अङ्ग वेद अन्द एमबॆरुमान् तानुम् यदिवागवेद इदि अगर्क्कविदम् रङ्गरादम् आत्मरि सन्देक्ति तन् पॆरुमैयै तानो इल्लैयो!’ ऎण्ड्र कॊल्लि सिऱन्द ज्ञानत्तैयुडैय तत् स्तारे दोषमलीमसा मत् वाक्पि:
(सर्वज्ञरान) पॆरुमाऐसम् ळैक् कुऱित्तुम् तनक्कुळ्ळे सन्दोहप्पडा निण्ड्रदु; अप्पडि सन्देहिप्पदु तगुम्; इन्द पॆरियबॆरुमाळ् दोषङ्गळाल् अऴुक्केऱिन
ऎनदु सॊऱ्कळैक्कॊण्डु (तनदु सर्वेच्वरत्वत्तुक्कु उरिय अदिसायगम् आवरुणोदि १ अदिसयत्तै १ मऱैत्तुक् कॊळ्ळुगिऱार्। *- तैत्तिरीय ब्राह्मणत्तिन्
ब्राह्मणत्तिन् (इरण्डावदु अष्टगम् - ऎट्टाम् परच्चुम् ऒन्बदाम् अनुवागत्तिल्) $ अस्यात्यक्ष: परमे व्योमन्,सो अङ्ग वेदयदि वर न वेद ऎण्ड्रु ओदप्पट्टुळ्ळदु। तन् पॆरुमैयै अन्द सर्वेच् वरन् तानु मऱिन्दानो इल्लैयो वॆण्ड्रु वेदबुरुषन् तानुम् सन्देहप्पडा निऱ्क अऱिविलियान नान् नन्गऱिन्दवन्बोल स्तुदिक्क इऴिवदु तगुदियण्ड्रु। इन्द वेदवाक्कियत्तिन् अर्थमावदु: य: = यावॆनॊरु ऎम्बॆरुमान्, अस्य -इन्द प्रबञ्जत्तिऱ्कु, अत्यक्ष:- ईच्वरनाय्क्कॊण्डु, परमे व्योमन्- परम्बदत्तिल् वाऴ्गिऱानो, वेळा अङ्ग = अवन् तानुम्, (कन्बॆरुमैयै) वेन = अऱिन्दानो, यदिवा नवेद= ’ अल्लदु अऱिन्दिलने’ ऎन्गै। (‘‘तनक्कुम् तन् तन्मै यऱिवरियाळै” ऎण्ड्रुम् अरुळिच्चॆयल्गळिलुळ्ळदु।}
श्रीरङ्गराजस्तवम्- पूर्वसदगम्। १९ आनालुम्, सम्ददोषादिगळाले मासेऱिक्किडक्किऱ ऎन्वाक्कैक्कॊण्डु अवन् ताने तन्बॆरुमैयैमऱैत्तुक्कॊळ्ळुगिऱाने, नान् ऎन्सॆय्वेन्! ऎन्गिऱार्। मुदल् पात्त्तिल्, किल-पादबूरणमान अव्ययम्। (अनर्क्कविदम्) सर्व ज्ञनान ऎम्बॆरुमानुडैय निस्सङ्गोसमान यण्ड्रो अवन् वैबवमिरुप्पदु ऎण्ड्रुगाट्टिनबडि। ज्ञानमुम् मुट्टुप्पडुम्बडिया “अदिसायने तमबिष्टनौ” ऎण्ड्र पाणिनि सूदरनिर्त्तेसत्तै उट् कॊण्डु ‘अदिसायनम् पिरयोगिक्कप् पट्टदु; अदिसयमॆण्ड्रबडि। स्वं संस्कृतद्राविडवेदसूक्तैर्भान्तं मदुक्तैर्मलिनीकरोति । (१५) n स्वम् संस्कृत त्राविडवेद सूक्तै: पात्तम् मदुक्तैर् मलिनीगरोदि, श्रीरङ्गगम्र: कलबम् क एव स्नात्वाबि तूवीरसिगम् निषेत्ता। श्रीरङ्ग कमर कोयिल् वासत्तिल् विरुप्प । मत्उक्तै: मुडैयरान पॆरियबॆरु मलिनीगरोदि (१६) ऎनदु उत्तिगळिनाल् - मलिगमाक्किक् कॊळ्ळुगिऱार्; स्नागम पण्णिनबिन्बुम् पुऴुदियळैवदिल् कॊण्ड स्कात्वा अबि १ संस्कृत त्रा) वडमॊऴि तॆन्मॊऴि वेद/ तूळीरसिगम् विड वेद Srivaसुक्तै: पान्दम् स्वम् वाक्कुगळाले विळङ्गानिऱ्किऱ
तम्मै कलबम् स: एव
निषेत्ता यानैयै ऎवन् तान् तडैसॆय्यवल्लान्? आ * श्रीरङ्गनादन् वडमॊऴि वेदङ्गळालुम् अरुळिच्चॆयल्गळालुम् नन्गु विळङ्गानिऱ्कच् चॆय्देयुम् ऎन्नुडैय इळैय पुन्गविदैगळाल् तन्नै मासेऱुम्बडि सॆय्दुगॊळ्ळुगिऱान्; यानैयानदु नन्गु नीराडियिरुन्दालुम् पुऴुदि मण्णिले अळैन्दु तन्नुडम्बैप् पुऴुदिबडुत्तिक्कॊण्डाल् अदनै विलक्कुवार् आरेनु मुण्डो? अदुबोल स्वतन्त्रनान सर्वेच्वरनुम् सॆय्वन सॆय्दु कॊळ्ग। अदनै विलक्कप्पोगादु ऎन्गै। Ali paun इन्दु A
किन्तु प्रपत्तिबलतारित विष्णुमायमद्वंश्यराजकुलदुर्ललितं किलैवम् । श्रीरङ्गराजकमलापदलालितत्वं यद्वाऽपराध्यति मम स्तुतिसाहसेऽस्मिन् ॥१७॥ किन्दु प्रपत्तिबल तारिदविष्णुमाय मत्नम्च्यराजगुलदुर्ललिदम् किलैवम्, श्रीरङ्गराजगमलाबदलालिदत्वम् यत्वाबरात्यदि मम स्तुदीसाहसेस्मिन्। — आनालुम्, प्रपत्तिबल। प्रपत्तियिन् मिडुक्किनाल् मत् वम्च्य- ६ (१६) ७ (१७) तु मुन्नोर्गळिनुडैय तारिद- विष्णुमाय
राजगुल तुर्ललि सिऱन्दगुलत्तिऱ् पिऱन्ददना लुण्डान सॆरुक्कु इप्पडि स्तोत्रत्तिल् कै वैक्कुम्बडियायिट्रण्ड्रो; ताण्डुविक्कप्पट्ट ऎम्बॆरुमानुडैय मायै तम् एवम् किल यै उडैयवर्गळान
२० यत्वा श्रीरङ्गराज-
अल्वदु, पद- श्रीरङ्गराजस्तवम्। श्रीरङ्गरदनॆन्न पॆरियबिराट्टियारॆन्न (इवर्गळुडैय) तिरुवडिगळिले लालिगत्तुम् मम अस्मिर् स्तुदि षाहणे अबरात्यदि रॊट्टि वळर्क्कप्पॆट्रमै ऎनक्कुण्डान इन्द स्तोत्रमागिऱ तुणिच् चलानगारियत्तिले कुट्रवाळियागिण्ड्रदु। •**:केट्पारट्र स्वतन्त्रनान ऎम्बॆरुमान् तम्मैक्कॊण्डु इन्द स्तोत्रम् सॆय्वित्तुक्कॊळ्ळुगिऱानागक् कीऴ् च्लोकत्तिल् अनुसन्दित्तार्। अदुवण्ड्रियुम्, वञ्जमुक्कुऱुम्बाङ्गुऴियैक् कडक्कुम् कूरत्ताऴ्वानुडैय तिरु श्रीरङ्गनाच्चि वंसत्तिल् पिऱक्कप्पॆट्रोमॆन्गिऱ सॆरुक्कुम्, नम्बॆरुमाळुम् यारुम् सीराट्टि वळर्क्क वळर्न्दो मॆन्गिऱ सॆरुक्कुम् इप्पडि तैरियमाग स्तोत्रम्बण्ण इऱङ्गुवदागिऱ कुट्रत्तिऱ्कुक् कारणमागिण्ड्रन वॆन्गिऱार्। तीय ऎन्गि ऱबडि ये *मामेल् प्रपत्ति “मम माया तुरत्यया” ऎण्ड्रुसॊल्लप्पट्ट भगवन्मायैयै पिसबत्यन्दे मायामेदाम् तरन्दि ते पुलत्ताले वॆण्ड्रवर्गळाम् आऴ्वान् मुदलानोर्। अन्नवर्गळुडैय तिरु वंसत्तिऱ् पिऱन् दवर्गळ् तैरियमाग” ऎम्बॆरुमानै स्तुदिक्कलामिऱे; तुर्ललिद मॆन्बदुम् तॆळर्ललित्य मॆन्बदुम् पर्यायम्; तुष्टसेष्टिद मॆण्ड्रबडि। Srivatsa वॊरु समत्कारवार्त्तै। इदु श्रीरङ्गनाज कमलाबद लालिदत्वुम् ऎण्ड्रदन् विवरणम् कीऴ्े तनियन् वियाक् यानत्तिल् ‘श्रीवत्साङ्गसुद:’ ऎण्ड्रविडत्तुक् कण्डुगॊळ्वदु। इन्द च्लोकत्ताल् सॊल्लिट्रायिट्रॆन्नॆन्निल्; आऴ्वान् ऎम्बार् ऎम् पॆरुमानार् मुदलान नम् मुन्नोर्गळैक्कटाक्षित्तु नम्मै क्षमिक्कक्कूडुमॆन्गिऱ तैर्यत्तिनालुम्, नम्मैप् पुत्र स्वीकारम् सॆय्दुगॊण्डु सीराट्टिवळर्त्त श्रीरङ्गनादनुक्कुम् श्रीरङ्ग नाच्चियारुक्कुम् नम्मुडैय मऴलैच् चॊऱ्कळ् इनि तागवेयिरुक्कुमॆन्गिऱ निच्चयत्तिनालुम् ऎम्बॆरुमानै स्तुदिप्पदागिऱ इक् कुट्रत्तिले नान् कूसादु इऴियलायिट्रु ऎन्गै। नाथस्यच स्वमहिमार्णव पारदृश्व विज्ञानवाग्विलसितं सहते न वेदः । आपेक्षिकं यदि तदस्ति ममापि तेन श्रीरङ्गिणः स्तुतिविधावह मध्यकार्षम् ॥१८॥ वेद: नादस्य नादस्य स स्वमहिमारणव पिऴैत्रुच्व विज्ञान वाक्विलळिदम्-सहुय्दि वेदह् आपेक्षिगम् यदि तदन्दि ममामि तेन श्रीरङ्गिण: स्नुदिवि तावहा त्यगार्षम्। आर पारत् रुसय विज्ञा
पोय्विलवऱि ! विडईयादे ) वेदमुम् कम्बॆरुमानुक्कु पिन्वैबवक् कडलिल् करै पण्ड ज्राम मिरुप्पदा सॊल्लमाट्टामल् ऱ्किऱदु Veda (१७) (१८) तत् अबोऴिगम् ‘अवनैविड इवन्-सक्तन्’ ऎन्नुम्बडियान सक्ति विशेषम् अङ्गु उन् यदि टॆन्निल्; तत् साह्बि असदि अदु ऎनक्कुमुण्डु; तो
रल्
- पॆरिय पॆरुमाळै स्तुगि विगॆन अदसम् श्रीरङ्गराजस्तवम्-पूर्वसदगम्। १ स्कोक्रम् सॆय्वदिल्
अडियेन् २१ अत्यगार्षम् अदिगारियानेन् [अर्वयित् कीऴे तमक्कु स्तोत्रम् सॆय्वदिल् अदिगारमिल्लैयॆण्ड्रु पन्नि युरैत्तविवर्, वेदबुरुषन् मुदलानवर्गळुम् ऎम्बॆरुमानै स्तुदिक्क अनदि कारिगळा यिरुक्कच् चॆय्देयुम् अदिल् अदिगरित्ताप्पोले नानुम् अदिगरिक्कक् कुऱैयॆन्? ऎन्गिऱार् कीऴ्, पदिनैन्दाम् सलोकत्तिल् उदाहरिक्कप्पट्ट “सो अङ्ग वेद यदिवा न वेद” ऎन्गिऱ वेदवाक्यम् इङ्गु विवक्षिदम्। ‘सर्वज् ञनान ऎम्बॆरुमानुक्के तन् पॆरुमैदॆरियादु’ ऎण्ड्रु सॊल्लुगिऱ वेदबुरु षन अप्पडिप्पट्ट भगवानैत् तान् स्तोत्रम् पण्ण सुदराम् अदिगारियल्ल वॆण्ड्रु तॆरिन्दुवैत्तुम् ‘नमक्कुक् कीऴ्प्पट्टवर्गळैक्काट्टिलुम् नाम् अदिगमागवे तॆरिन्दुगॊण्डु स्तुदिक्कलाम्’ ऎण्ड्रिऱे प्रवर्त्तित्तदु; कुऱै ऱिदु यऱप् परिपूर्णमाग स्तुदिक्क मुडियामै यॆन्बदु वेदबुरुषनोडु ऎन्नोडु वासियऱ ऎल्लार्क्कुम् ऒक्कुमान पिन्बु ‘अवरैयपेक्षित्तु नान सक्तन कॊळ्ळुगिऱ आपेक्षिग सक्ति ऎनक्कुम् ऒरुबडियाले कुऱैवट्रिरुक्कैयाले नानुम् स्तोत्तिरत्तिले कैवैत्तेनॆन्गिऱार्।le-ea{sq to Praise ऎण्ड्रु आळवन्दार् स्तोत्तिरत्तिल् “यत्वा सरमावदि” ऎण्ड्र च्लोकत्तिन् करुत्तै अडियॊट्रियदामिदु। (१८) GAL अन्यत्रातद्गुणोक्ति र्भगवति न तदुत्कर्षचौयैः परेषां beyond t स्तुत्यत्वाद्यावदर्था फणितिरपि तथा तस्य निस्सीमकत्वात् । आम्नायानामसीनामपि हरिविभवे वर्षबिन्दोरिवाब्धौ सम्बन्धात् स्वात्मलाभो नतु कबलनतः स्तोतुरेवं न किं मे ॥ १९ ॥ अन्यत्रादत्कुणेक्तिर् भगवदि न तदुत्कर्षसौर्यै: परेषाम् स्तुत्यत्वात् यावदर्त्ता पणिदिरबि तदा तस्य निस्सीमगत्वात्, आम्नायाना मसीम्नामबि हरिविबवे वर्षबिन्दोरिवाप्तॆन स्म्बन्दात् स्वात्मलाबो नदु कबळनद: स्तोदुवेम् न किम् मे। ॥। १९ तुदिक्कत्तक्कवनिडत्तिल् इल्लाद कुणङ्गळै एऱिट्टुच् चॊल्वदागिऱ स्तोत्रमानदु (एनॆण्ड्राल्) (अन्द ऎम्बॆरुमानुडैय पॆरुमैगळैक् कळवुसॆय्दु अदक्कुण तत् उत्कर्ष उक्ति सौर्यै: परेषाम् [मट्रैयोरै स्तुदिक्क अन्यत् ऎम्बॆरुमान् तविर मट्र स्तुत्यत्वात् वेण्डियिरुक्कैयाले; व्यक्तिगळिल् आगुम्; (मेलुम्) भगवदि कुणक्कडलागिय ऎम्बॆरुमा/यावत् अर्था निडत्तिल् पणिदि: अबि इल्लाददै एऱिट्टुच्चॊल् वदागिऱ अन्दस्तोत्रम्) असम्बाविदम्; तदा पॆरुमैगळ् उळ्ळ वळवुम् सॊल्लि मुडिक्कैयागिऱ स्तोत्रमुम् ऎम्बॆरुमानिडत्तिल् असम् पाविदम्;
२२ तस्य किस्सी मगत्वात् (एनॆण्ड्राल्) श्रीरङ्गराजस्तवम्। (ऎम्बॆरुमानुडैय ) अप् पॆरुमै ऎल्लैयट्रदागै याले; (आगिल्, वेदङ्गळ् भगवत् कुणङ्गळै ऎव्ङने स्तु तित्तनवॆन्निल्) अहीम्राम् अळविऱन्द आम्रायाराम् अबि- वेदङ्गळुक्कुम् वर्षबिर्दो: अप्तौ इव हरि विबवे सम्बन्दात् स्वात्मलाब: रदु पेळाद: स्तोदु: मम एवम् न म् कडवि मऴैत्तुळियानदु ले विऴुवदनाल् तान् सत्तै पॆऱुवदुबोल भगवत् वैबवञ् जॊल्लु वदिले अर्वयिप्पदनाल् मात्तिरम् तान् निऱम्बॆऱु मत्तनैयण्ड्रि (भगवत् वैबवत्तै) विळाक् कुलै कॊळ्गूदनालण्ड्रु; (स्तोत्रम् पण्णप् पुगुन्द ऎनक्कुम् ( इप्पडि ऎम्बक्काक् स्वात्ै लाबमागादो?। ‘’’:- ऎल्लैगडन्द वैबवमुडैयवनान ऎम्बॆरुमानै स्तुदिप्पदॆन्बदु *ऒरुवाक्कुम् ऒरुबडियालुम् सम्बाविदमण्ड्रु ऎन्बदै स्ताबित्तु, अवरवर्गळ् तङ्गळ् वाक्कु निऱम् पॆऱुवदऱ्काग भगवत् स्तोत्तिरत्तिल् इऴिगिऱार्गळे यण्ड्रि भगवत् कुणङ्गळै मुऴुदुम् कण्डऱिन्दु पेसिविडलामॆण्ड्रु इऴिगिऱार्गळिल्लै; अप्पडिये नानुम् सत्तै पॆऱुवदऱ्काग स्तुदिक्क इऴियलामिऱे ऎण्ड्रु निगमिक् किऱार्। Srivatsam उलगिल् स्तोत्रमॆन्बदु इरण्डुविदम्: ऒरुवनिडत्तिल् इल्लाद कुणङ् गळै वेऱिडत्तिलिरुन्दु कॊणर्न्दु एऱिट्टुप् पुगऴ्वदै स्तोत्रमागच् चॊल्लु किऱ पक्षम् ऒण्ड्रुण्डु; (ऒरुगट्रै नॆल् पॆऱुवदऱ्काग ऒरु मॊट्टैत् तलैयनै “कुऴलऴगरे! कुऴलऴगरे’!, ऎण्ड्रु पुगऴ्वदु काण्ग।) ऒरुवनिडत्तिलुळ्ळ कुणङ्गळै उळ्ळबडि सॊल्लिप्पुगऴ्वदुम् स्तोत्रमागुम्। इव्विरण्डुवगैयान स्तोत्तिरङ्गळुळ् ऒरुवगैयुम् ऎम्बॆरुमानिडत्तिल् सॆय्यप्पोगादु; * उयर्वऱ उयर्गलमुडैयवनान ऎम्बॆरुमानिडत्तिल् पिऱरुडैय कुणङ्गळै एऱिट्टुच्चॊल्व तॆन्बदु असम्बाविदम्। ऎम्बॆरुमानुडैय कुणङ्गळैत् तिरुडिप् पिऱरिडत्तु एऱिट्टुप् पुगऴ्वदुण्डे यण्ड्रि वेऱिल्लै। इनि, उळ्ळ कुणङ्गळै उळ्ळबडिये सॊल्लिप्पुगऴ्वदागिऱ स्तोत्रवगैयुम् सॆय्यप्पोगादु; अळविऱन्द कल्याण ऎन्निल्; कुणङ्गळिल् ऒरुचिऱुबगुदियुम् ऎण्णिप्पेसवॊण्णादिऱे। इप्पडियागिल्, वेदङ्गळॆल्लाम् ऎम्बॆरुमानै स्तुदिक्किण्ड्रनवे, अह्दु ऎप्पडि ऒण्ड्रुबारुङ्गळ् ;-मेगमानदु मट्रविडङ्गळिल् मऴै पॆय्वदुबोल् कडलिलुम् पॆय्गिऱदु। अन्द मऴैत्तुळियिनाल् कडलुक्कुच् चिऱिदुम् आदिक्यमुण्डावदिल्लै; पिन्नै ऎन्नॆन्निल्; मण्णिले मऴैबॆय्दाल् अन्द मऴैत्तुळियानदु स्व स्वरूपङ्गॆट्टु मण्णाय्प्पोगिऱदु; कडलिऱ्पॆय्दाल् अप्पडि उरुमाऱादे स्वरूपम् लाबत्तुडने किडक्किऱदु; अदुबोल, ऎल्लावाक्कुक्कळुम् भगवत्वैबवम् तविर कदऱविषाङ्गळिल् सॆण्ड्राल् स्वरूपङ्गुलैन्दु कॆडुम्; भगवत् वैबवत्तैप् पेसप् पुगुन्दाल् ळ् कुबम् निऱम् पॆट्रिरुक्कुम् ऎन्गिऱ विव्वळवेयण्ड्रि, भगवत् वैप् वत्तैक् कावीदरिक्कै वेदङ्गळुक्कुम् असात्यम्।आगवे, अवरवर्गळुडैय वाक्कु निऱम् पॆऱुवदऱ्कागवे भगवत् विषयत्तिल् इऴिगिऱदॆण्ड्रु तेऱिनबिन्बु, नालुम् ऎन् वाक्कु किऱम्बॆऱवे स्।तु तिरॆया विऴियण्ड्रेन्। एन् इदु कूडादु।
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। २३ भगवत् कुणङ्गळै ऎल्लैगण्डुबेसमुडियाविट्टालुम् नान् स्वरूपसत्तै पॆऱुवदऱ्काग एदो सिल सॊल्लप्पुगुगिण्ड्रेनॆण्ड्रारायिट्रु। कावेरीमधगाहिषीय भगव ड्रोगान्तरायीभवत्कर्मक्लेशफलाशयप्रशमनोवेलामलस्रोतसम् । (१९) जन्तोस्सं सरतो ऽर्चिरादिसरणिव्यासङ्गभङ्गाय या लोकेऽस्मिन् बिरजेव वेल्लितजला श्रीमालिङ्गति ॥२०॥ कावेरी मवगाहिषय भगवत् पोगान्दरायी पवत् कर्मक्लेस पलासय प्रसमनेसत्वेलामल स्रोदसम्, M ऐन्दोस् संसरदोर्चिरादिसरणि व्यासङ्ग पङ्गाय या लोकेस्मिन् विरजेव वेल्लिदजला श्रीरङ्ग मालिङ्गदि। २६ (२०) BJR
यादॊरु काविरियाऱानदु अन्तरायी पवत्- इडैयूऱायिरुक्किण्ड्र संसाद: ऐन्दो: अच्चिरादि सरणि व्या संसारियान कर्म
पिराणिक्कु [पुण्यबाब ळॆन्न रूप करुमङ्ग अर्चिरादि मार्गत्तिल् क्लेस अलैच्चल्बडुवदैप् सङ्ग पङ्गाय) पोक्कुवदऱ्काग पल् अस्मिक्लोके - इव्वुलगत्तिल् वेल्लिदजला ( ( अलैक्कप्पट्ट तीर्त्तत्तैआसय Srivatsam विरजा इव युडैय विरजानदिबोण्ड्रु श्रीरङ्गम् आलिङ्गदि तिरुवरङ्गत्तै अणैत्तुक् कॊण्डिरा ताम् भगवत्पोग प्रसमा १ उत्वेल, १ करैयै मीऱियिरुप्पदुम् अमल् निण्ड्रदे अप्पडिप्पट्टदाय् स्रोदसम् — ऎम्बॆरुमानुडैय कावेरीम् अनु पवत्तिऱ्कु अवगाहिषिय
अलित्यै मुदलिय कष्टङ् गळॆन्न करुमबलन्गळॆन्न, वाससैयॆन्न इवट्रै पोक्कुगिन् ऱदुम् आग य निर्मलमायिरुप्पदुमान प्रवाहत्तैयुडैत्तान कावेरियै कुडैन्दु आडक्कडवेन्। आगक् कीऴ्च् चॆण्ड्र सलोकङ्गळॆल्लाम् इन्द नूलुक्कु मुगवुरै पोलुम्। पट्टर् तिरुक्कोट्टियूरिल् निण्ड्रुम् मीण्डॆऴुन्दरुळुगिऱ समयत्तिले इन्द स्तवम् अरुळिच्चॆय्यप्पडुवदागैयाले वऴियडैवे पेसुगिऱाराय् इदु मुदल् ऐन्दु च्लोकङ्गळिनाल् कावेरीवर्ण नम् पण्णुगिऱार्। इदिल् तिरुक्कावेरि यिल् कुडैन्दाडुगिऱेनॆन्गिऱार्। श्रीवैष्णवर्गळ् नाडोऱुम् नीराडुवदु ऎव् विडत्तिलानालुम् इदु मुदलान ऐन्दुसुलोकङ्गळै अनुसन्दिप्पदु नियमम्। परमबुदत्तुक्कुप् पोगुम् वऴियिलुळ्ळ विरजादिये इव्वुलगिल् कावेरियाग वडिवॆडुत्तु सकल जनङ्गळुक्कुम् अनुकूलमागत् तिरुवरङ्गम् पॆरियगोयिलैच् चूऴ्न्दिरुप्पदाग अरुळिच् चॆय्गिऱारिदिल्। विरजै तन्निडत्तै विट्टु इङ्गु वरुवानेन? ऎन्निल्; विरजैयिल् नीराडादवर्गट्कुप् परऴबुरादियिल्लै अर्चिरादि मार्गत्ताले मिगवरुन्दिच् चॆण्ड्रु अव्विरजैयिल् नीराडवेण्डि यिरुप्पदाल् अव्वरुत्तमिण्ड्रि ऎळिदाग संसारिगळॆल्लाम् विरजास्नानम् पॆऱ वेणुमॆन्गिऱ विसालमान ऎण्णङ्गॊण्डु कावेरियाग आयिट्रम्; इत्ताल्- कोयिलुक्कुच् चॆल्लुम् मार्गमे अर्चिरादि मार्गमॆण्ड्रुम्, श्रीरङ्गमन्दिरमे वैगुण्डमॆण्ड्रुम् श्रीरङ्गनादने परवासुदेवनॆण्ड्रुम् ससिप्पिक्कप् पट्ट
२४ श्रीरङ्गराजस्तवम्। तायिट्रु। “कावेरी विरजा सेयम् वैगुण्डम् रङ्गमन्दिरम्-स वासुदेवो रङ्गेस: प्रत्यक्षम् परमम् पदम्।” ऎण्ड्रदु काण्ग। विरजैक्कु उळ्ळ कुणङ्गळ् कावेरिक्कुम् कुऱैयट्रदॆन्गिऱार् ‘भगवत् पोगान्द रायीबवत्’ इत्यादियाल्। ऎम्बॆरुमानुक्कु नित्य कैङ्गरियम् पण्णु वदऱ्कु इडैयूऱान इरु विनैगळैयुम् अवित्यै मुदलान क्लेसङ्गळैयुम् करुम पलन्गळैयुम् मेन्मेलुम् करुमङ्गळिल् कैवैप्पदऱ् कुऱुप्पान वासनैयैयुम् पोक्कवल्ल तीर्त्तमुडैय तॆन्गै। ११५ -१ x Srivatsam nova Brajal कु दुग्धान्धिर्जनको जनन्यहमियं श्रीरेव पुत्री वरः श्रीरङ्गेश्वर एतदर्द्धमिह किं कुर्यामितीधाकुला । न्रञ्चश्चामरचन्द्रचन्दनमहा माणिक्यमुक्लोत्करान कावेरी लहरीकरै र्विदधती पर्येति सा सेव्यताम् ॥२१॥ ‘तुक्ताप्तिर् ऐनगो जनत्यहमियम् श्रीरेव पुत्री वर: श्रीरङ्गेच्वर एददर्हमिह किम् कुर्यामिदीवागुला, सञ्जच्चामर चन्द्रसन्दन महामाणिक्य मुक्तोत्करान् कावेरी लहरीगरैर् विदददी पर्येदि सा सेव्यदाम्।Janan तुक्क अप्ति: जनक
तिरुप्पाऱ्कडलानदु तन्दै; (अक्कडलिन् मनैवियागिय) कान् आगुला इव सञ्जत्
अहम् सामर जननी सन्द्त ताय्; इयम् श्री: ऎव इन्द श्रीरङ्गनायगिये सन्द्त १ मगळ्; महामाणिक्य
अऴगिय मणवाळन् मुक्ता मणवाळप्पिळ्ळै; उत्तरार् विदददी सदी पुत्री श्रीरङ्गेच्वर: इह ऎदत् अर्हम् किम् कुर्याम् پاچی इदि सरवेर् ७ २ ॥॥ { इप्पडियिरुक्कैयिल् इन्दमगळुक्कुम् मणवाळप्लहरीगरै: पिळ्ळैक्कुम् तगुदियाग ऎन्नसिऱप्पु सॆय्यक्कड/पर्येदि वेन्?’ ऎण्ड्रु काविरियानवळ् सा सेव्यदाम्
(२०) ७७ (२१) वियागुलप् पट्टवळ्बोल, विळङ्गागिण्ड्र सामरङ्गळॆन्न पच्चैक् करुप्पूरमॆन्न सन्दनमरङ्गळॆन्न सिऱन्द रत्नङ्गळॆन्न मुत्तुक्कळॆन्न इवट्रि नुडैय कुवियल्गळै अलैगळागिऱ कैगळिनाल् ऎन्दिक्कॊण्डु
- पॆरुगुगिण्ड्रदु;
अप्पडिप्पट्ट काविरियान (जङ्गळाल्) नीराडप्पॆऱ वेणुम् *:-“तॆळिविलाक् कलङ्गल् नीर् सूऴ् तिरुवरङ्गम्’’ ऎन्गिऱबडिये काविरिनीर् कलक्कमागप् पॆरुगुवदऱ्कु ऒरुहेतुवै उत्प्रोक्षिक्किऱार्। उलगत्तिल् सम्बन्दि वर्क्कङ्गळ् सामान्य जनमायिरुन्दाल् सीर्सिऱप्पुक्कळ् ऎप्पडियिरुन्दालुम् कुट्रमिल्लै; मट्टागवे यिरुक्कलाम्; सम्बन्दि वर्क्कम् मिगच्चिऱन्ददायिरुन्दाल् अदऱ्कीडागच् त्तिरुक्कवेण्डुम्; इदु लोकप्रसिद्धम्। निऱ्क। पिराट्टि तिरुप् ऱुम् तोण्ड्रिनवळादलाल् अवळुडैय तगप्पनारो साक्षात् कुडुगळुक्कॆल्लाम् कडले कणवनागच् चॊल्लप्पडुवदाल् काविरि तिप्पु २३ ५३ २४ रुक्किण्ड्राळ्; मगळो साषात् लक्ष्मियायिरानिण्ड्राळ्; मण ह्बाङ्गॊदञ् जूऴ्न्द पुवळियुम् विण्णुलगुम् अङ्गादुञ् कोबम आयिण्ड्रबॆङ्गोलुडैय तिरुवरङ्गच् चॆल्वनारायिरुक्किण्ड्रार्।
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। २५ विप्पडि नम् पॆण्णुक्कुप् पुक्कविडमुम् पिऱन्दविडमुमागिय उबयवर्क्कमुम् सीरियदा यिरुक्कैयाले इन्दच्चीर्मैक्कुत् तगुन्दबडियाग नाम् ऎन्नसिऱप्पुच् चॆय्यवल् लोम् ऎण्ड्रु मणमगळिन् तायागिय काविरियाऱु कलक्कमुट्रदाम्: ऎण्ड्रुम्, ऒरुवाऱु मनन्देऱिच् चिल सिऱप्पुप् पॊरुळ्गळै समर्प्पिक्कुम्बडियैप् पिन् नडिगळिल् पेसुगिऱार्; “आळरियाललैप्पुण्ड यानै मरुप्पुमगिलुम् अणिमुत्तुम् वॆण्सामरैयोडु, पॊन्नि मलैप्पण्डमण्डत् तिरैयुन्दु” ‘सन्दिमीनाडु मणियुङ्गॊऴिक्कुम् पुनल् काविरि” ऎण्ड्रुम्, “वेयिन्मुत्तुम् मणियुङ् गॊणर्न्दु आर्बुनऱ् काविरि’ ऎण्ड्रुञ्जॊल्लुगिऱबडिये सामर चन्द्र सन्दद महामाणिक्य मुक्तरासिगळैत् तिरैक्कैगळाले उन्दिवरुगिण्ड्रदाम्। इप्पडिप् पट्ट काविरियिऱ् पडिन्दु कुडैन्दाडुमिन् ऎण्ड्रारायिट्रु। ४ तीर्थे शुन्धति पाति नन्दनतरून् रथ्याङ्गणान्युक्षति स्नानीया र्हण यानवारि वह ते स्नातः पुनीते जनान् । श्यामं वेदरहो व्यनक्ति पुलिने फेर्नैर्हसन्तीव तत् गङ्गां विष्णुपदीत्वमात्र मुख हेमापगा हत्त्यम् ॥२२॥ तीर्त्तम् सुन्ददि पादि नन्दनदरून् रत्याङ्गणुन्युक्षदि स्नादीयार्हणबान वारि वहदि स्नाद: पुनीदे जनान्, च्यामम् वेदरहो व्यनक्ति पुळिने पेनैर् ओहसन्दीव तत् कङ्गाम् विष्णुबदीत्वमात्रमुगराम् हेमाबगा हन्द्वगम्। ७,-।- Srivatsam हेम् आबगा तीर्त्तम् सुन्ददि नन्दगदरून् पादि रत्त्या अङ्ग णागि स्नादीय अर्हण पानवारि वहदि स्नाद; जगाक् {
पॊन्नि ऎन्गिऱ कावेरि पुत्ते यानदु तीर्त्तमॆण्ड्रु पॆयर्बॆट्र पुण्णियलैङ्गळैयुम् परिशुद्धमाक्कुगिण्ड्रदु; तिरुनन्दवनत्तिलुळ्ळ मरङ्गळै काप्पाट्रुगिण्ड्रदु ; तिरुवीदिगळैयुम् नाऱ्चन्दि कळैयुम् ननैक्किऱदु; तिरुमञ्जनत्तिऱ्कुम् तिरुवा रादनत्तिऱ्कुम् अमुदु सॆय्दिक्कुम् योक्यमान तीर्त्तत्तै वहित्तिरानिण्ड्रदु; प्पडुगिऱ
जनङ्गळै च्यामम् १
वेदाह: पुळिने व्यनत्ति तत् Ix Gall विष्णु पदीत्व मात्रमुगराम् कङ्गाम् पेरै हसन्दी इव स्तिदा अगम् हन्दु
१ शुद्धि सॆय्गिऱदु; शीलनिऱत्तदाय् वेदङ्गळिन् (२१) (२२) रहस्यप् पॊरुळान ऎम्बॆरुमानै (तनदु) मणऱ्कुण्ड्रिले सेवै सादिप्पिक्किण्ड्रदु; आगैयिनाले पॆरुमाळुडैय तिरुवडियिल् निण्ड्रुम् पिऱन्ददु’ ऎन्गिऱ मात्तिरत्ताल् अहल्ददूरङ् गॊण्डु तर्जिक्किण्ड्र तञ्गैयै नुरैगळिनाल् सिरिप्प पोलिगिण्ड्र अक्काविरियाऱानदु (नमदु) पाबत्तै पोक्कडिक्कक् कडवदु। ऐप्पिसि मादत्तिल्, सकल पुण्य तीर्त्तङ्गळुम् तङ्गळैप् पाबिष्ट जनङ्गळ् तीण्डियुण्डाक्किन पाबम् तॊलैयक् कावेरियिल् अवगाहित्तुत् तूय्मैबॆऱुगिण्ड्रनवागत् तुलागावेरि माहात्मियत्तिल् सॊल्लियिरुत्तलाल् “तीर्त्तम् शुद्धदि” ऎनप्पट्टदु। तीर्त्तम् ऎण्ड्रदु जात्येग वचनम्; सकल पुण्य तीर्त्तङ्गळैयुम् ऎण्ड्रबडि। अण्ड्रिये, तीर्त्तम् – नम्बॆरुमाळ् तीर्त्तम् सादिक्कुम् तुऱैयै, सुन्ददि - परिशुद्धमाक्कुगिऱदु ऎण्ड्रु मुरैप्पर्।
Srivatsam २६ asimana yrfgena श्रीरङ्गराजस्तवम्। AM “कङ्गैयिऱ् पुनिदमाय काविरि” ऎन्गिऱ पाट्टुक्कु विवरणमायिरुक्कुम् इन्द सलोकम्। कङ्गैयानदु एदोवॊरु समयत्तिल् ऎम्बॆरुमानुडैय तिरुवडि सम्बन्दम्बॆट्रदु ऎण्ड्रवळवेयण्ड्रि,“तॆण्णीर्प् पॊन्नि तिरैक्कैयालडि वरुट्” ऎन्नुम्बडियागक् कावेरिबोले नित्यसम्बन्दम्बॆट्रदण्ड्रे। अदु वण्ड्रियुम् कावेरिक्कुळ्ळ अदिसयङ्गळ् पलबलवुण्डु; तीर्त्तङ्गळैयुम् पुनिदमाक्कु किण्ड्रदु; “आरामञ्जूऴ्न्दवरङ्गम्” ऎन्गिऱबडिये कोयिलैच् चूऴ्न्दिरुक्किण्ड्र सोलैगळैवळर्क्किण्ड्रदु; कोयिल् तिरुवीदि तिरुमुट्रङ्गळिले पॆरुगुगिण्ड्रदु; अऴगिय मणवाळनुडैय तिरुमञ्जनम् मुदलियवट्रिऱ्कुम् पाङ्गागप् पयन् पडुगिण्ड्रदु: तन्निऱ् कुडैन्दाडुमवर्गळैत् तूयराक्कुगिण्ड्रदु; वेदान्दविऴुप् पॊरुळिन्मेलिरुन्द विळक्कागिय करुमणियैक् कोमळत्तै (श्रीरङ्गनादनै]त् तन्नडुवुबाडे सेवैसादिप्पिक्किण्ड्रदु। आग क इव्वळवु अदिसयङ्गळुळ्ळ तनाल् ‘अडी कङ्गानदिये! ऎन्मुन्ने उनक्कु वाय् तिऱक्क वऴियुण्डो?’ ऎण्ड्रु सिरिप्पदुबोले नुरैगळैक् काट्टिक्कॊण्डिरुक्किऱदाम्। इप्पडिप् पट्ट कङ्गै यिऱ् पुनिदमाय काविरियानदुनमदु पावङ्गळैप् पाट्रवेणुमॆण्ड्रारायिट्रु।(२२) अगणित गुणावद्यं सर्व स्थिरत्रसमप्रतिकिथमपि पयः पूरैराप्याययन्त्यनुजाग्रती । प्रवहति जगद्धात्री भृत्वेव रङ्गपतेर्दया शिशिरमधुरागाधा सा नः पुनातु मरुद्वधा ॥२३॥ अगणिदगुणावत्यम् सर्वम् स्तिरत्रसमप्रदि क्रियमबि, पय:पूरैराप्याययन्द्यनुजाक्रदी, प्रवहदि जगत्तात्री पूत्वेव रङ्गबदेर् तया सिसिरमदुरागादा सा न: पुनादु मरुत्व्रुदा। یه (या) अप्रदिक्रियम् स्तिरत्रसम् सर्वम् अगणिदगुण् अवत्यम् (यदाददा) पय: पूरै: आप्याययन्दी अदु जाक्सदी सदी
यादॊरु काविरियाऱानदु प्रायच्चित्त योक्यदै कूड इल्लाद रङ्गबदे: तया इव स्तावर जङ्गमप् पॊरुळ् जगत्तात्री कळैयॆल्लाम् कुणदोषङ्गळै आरायादबडि जल प्रवाहङ्गळाले तृप्तिबडुत्ता निण्ड्रु कॊण्डुम् पूत्वा पावहदि किरमदुर अगादा मरुत्व्रुदा १
} कूडवे विऴित्तिरा निण्ड्रु ई पुगादु d कॊण्डुम् } On Ener May You Pacify no (२३) अऴगिय मणवाळनुडैय तिरुवरुळ्बोल उलगुक्कॆल्लाम् उबमादा वागि वॆळ्ळयिडा निण्ड्रदो, अप्पडिप्पट्ट कुळिर्न्दुम् मदुरमायुम् आऴमायुमुळ्ळ कावेरियानदु नम्मै परिशुद्धप्पडुत्तुग। श्रीरङ्गनादनुडैय करुणारसमे तिरुक्कावेरियाग उरुवॆडुत्तुप् पॊरुरुगिण्ड्र तॆन्गिऱार्। भगवत्किरुबै पॆरुगत् तॊडङ्गिविट्टाल् ‘इन्नान् तुष्टन्, इन्नान् कुणसालि’ ऎण्ड्रु कुणदोषङ्गळै आरायामल् सकल सरासरङ् गळ्मेलुम् एऱिप्पाय्न्दु पोषिक्कुऱो; तिरुक्कावेरियुम् अप्पडिये कुणागुण् मिगुबणम् पण्णूमल् स्तावर जङ्गमप्पॊरुळ्गळॆल्लावट्रिलुम् पाय्न्दु सॆऴिप्पै युण्डुबण्णुगिण्ड्रदु। सिसुक्कळै मुलैप्पाल् कॊडुत्तु वळर्क्कुम् तरय्
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। २७ पॊण्ड्रिरुत्तल् भगवत् कृपैक्कुम् कावेरिक्कुम् ऒक्कुम्। कुळिर्न्दु मदुरमाय् कम्बीरमायिरुक्कुन् दन्मैगळुम् ऒक्कुम्। आग इप्पडिगळाले भगवत्कृपैक्कुप् पॊलियायिरुक्किण्ड्र तिरुक्कावेरि नम्मैप् पुनिदमाक्कवेणु मॆण्ड्रारायिट्रु। अप्रदिक्रियमबि – प्रदीगारमावदु-दोषङ्गळुक्कुप् परिहारम्बॆऱ योक्य मायिरुत्तल्। “शरीरजै: कर्मदोषै: यादि स्तावरदाम् नर:"(उडम्बिनाल् सॆय्युम् पाबङ्गळिन् पलनाग स्तावरजन्मम् उण्डागिण्ड्रदु) ऎण्ड्रु शास्त्रङ्गळिल् सॊल्लियिरुक्किऱबडिये कायिग पाबङ्गळुक्कुप् पलनागक् कल्लागवुम् मरमागवुम् स्तावरप्पिऱविगळ् पॆट्रिरुक्कुमवट्रुक्कु वेऱॊरु प्र तीगार मिल्लैयिऱे। युम् कावेरि तीर्त्त महिमैयिनाल् उज्जीविक्कक् कुऱैयिल्लै यॆन्गिऱदु। अवै अनुजाक्रदी = मुलैप्पाल् कॊडुक्कुन्दाय् कुऴन्दैयुडन् कूडवे विऴित्तुक् कॊण्डिरुप्पळ्; भगवत्करुबैयुम् ओयादे उऱङ्गादेयिरुन्दु कारियम् सॆय्युम्। इरुक्कावेरियुम् वॆळ्ळङ्गोत्तबडिये यिरुक्कुम्। मरुत्व्रुदा = काट्रडिक्क वडिक्कक् काविरिनीर्प्पॆरुक्कु अबिवृत्तियडैयुमाद लाल् मरुत्व्रुदा ऎण्ड्रु इप्पॆयरायिट्रु। रनण् II Srivatsam तरलतनुतरङ्गैर्मन्दमान्दोल्यमान स्वतटविटपिराजीमञ्जरीसुप्तभृङ्गा । (२३) DO wash out my sono क्षिपतु कनकनाम्नी निस्रगा नारिकेल क्रमुकजमकरन्दैः मांसलापा मदंहः ॥२४॥ तरळदनुदरङ्गैर् मन्दमात्तोळ्यमान स्वदडविडबिराजी मञ्जरीसुप्तप्रुङ्गा, क्षिबदु कनगदाम् नी निम्नगा नारिगेळ तान तनु क्रमुगजमगरन्दैर् मांसलाबा मदम्ह: सञ्जलमायुम् सिऱिदायुमिरुक् नाळिगो क्रमु किऱ अलैगळाले मॆल्ल स्वदडविडबि तन्गरैयिलुळ्ळ कजमगरन्दै: मांसलाबा तरङ्गै: मन्दम् आन्दोन्यमाग अलैक्कप्पडा निण्ड्र १ सोलै काग नाम्नी
राजी } कळिनुडैय मञ्जरी सप्त प्रुङ्गा पूङ्गॊत्तुगळिले
उऱङ्गुगिण्ड्र निम्नगा मत् अम्ह: क्षिबदु १ (२४) तॆङ्गुगळिल् निण्ड्रुम् पाक्कु कळिल् निण्ड्रु मुण्डान मगरन्दङ्गळिनाल् निरम्बिय नीरै युडैयदान पॊन्नियॆन्गिऱ १ (कावेरि) नदियानदु ऎन्नडैय पाबत्तै तॊलैत्तिडुग। वण्डुगळैयुडैयदुम् काविरियिन् करैयिले पल सोलैगळ् उळ्ळन; काविरियिन् सिऱिय अलै कळ् अच्चोलैगळिले सॆण्ड्रु मोद, अदनाल् पूङ्गॊत्तुगळिले वण्डुगळ् इनि तागक् कण्वळर्क्किण्ड्रनवाम्। अण्ड्रियुम्, तॆङ्गु कमुगु मुदलियवट्रिल् निण्ड्रुम् पॆरुगिन मदुवॆळ्ळमुम् काविरियिल् सेर्न्दु वॆळ्ळम् इरट्टित्तिरुक्किण्ड्रदाम्। इप्पडिप्पट्ट तिरुक्कावेरि ऎन् पाबङ्गळैप् पोक्कवेणु मॆण्ड्रारायिट्रु।
२८ श्रीरङ्गराजस्तवम्। कनगनाम् नी - तावेरियानदु “पॊन्नुम् पॊन्नि कॊणर्न्दलैक्कुम्” ऎन्गिऱ तिरुमङ्गैयाऴ्वार् पासुरप्पडिये पॊन्गळैक् कॊऴित्तुक्कॊण्डु पॆरुगुवदनाल् तमिऴिल् पॊन्नि यॆण्ड्रु पॆयर् पॆऱुम्; अदुबट्रि ‘कनगनाम्नी’ ऎनप्पट्टदु। ‘हेमाबगा’ ऎण्ड्रदुम् इदुबट्रिये। Island of Sairangam (२४) Leters worship कदलवकुल जम्बूपूगमाकन्द कण्ठद्वयससरसनी रामन्तरा सह्यकन्याम् । The island प्रबल जलपिपासालम्बमानाम्बुदौघ भ्रमकरतरुवृन्दं वन्द्यतामन्तरीपम् ॥२५॥ ॑ Shivang ५३ कदनवगुळ जम्बूबूगमागन्दगण्ड तीवयससरसनीरामन्दरा सह्यगन्याम्, प्रबलजलबिबासा लम्बमा नाम्बुदौग प्रमगरदरुप्रुन्दम् वन्द्यदामन्दरीबम्। (२५) कुळ जम्बू पूग मागन्द ़ मगिऴ्मरङ्ग वॆळ्न सह्यगयाम् अन्तरा } प्रबलजल पिबासा लम्बमाग १ वाऴैमरङ्गळॆन्न सावल्मरङ्गळॆन्न — पाक्कुमरङ्गळॆन्न तेन्मामरङ्गळॆन्न इवट्रिनुडैय कऴुत्तळवागवुळ्ळदुम् अम्बुद ऒग प्रमगर तरुबरुन्दम् अन्तरीबम् वन्द्यदाम्
कण्डत्वयस
सर्स् नीराम् Srivatsam -मादुर्यत्तोडुगूडिनदुमान तीर्त्तत्तै युडैत्तान
कावेरियिन् कडुवे अदिगमान ताहत्तिनाल् कीऴेयिऱङ्गि यिरुक्किण्ड्र मेगसमूहत्तिनुडैय प्रमत्तै युण्डुबण्णागिण्ड्र सोलैगळै युडैत्तान तीवानदु वणङ्गप्पडट्टुम्। कीऴ् ऐन्दु च्लोकङ्गळाले तिरुक्कावेरियै वरुणित्तुप् पेसिनाराय्, “तिडर्विळङ्गु करैप्पॊन्नि नडुवुबाट्टुत् तिरुवरङ्गम्” ऎन्गिऱबडिये तिरुक् काविरियिन् इडैत्तीवागिय आरामञ् जूऴ्न्द वरङ्गत्तैप् पेसुगिऱार् मेलिरण्डु सलोकङ्गळाले। वाऴै, मगिऴ्,नावल्,कमुगु,तेन्मा मुदलिय मरङ्गळिन् कऴुत्ते कट्टळै याग वॆळ्ळमिट्टिरा निण्ड्र तिरुक्कावेरियिनिडैये (उबय कावेरी मत्यत्तिले]। ‘अळवट्र ताहत्तिनाल् तण्णीर् कुडिक्कवन्दु कऴुत्तळवुम् तण्णीर्गुडित्तु नगरमाट्टामल् तॊङ्गुगिण्ड्र मेगङ्गळे इवै!, ऎण्ड्रु प्रमिप्पदऱ्कुरिय व्रु समूहङ्गळै युडैत्तान त्वीबत्तै वणङ्गुमिन्। कऴुत्तळवुम् तण्णीरिल् अमिऴ्न्दिरुक्किण्ड्र मरङ्गळानवै मेले तलैयु मिलैयुम् कप्पुम् किळैयुमान भागङ्गळ् मात्तिरमे कण्णुक्कुत् तोट्रुम्बडि यिरुप्प तालुम् अवै कऱुत्तुत्तोट्रुवदालुम् काळमेगङ्गळोडु ऒप्पिट्टुक् कूऱप् पट्टन। इङ्गु “जलबिबासालम्बमानाम्बुद” ऎण्ड्रदु नीर् परुगुवदऱ्काग वन्द मेगङ् गन्ट् ऎण्ड्रु पॊरुळ्बडुदलाल् अन्द मेगङ्गळ् वॆण्णिऱमागवे यिरुक्कुमाद लाल् अळै पच्चिलै मरङ्गळुक्कु ऎङ्ङने उवमैयागुम्? ऎण्ड्रु सिलर् सङ्गिप्पर्; नीर् कॊण् ऴन्द काळमेगङ्गळे इङ्गु विवक्षिदम्; मूलत्तिल् “पिबासालम्बमान’” ऎण्ड्रदु ऎननॆन्निल्, मेगङ्गळ् कावेरिक्करैयिल् वरुवदऱ्कुक् कारणम् कूऱिन वत्तनै। विडायैत् तीर्त्तुक्कॊळ्ळ वन्द ववॆन्गै। परुबव मेगङ्गळै इङ्गु विनक्षिदम्। वन्दु विडाय् कॆड नीर् (२५)
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। पद्विष्णोः परमतमः परोरजोऽप्रयं मुक्तानामनुविरजं विदीममाहुः । सत्पुण्यं पुलिनमित्रम्तयाऽद्य मध्येकावेरि, स्फुरति तदीक्षित्रीय नित्यम् ॥२६॥ २९ त् विष्णो: पदमदम: परोरजोक्र्यम् मुक्तानामनुविरजम् विदीप्रमाहु;, तत् पुण्यम् पुळिनमिदन्दयात्य मत्येगावेरि स्पुरदि तbक्षिषीय नित्यम्। (२६) अनुविरजम् अदम परोरज: अक्ायम् ५ —
विरजा समीबत्तिले तमोगुणमट्रदुम् रजोगुणमट्रदुम् च्रेष्टमुमान यत् विष्णो: यादॊरु परमबदत्तै पुळिनम् अत्य इदन्दया
पदम् ) मत्येगावेरि
मुक्तानाम् विदी प्रम् आहु; { मुक्तर्गळुक्कु विळङ्गुम स्पुरदि ताग (वैदिगर्गळ्) तत् सॊल्लुगिण्ड्रनरो, तत्
अन्द पुण्यम Srivatsam *
पवित्तिरमान नित्यम् १ { ईक्षिषिय { (विरजाादियिन्) कुण्ड्रानदु इन्द संसारदशैयिलुम् इदम् ऎण्ड्र प्रत्य मागक् काट्टलाम्बडियाय् तिरुक्कावेरियिन् इडैये विळङ्गानिण्ड्रदु; अप्पडिप्पट्ट इव्विडत्तै इडैविडामल् कण्डुगॊण्डिरुक्कक् कडवेन्। विरजा नदियिन् करैयिले, रजस्तमो कुणङ्गळुक्कु ऎट्टाददाय् मिगच्चिऱन्ददाय् नित्य मुक्तर्गळुक्कु स्वयम् प्रकाशमान यादॊरु परमबद मिरुप्प ताग वैदिगर्गळ् ओदुगिण्ड्रनरो, अप्पडि परिशुद्धमान विरजैयिनदु मणऱ् कुण्ड्रॆन्नलाम्बडियान अन्दप्परमबदमे इप्पोदु तिरुक्कावेरियिनिडैये मांससक्षस्सुक्कुम् विषयमाय्क्कॊण्डु विळङ्गानिण्ड्रदु; विळङ्गानिण्ड्रदु; इन्द कावेरी त्वीबत्तै नान् सदाबच्यन्दि पण्णक्कडवेन्। त्रय्यन्तप्रहतिमतीषु वैष्णवानां प्राप्यासु प्रचुरभवश्रमापहासु । (२६) परमबदम् करिn y veg न् ११९१ - tul १२ त्रय्यन्दप्रसदिमदीषु वैष्णवानाम्, प्राप्यासु प्रचुरबवच्रमाबहासू कावेरीबरिसरिदासुबावनीषु श्रीरङ्गोबवन्दडीषु वर्त्तिषीय। त्रय्यन्दप्र हदि मदीषु प्रचुर- पव सीरम १ । उबय वेदान्दङ्गळिन् निरन् \ प्राप्यासु युडैयवैयायुम् तरमान अप्यासङ्गळै १ प्रबलमान स्टिसारदाबङ्गळै
आट्रुमवैयायुम् पावo परिशुद्धङ्गळायुम् मैष्णवाराम् - श्रीवैष्णवर्गळुक्कु अबहास
पुगलिडमायुम् (२७) काविरियानदु (अलैक्काट्रु मुदलिय वट्राल्) किञ्जित् करिक्कप् पॆट्रवैयायु मिरुक्किऱ कावेरी परिसरि तासु श्रीरङ्ग उबवा सोबिऱ्चोलैप् कळिले -वाऴक्कडवेन्। वर्त्तिषिय *इदु परमबदमागिल् *एदत् साम कायन्नास्ते’ ऎन्गिऱबडिये इङ्गु सामगानम् नडक्किऱदो वॆन्न, अदऱ्कॊरु कुऱैयिल्लै यॆन्गिऱदु; [त्रय्यन्द प्रहदिमदीषु] संस्कृत त्राविड सामगोषम् नित्यमाय्च् चॆल्ला निण्ड्रदिङ्गु।
३० श्रीरङ्गराजस्तवम्। प्रहदियावदु इडैविडादे ओदुगै। (वैष्णवानाम् प्राप्यासु] इव्विडत्तु वाऴ्च्चियैये वाऴ्च्चियागप्पेणिनार्गळिऱे आऴ्वार्गळ्। श्रीवैष्णवर्गट्कुप् पुगलिडम् इदुवायिरुक्कुम्।(प्रचुर पव च्रमाबसासु] नदीमत्यत्तिल् अवगाहित् ताल् देहदाबमॊण्ड्रे तीरुम्; इङ्गु ताबत्रयमुम् तीरुमिऱे। [कावे? परिसरि तासु] तिरुक्कावेरि तान् तनदु अलैक्काट्रुगळाले सिसिरोबसारङ्गळ् सॆय्या निऱ्कुमे। इप्पडिप्पट्ट परमबवि त्रङ्गळान तिरुवरङ्गत्तिन् पुऱच्चोलैगळिले वर्त्तिक्कक् कडवेनॆण्ड्रारायिट्रु। फुरितशफरदीर्यन्नालिकेरीगुलुच्छ प्रसृमरमधुकुल्यावर्धितानो कहानि । रतिमविरति रङ्गाराम रम्यस्थलानि क्रमुकपनसमोचामेचकानि क्रियासुः ॥२८॥ (२७) स्पुरिदसबरदीर्यन्नाळिगेरीगुळुच्च, प्रस्रुमरमदुगुल्यावर्त्तिदानोगहादि; रदिमविरदि रङ्गारामरम्यस्तलानि, क्रमुगबनसमोसामेसगानि क्रियासु: (२८) स्पुरिद सबर तीर्यत् तुळ्ळिप्पाय्न्द मीन्गळ्बट्टु पास् उडैन्द नाळिगेरी कुळुच्च- तॆन्नङ् गुलैगळिनिण्ड्रुम् Srivatsa प्रस्कुमा पॆरुगिन कुल्या वर्त्तिद अरोगहागि मुग
इळनीर् निऱैन्द वाय्क्काल्गळिनाल् पोषिक्कप्पट्ट मरङ्गळैयुडैयनवुम् — पाक्कुमरङ्गळॆन्न
मोसा
मेसगानि रङ्गू आराम रम्य स्तला अविरदि सदिम् क्रियाळ: पलामरङ्गळॆन्न वाऴैमरङ्गसॆन्न (आगिय इवट्राल्)
कऱुत्तिरुप्पवैयुमान कोयिलैच् चेर्न्द आरामङ् गळिन् अऴगिय निलङ्गळ् इडैवीडिण्ड्रि -मगिऴ्च्चियै सॆय्यत्तुडवन। आरामञ्जूऴ्न्द वरङ्गमागैयाले आरामङ्गळै यनुबवित्तुप् पेसु किऱार्। तिरुक्कावेरियिलुळ्ळ पॆरुमीन्गळ् तुळ्ळित्तुळ्ळि यॆऴुम्बित् तॆन्नल् कुलैगळिन् मेऱ्पाय, अदनाल् काय्गळ् उडैन्दु इळनीर्गळ् पॆरुगि वाय्क्कालाग ओड, अदनाल् मरङ्गळ् सॆऴित्तु वळर्गिण्ड्रनवाम्; अप्पडिप्पट्ट पाक्कु, पला, वाऴै मुदलिय मरङ्गळ् सॆऱिन्दु पसुगु पसुगॆण्ड्रिरा निण्ड्र तिरुवरङ्गच् चोलैप् पुऱङ्गळ् नम्मै मगिऴ्विक्कक् कडवन वॆन्गै। अघिपरमपदं पुरीमयोद्धयाम् अमृतवृतामपराजितामुशन्ति । पुलिनमुपरि रङ्गराजधानी पिशितदृशामपि सा पुरश्चकास्ति ॥ २९ ॥ Vaikuita Nason Les come down Lind अदिबरमबदम् पुरीमयोत्याम् अम्रुदव्रुदामबराजिदामुसन्दि ।aa पुळिनमुबरि रङ्गराजदा नी पिसिदत्रुसामबि सा पुरच् चगास्ति। अदिबरमबदम् अम्रुद वरुदाम् अयोत्याम् परमबदत्तिले, (विरजा तीर्त्तत्ताल् सूऴप् (२८) (२९) अबराजिदाम् (‘अबराजिदा’ ऎण्ड्रु पॆय रुडैयदाय् याम् पुरीम् उसन्दि ़ वैदिगर्गळ् पॆय CN’T पट्टदाय् (अल्लदु) नित्य मुक्तस मूऱैबरिव्रुदमाय् ‘अयोत्या’ ऎण्ड्रु रुडैयदाय् यादॊरु पट्टणत्तै उळ्ळदाग सॊल्लुगिऱार्गळो, अन्द तिव्य ईगरियानदि रङ्गराजगानी पुळिगम् उबरि पिरिदरुसाम् अबि • े ४ श्रीरङ्गराजस्तवम् - पूर्वसदगम्। श्रीरङ्गाय कावेरि सैगरत्तिले ४८: मांसक् कणुणिरान नम् सगास्ति पालियर्क्कुम् कण्णॆदिरे विळङ्गुगिण्ड्रदु। ३१ **** योवैदाम् प्रह्मणो वेद, अम्रुदेनावरुदाम्बुरीम् * ऎण्ड्रुम् तेवानाम् पूरयोत्याबुरम् हिरण्यमयीम् प्रह्मा, विवेसाबराजिदा * ऎण्ड्रुम् वेदत्तिऱ् चॊल्लुगिऱबडिये - अम्रुदमयमान विरजादीर्त्तत्ताले सूऴप्पट्ट तायुम् ‘अयोत्या, अबराजिदा’ ऎन्नुन् दिरुनामङ्गळै युडैयदायुम् यादॊरु तिव्य नगरम् परमबदन्दन्निलुळ्ळ ताग वैदिगर्गळाल् सॊल्लबडुगिण्ड्रदो, अदुदाने इङ्गे तिरुवरङ्गमा नगराय्क्कॊण्डु तिरुक्काविरियिन् मणऱ्कुण्ड्रिले मामस्सक्षस्सुगगळान नम्बोलियर्क्कुम् कण्णॆदिरे विळङ्गानिण्ड्र तनगै। Srivatsam, (२९) Are the Luge Laury भवपदमपि दिव्यधाम कर्तु तदुभयतन्त्रित हर्म्यमालिकेव । भवनमणितलै र्विजृम्भमाणा जयतितरामिह रङ्गराजधानी ॥३०॥ Angaing १५० पवबदमबि तिव्यदाम कर्त्तुम् तदुबयतन्त्रिदहर्म्यमालिगेव, पवनमणिदलैर् विज्रुम्बमाण जयदिदरामिह रङ्गराजदानी पवबदम् अबि तिव्यदाम कर्त्तुम् इव संसार मण्डलत्तैयुम् पवा मणिदलै: नित्यलिबूदियाग -पण्णुवदऱ्कुप्पोल (३०) तिरुमाळिगैगळिन् मणिङ् तलङ्गळिनाल् [रत्नत् कळिऴैत्त मेल् तळङ् गळिनाल्) तत् उबय अव्वुबयविबूदिगळिलुम् विज्रुम्बमाणा तन्दिरित् ऒरुङ्गे सम्बन्दिक्कप्/रङ्गराजदानी पॆट्र हर्मय मालिगा (माडमाळिगैत् तिरळ्गळै इह जयदिदराम् युडैत्ताय्क् कॊण्डु * तिरुवरङ्गत्तिलुळ्ळ तिरुमाळिगैगळिन्
वृत्तियडैया निऱ्किऱ तिरुवरङ्गमानगर् इव्विबूदियिल्
(मिगवुम सीर्मैबॆट्रिरुक् किण्ड्रदु। माडङ्गळ् विण्णळवुम् वीङ्गि ओङ्गियिरुक्कैयाले, इन्द लीला विबूदियैयुम् नित्यविबूदियाक्कुवदऱ्कुप् ऎन्नुम्बडि वळङ्गायनऱदॆन्गिऱार्। परमबदत्तैयळावुगिण्ड्रदो! मणिमकररुचीर्वितत्य पाशान् विसमरकेतुकरैमृगं हिमांशोः । श्रिय इव नवकेलये जिवृक्षुः सुखयति रङ्गपुरी चकासती नः ॥३१॥ मणिमगररुसीर् विदत्य पासान् विस्रुमरगेदुगरैर् म्रुगम् ओऱिमांसो;, च्रिय इव नवगेळये जिक्रुक्ष: सुगयदि रङ्गबुरी सगासदी न मणिमगररुसी: पासाम् विदत्य १ (३०) (३१) रत्समयङ्गळान मगरदोर विस्रुमरगेदु [मेले परवियिरुक्किण्ड्रत्वजङ् णङ्गळिन् कान्दिगळै वलैक्कयिऱाग परप्पि, करै: हिमांसो: म्रुगम् १ कळागिऱगैगळिनाल् सन्दिरनुडैय मानै
३२ श्रीरङ्गराजस्तवम्। पॆरियबिराट्टियारुडैय विळैयाट्टिऱ् रव्नबुरी च्रिय १ सल केळये (अपूर्वमान विळैयाट्टिऱ् जिक्रुक्ष: इव - पिडिक्कविरुम्बिन तुबोल सगाळदी -विळङ्गानिण्ड्रुळ्ळ #: वगैयदि तिरुवरङ्गमाागर् (सप्तादि वियप्रवमन नम्मैयुम् मगिऴ्विक्किण्ड्रदु। कोयिल् तिरुवीदिगळिल् रत्नबरसुरङ्गळान मगरदोरणङ्गळ् कट्टप् पट्टुळ्ळन; अवट्रिन् किरणङ्गळ् कयिऱु कयिऱाग मेले तिगऴ्वदैप् पार्त्ताल्, श्रीरङ्गबुरियागिऱ ऒरु कामिनियानवळ् मेले अलैगिण्ड्र तवजङ्गळागिऱ कैगळि नाल् मगरदोरण किरणङ्गळागिऱ वलैगळै वीसि सन्दिरनदु मडियिलुळ्ळ मान् कुट्टियैप् पॆरिय पिराट्टियारिन् लीलार्त्तमागप् पिडिक्क विरुम्बुगिण्ड्रनळो? ऎन्नलाम्बडि यिरुक्किण्ड्रदाम्। Srivatsar सन्दिरमण्डलत्तिनिडैये कऱुत्तुत् तोण्ड्रुवदै मान्गुट्टियॆण्ड्रु सिलरुम् मट्रुम् पलर् पलविदमाग उल्लेगिप्पदुण्डु; मान्गुट्टियॆन्गिऱ समादि इङ्गुक्कॊळ्ळप्पट्टदु। “सुगयदु” ऎण्ड्रबाडम् मिगवऴङ्गुम्। जनपदसरिदन्तरीपपुष्यत् पुरपरिपालननित्यजागरूकान् । प्रहरणपरिवारवाहनाढ्यान् कुमुदमुखान् गणनायकान्नमामि ॥३२॥ जनबदसरिदन्दरीबबुष्यत् पुरबरिबालननित्यजागरूगान्, (३१) प्रहरणबरिवारवाहनाट्यान् कुमुदमुगान् कणनायगान् दमामि। जनबद सरित् अन्तरीब (जङ्गळुक्कु वास स्ताग प्रहरण माय्क्कॊण्डु कावेरीत्वीबत्तिले १ आयुदङ्गळोडुम् परिवार
परिजगङ्गळोडुम् पुष्यत्
वळर्गिण्ड्र वाहन १ वाहाङ्गळोडुम् पुर श्रीरङ्गनगरत्तै आट्यार्
-कूडिनवर्गळायुमिरुक्किऱ परिबालग
काप्पदिल् नित्य जागरूगान् ( इडैविडादु नोक्कमुडै यवर्गळायुम् कुमुदमुगान् कणनायगान् नमामि
कुमुदन्मुदलिय कणनादर्गळै वणङ्गुगिऱेन् (३२) नगरबरिबालगर्गळान कुमुदन्,कुमुदाक्षन्, पुण्डरीगन्, वामनन्; सङ्ग कर्णन्, सर्प्पनेत्रन्, सुमुगन्, सुप्रदिष्टिदन् ऎन्नुम् कणादिबदिक्ळै वणङ्गुम् मुगत्ताले अवर्गळुडैय नियमनम् पॆऱुगिऱार्। अवर्गळै कळोडुम् परिजनङ्गळोडुम् वाहनङ्गळोडुङ्गूड वणङ्गिनारायिट्रु। अह्नतसहजदास्यास्सूरयः स्रस्तबन्धाः विमलचरमदेहा इत्यमी रक्तधाम । महितमनुजतिर्यक्स्थावरत्याः श्रयन्ते सुनियतमिति हस्म प्राहुरेभ्यो नमः स्तात् ॥३३॥ अऱ्कुदजदास्यास् सूरयस् स्रस्तबन्दा: वि*सरब देह इत्या? रङ्गदाम, मॊहितम नुजदिर्यक्स्तावरत्वा: च्रयान्दे तियादमिदि वण्डप्राहरेप्यो नमस् स्तात्, आयुदङ् (३।२)
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। Residents ale of Sni तास्या: स्रस्क पन्दा:
इयऱ्कैयान शेषत्वम् कुण्ड्राग नित्यसूरिगळुम्, संसारबन्दम् कऴलप्पॆट्र मुक्तर्गळुम् पावङ्गळॆल्लाम् तॊलैन्दु ‘इनिमेल् देहसम्बन्द मिल्लै’ यॆन्नलाम्बडि मुडिवान देहमुडैय वर्गळान मुमुक्षक्कळुम् विमल साम देहा: इदि अमी
आगिय इवर्गळ् angaeer महित - मनिज निर्यक् स्ता वरत्वा: सन्द: रङ्गदाम सु नियदम् च्रयन्दे इदिह प्राहु; स्टी एप्य: नम स्तात् ३३ पसु मानिडप्पिऱवियैयुम् पुगऴ्प्पु ऒलि यैयम् स्ता वाप् पिऱलियैयुम् वीरुम् पिनवर्गळाय्क् कॊन्मु श्रीरङ्गत्ै ऎप्पोगम् -पट्रियिरुक्किऱर्गन् { ऎन् पौराणिगर्गळ् सॊल्लि वैत्तार्गळ्; (इप्पडिप्पट्ट मनुष्यदिर्यक् स्तावरङ्गळिन् पॊरुट्टु
नमस्कारम् आगुग। कोयिलिलुळ्ळ मनुष्यर्गळैयुम् पसु पक्षिगळैयुम् कल्मरम् मुदलिय वट्रैयुम् सामान्यमाग अन्दन्द वस्तुक्कळागवे पॆरियोर् पिरदिभक्ति पण्ण माट्टार्गळ्; नित्यसूरिगळुम् मुक्तर्गळुम् मुमुक्षक्कळुम् इङ्ङने म नष्यगिर्यच् च्तावरङ्गळाग वडिवॆडुत्तु वाऴ्वदागवे परदिबक्कियण्णवर्गळ्। अङ्ङनमे इवरुम् परदिबत्ति पण्णित् तिरुवरङ्गत्तिलुळ्ळ स्तावर जङ्गमप्पॊरुळ्गळै यॆल्लाम् वणङ्गुगिऱारिदिल्। Srivatsam नान्गामडियिल् “इदि ये स्म प्राहु;’ ऎण्ड्र पाडम् पॆरुम्बान्मैयाग वऴङ्गुम्; संस्कृतव्याक्कयादावुम् अप्पाडत्तै आदरित्तार्।“नित्यमुक्त मुमुक्षुक्कळे कोयिलिल् स्तावर जङ्गमङ्गळाग वडिवॆडुत्तिरुप्पदाय् यार् सॊन्नार्गळो अवर्गळुक्कु नमस्कारम्” ऎण्ड्रु अप्पोदु पॊरुळागुम्। ६४ “इदिहस्म प्राहु:” ऎण्ड्र पाडमे कट्रुणर्न्द पॆरियोर् सम्ब्रदायमाग अनुसन्दिप्पदागुम्। इदिह - ऒरु मुऴुच् चॊल्लान अव्ययम्; ऐदिह्यमॆण्ड्र सॊल् इदिल् निण्ड्रुम् पिऱन्ददागुम्। नित्यसूरिगळ् ऒरुनाळुम् संसारप्पट्रु इण्ड्रिये इयऱ्कैयान कैङ् गरियम् कुण्ड्रादवर्गळादलाल् ‘अह्रुद सहजदास्या:’ ऎनप्पट्टनर्। मुक्त रॆन्बार् -सिल नाळ् वरैयिल् संसार्बन्द मुळ्ळवर्गळायिरुन्दु पिऱगु अदु कऴलप् पॆट्रवर्गळादलाल् ‘स्रस्तबन्दा:’ ऎनप्पट्टनर्। मुमुक्षक्कळॆन्बार्- कीऴ्क् कऴिन्द कालङ्गळिल् पलबल योनिगळिल् शरीर सम्बन्दम् पॆट्रिरुन्दालुम् ‘इनि इवर्गळुक्कु संसारबन्द प्रसक्तियिल्लै’ ऎन्नुम्बडियाग वुळ्ळवरादलाल् “विमलसरम् देहा’; ऎनप्पट्टनर्।सु नियदम् - तिण्णम् ऎण्ड्रुमाम्। श्रीरङ्गदिव्यभथमं भुवि गोपुराणाम् प्राकारितेन निकरेण गरुत्मतेव । पार्श्वप्रसारितपतत्रपुटेन भक्त्या नानातनुभिरुपगूढमुपघ्नयामः ॥ ३४॥ (३३) पानीविर As you म् A (३४) श्रीरङ्गदिव्यबवनम् पुवि कोबुराणुम् प्रागारिदेन निगरेण करुत्मदेव, पार्च्वप्रसारिदबदत्रबुडेन पक्त्या नानादáपिरुबगूडमुबक्तयाम:, ४
३४ श्रीरङ्गराजस्तवम् इरुबक्कङ्गळिलुम्) तिरु पक्त्या मदिगळैक् कॊण्डिरुक्पुवि कोबुरङ्गळिन् समूहत्तिउबगूडम् इव प्रागारिदेग किऱ नानाददूबि: कोबुराणाम् निसरेण णाले स्तिदम् (सूऴप्पट्टिरुप्पदैप् पार्त्ताल् श्रीरङ्ग तिव्य पार्च्व प्रसारिद इरण्डु पक्कङ्गळिलुम् विरिक् पदत्र पुडो करुत्मदा कप्पट्ट सिऱगुगळैयुडैय
पॆरिय तिरुवडियिनाल् पवनम् उबक्कयाम्:
पक्तियोडु -पूलोकत्तिल्
पलवडिवुगळैक् कॊण्डु मऱैत्तुक् काक्कप्पट्टदु पोण्ड्रुळ्ळ (तिरुवरङ्गम् पॆरिय कोयिल पट्रुक्कोडागक् कॊळ्ळु किऱोम्। *कीऴ्सलोकत्ति लरुळिच्चॆय्ददै ऒरुवाऱु मूदलिक्किऱारिदिल्। नित्य सूरिगळिल् तलैवनान पॆरिय तिरुवडिदान् पल वडिवुगळ् कॊण्डु तिरुक्कोबुरङ् गळागवुम् तिरुमदिल्गळागवुम् कोयिलैक् कात्तुक्कॊण्डिरुप्पदाग अरुळिच् चॆय्गिऱार्। स एकदा पवदि त्विदा पवदि त्रिदा पवदि ’ ऎण्ड्रु उपनिषत्तिल् ओदि यिरुक्किऱबडिये नित्य सूरिगळ् कैङ्कर्यार्त्तमागप् पल वडिवुगळ् कॊळ्ळ सक्ति युडैयरादलाल् ‘नानादनूबि:’ ऎण्ड्रार्। कोयिलिल् पल तिरुक्कोबुरङ्गळुळ्ळदु पट्रि इङ्ङने सॊल्लप्पट्टदु। ऒव्वॊरु कोबुरत्तिन् इरण्डु पक्कङ्गळिलुम् तिरुमदिल्गळ् परम्बियिरुप्पदैप् पार्त्ताल् पॆरिय तिरुवडि तनदु सिऱैगळैप् परप्पिक्कॊण्डिरुप्पदागच् चॊल्लत्तगुम्।(कोबुरम् - करुडन्; मदिल् - सिऱगु) Srivatsam उबक्नयाम= कॊडिक्कु आदारमाग नाट्टप्पडुम् कॊळ्गॊम्बु ‘उबक्तम्’ ऎनप्पडुम्; इङ्गु, आच्रयमागक् कॊळ्ळुगिऱो मॆण्ड्रवाऱु। प्राकार मध्याजिरमण्डपोक्तया सद्रोपरत्नाकररत्नरौला । सर्वसहा रङ्गविमानसेवाम् प्राप्तेव तन्मन्दिरमाविरस्ति ॥ ३५ ॥ प्रागारमत्याजिरमण्डपोक्त्या सत्वीबरत्नागररत्नसैला, सर्वंसहा रङ्गविमादसेवाम् प्राप्तेव तन्मन्दिरमाविरस्ति, (यत्र) प्रागार मत्य यादॊरु श्रीरङ्ग मन्दिरत् सर्वंसहा
तिल् तिरुमदिल्गळ्, इडैगऴि, रङ्गविमाग से लाम् } अजिर मण् ‘तिरु मण्डपङ्गळॆन्नुम् टब उक्त्या वियाजत्तिनाल् प्राप्ता इव
(३४) (३५) पूमिप् पिराट्टियानवळ् श्रीरङ्गविमान सेवैयै अडैन्दनन् पोलुम्; सत्वीब रत्कागर [ सप्तत्वीबङ्गळोडुम् सप्त तत् मन्दिरम् रदासैला सागरङ्गळोडुम् महा आविरस्ति मेरुवोडुङ्गूडिन् अन्उश्रीरङ्गमत्तिरम् कण्णॆदिरे काट्चिदरु किण्ड्रदु। श्रीरङ्गमन्दिरम् पूमिप्पिराट्टि पोन् ऱिरुक्किऱदॆन्गिऱार्। श्रीरङ्गविमा वॆप्पदऱ्कागप् पूमिप्पिराट्टि तन् परिवारङ्गळोडु इङ्गु वन्दु सेर्न्दिरुक्किऱान् पोलुम्। कडल्गळुम् कडलिडैत्तीवुगळुम् सिऱन्द मलैगळुम् पूमिप् पिबाट्टियिन् परिनााङ्गळाम्। कोयिलैच्चुट्रि सबदप्रागारङ्गळ् इरुप्पदु पैद पबागसङ्गळ्ळाक्कुम्; ऒव्वॊरु तिरुमदिळुक्कुम् इडैयिलुळ्ळ अवगासम् सप्त ति-पीबङ्गळ्बोलूर्। तिरु मण्डपङ्गळ् त्नबव तङ्गळ् पोलुम्, आग इप्परिसि
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ३५ वारङ्गळुडने पूमिप्पिराट्टि वन्दु सेर्न्दु श्रीरङ्ग विमानसेवैयैप् पॆट्रिरुप् पदुबोल् मन्दिरम् तोण्ड्रुगिण्ड्रदॆण्ड्रारायिट्रु। तिरुमदिळ्गळै समुत्रमाग रूपणम् सॆय्वदु नाऱ्पुऱमुम् सूऴ्न्दिरुप्पदु पट्रि। इङ्गु प्रागारस्तानत्तिल् समुत्रत्तै वैत्तु उरैत्ताल् यदाक्रममाग अन्वयम् तट्टुगिण्ड्रदे यॆण्ड्रु सङ्गिक्कवेण्डा; अङ्ङने निर्प्पन्दमिल्लैयिऱे। ऎगानेगस्व रूपाय स्तूलसूक्ष्मात्मदे नम: * (१-२-३) ऎण्ड्रु श्रीविष्णु पुराणत्तिलुम् “त्याज्योबादेयङ्गळ् सुगदु:क्कङ्गळ्” ऎण्ड्रु आचार्य ह्रु तयत्तिलुम् पिऱविडङ्गळिलुम् पिरयोगङ्गळ् काण्ग। जित बाह्यजिनादिमणिप्रतिमा अपि वैदिकयन्निव रङ्गपुरे । (३५) मणिमण्डपबप्रगणान् विदधे परकालकविः प्रणमेमहि तान् ॥३६॥ पौष् रवुम् जिदबाह्यजिनादिमणिप्रदिमा: अबि वैदिगयन्निव रङ्गबुरे, मणिमण्डपवप्रगणन् विददे परगालगवि: प्रणमेमहि तान्। परगाल कवि: जिग पाह्य जिस आदि मणिप्रदि मा: अबि Srivatsam वैदिगयन् इव
तिरुमङ्गैमन्नन्, (तम्माल्) जयिक्कप् पट्ट वेद पाह्यर्गळान रङ्गबुरे new to Jus -तिरुवरङ्गमानगरिल् (३६) मणि मण्डप सिऱन्द तिरुमण्डपङ्गळैयुम् वप्र कणान्(दिरु मदिळ्गळैयुम् विददे जैर् मुदलानवर्गळिन् स्वर्ण विक्रहङ्गळैयुम् वैदिगङ्गळागच् चॆय्बवर् तान् पोण्ड्रु
प्रणमेमहि २ निर्माणम् सॆय्दार्। अन्द मण्डप प्रागारङ्गळै वणङ्गक्कडवोम्। आऴ्वार्गळुडैय तिरुववतारम् अवैदिगर्गळैयुम् वैदिगर्गळाक्कु नन्गु वदऱ्कग; तिरुमङ्गैयाऴ्वारुडैय तिरुववतारत्तिनाल् इव्वर्त्तम् विळङ्गुम्। अवैदिगङ्गळान जैन पॆळत्त विक्रहङ्गळैयुम् इवर् वैदिगङ् गळाग आक्किविट्टार्। भगवत् पगावद विषयत्तिल् किञ्जित्करिक्कप्पॆऱुवदे वैदिगत्वमागुम्। (इङ्गु उणरवेण्डिय वरलाऱु:) तिरुमङ्गैयाऴ्वार् तिव्य तेसयात्रैयाग ऎऴुन्दरुळुमडैविले तिरुवरङ्गत्तैच्चेर्न्दु नम्बॆरुमाळ् पक्कलिले मिक्क ईडुबाडुगॊण्डु पल पदिगङ्गळ्बाड, अदुगेट्टुत् तिरुवुळ्ळमु वन्दु अप्पॆरुमान् तिरुमुगमलर्चियोडु आऴ्वारैक् कुळिरनोक्कि ‘नमक्कु विमानम् मण्डपम् कोबुरम् पिरागारम् मुदलिय कैङ्गरियङ्गळैच् चॆय्युम्’ ऎण्ड्रु कट्टळैयिट्टरुळ, आऴ्वार् अव्वाणैयैच् चिरमेल् ताङ्गि अङ्ङनमे तिरुप्पणि पुरियविरुम्बित् तमक्कु अन्तरङ्गरान मन्दिरिगळ् नाल्वरैयुम् अऴैत्तु रहस्य मागविरुन्दु ‘श्रीरङ्गनादनुक्कुत् तिरुमदिळ् तिरुमण्डपङ्गळ् तॊडक्कमान कैङ् गायङ्गळैप् पण्णुदऱ्कुप् पॊरुळीट्टुमाऱु ऎन्न उपायम् सॆय्यलावदु? ऎण्ड्रु आलोसिक्किऱवळविले, मन्दिरिगळ् ‘नागप्पट्टिनत्तिल् पॊन्मयमान तारु पुत्त विक्रहम् पौत्तर्गळाल् अमैक्कप्पट्टदोरालयत्तिल् अवर्गळ् कॊण्डाट्टत्तुक्कु इलक्कायुळ्ळदु; अदनैक् कळवाडिक्कॊण्डु वन्दिडुवो मायिन् पल तिरुप्पणिगळैयुम् नडत्ति मुडिक्कच् चिऱिदुम् पॊरुट्कुऱैबाडु इरादु’ ऎण्ड्रु उपायङ्गूऱवे आऴ्वार् अङ्ङनमे वॆगु तन्दिरमाग अव्विक्रहत्तै अबहरित्तु उरुक्कि अन्दप् पॊन्नै विलैप्पडुत्तिप् पॆट्र पॊरुळाल् पल तिरुप्पणिगळै निऱैवेट्रियरुळिनर् ऎन्बदाम्।
३६ श्रीरङ्गराजस्तवम्। इङ्गु “मणिप्रदिमा” ऎण्ड्रु पहुवचनप्रयोगम् पण्णियिरुप्पदाल्, मऱ् ऱुम्बल पाह्यर्गळुडैय स्वर्णविक्रहङ्गळैयुम् इङ्ङने अबहरित्तुत् तिरुप् पणियिले अन्वयिप्पित्तरुळिनमै अऱियलागिऱदु। वैदिगयन् इव = तिरुमदिल् तिरुमण्डपम् मुदलियवट्रिल् तिरुवाऴि तिरुच् चङ्गु तिरुमण्गाप्पु मुदलिय वैदिग लक्षणङ्गळ् अमैक्कप्पट्टिरुत्तलाल् अवैदिगङ्गळुक्कुम् ऒरुवाऱु वैदिगत्वत्तै उण्डाक्किनर् पोलुम् आऴ्वार्; अप्पडिप्पट्ट आऴ्वारुडैय तिरुप्पणिगळान मणिमण्डपङ्गळैयुम् तिरुमदिळ् कळैयुम् तॊऴुवोमॆण्ड्रारायिट्रु। स्मेराननाक्षिकमलैर्नमतः पुनानान् दंष्ट्रादाकुटिभिर्द्विषतो धुनानान् । चण्डप्रचण्डमुखतः प्रणमामि, रङ्ग द्वारावलीषु चतसृष्वधिकारभाजः ॥३७ स्मेराननाक्षिगमलैर् नमद: पुनानात् तम्ष्ट्रागदाप्रुगुडिबिर् त्विषदो तुनानान् सण्डप्रसण्डमुगद: प्रणमामि-रङ्ग त्वारावळीषु सदस्रुष्वदिगारबाज: garna (३६) मुगङ्गळिनालुम् कण्गळि आच्रिदर्गळैप् पुनिदराक्कु Srivatsam स्मेर आरा अक्षिगमलै: विगहित्त तामरैबोण्ड्र नालुम् समद: पुनानान् किण्ड्रवर्गळुम्, तम्ष्ट्रागदा प्रुगुडिबि: त्विषद: तुगारान् १ भगवत् भागवदविरोदिगळै -ईडुङ्गच्चॆय्बवर्गळुम् (कोरप्पऱ्कळ् तडिगळ् पुरुव नॆरिप्पु आगिय इवट्राले (३७) सदस्रुष रङ्गत्वार कोयिल् तिरुवासल्गळ् कान् किलुम् आवळीवु- अदिगारबाज: मदिगारम् सण्ड प्रसण्ड (सण्डन् {सण् मुगद: प्रणमामि (तिरुवासल्गाक्कु पॆट्रवर्गळुमान पासण्डन् मुद लान त्वारबालगर्गळै वणङ्गुगिऱेन्। श्रीरङ्गमन्दिरत्तिन् कीऴ्वासलिल् सण्डप्रसण्डर्गळुम्, तॆऱ्कुवासलिल् पत्रसुबत्रर्गळुम्, मेलैवासलिल् जयविजयर्गळुम्, वडक्कु वासलिल् तात्रुविदात्रुक्कळुम् त्वार पालगर्गळाग इरुन्दुगॊण्डिरुप्पदाल् अवर् कळुडैय नियमनम् पॆट्रे उळ्ळे पुगवेणुमॆन्बदुबट्रि अन्दत् तिरुवासल् काक्कुम् मुदलिगळैत् तॊऴुगिऱार्। इवर्गळ् भागवदर्गट्कु अनुकूलरागवुम्, भगवत्भागवद विरोदिगळुक्कु परदिगूलरागवुम् इरुप्पर्। पुन्मुऱुवल्गॊण्ड मुगत्तैयुम् तिरुक्कण्गळैयुङ् गाट्टि अन्बर्गळैप् पुनिदराक्कुवर्; कोरप्पऱ् कळैयुम् तडिगळैयुम् पुरुवनॆऱिप्पैयुङ्गॊण्डु प्रदिगूलर्क्कु पयङ्गररायिरुप्पर्; इप्पडिप्पट्ट तिरुवासल्गाक्कुम् मुदलिगळैत् तॆण्डनिडुगिण्ड्रेनॆण्ड्रारायिट्रु। इङ्गे कीऴैवासऱ् कावलाळर्गळान सण्ड प्रसण्डर्गळै मुन्निट्टु अरु ळिर्सॆय्गैयाले निऴैवासलाल् इवर् उळ्ळे पुगुन्दरुळ्गिण्ड्रमै विळङ्गुम्; त्त सुलोकत्तिल् आयिरक्काल् मण्डपत्तै मङ्गळासासनम् सॆय्वदालुम् मऴैवासलाल् उळ्ळुप्पुगुमवर्क्के अत्तिरुमण्डपम् मुन्दुऱत् तॆन्बडुमाद नालुम् ऎन् ऱुणर्ग। (३७)
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। सर्वात्मसाधारणनाथगोष्ठीपूरेऽपि दुष्पूरमहावकाशम् । आस्थाममानन्दमयं सहस्त्रस्थूणादि नानात मवामवानि ॥३८॥ सर्वात्मसादारण नादगोष्टी पूरेबि तुष्पूरमहावगासम्, आस्तानमानन्दमयम् सहस्र स्तूणादिनाम्नादमवाप्नवा नि। सर्व आत्म आत्माक्कळनैवर्क्कुम् साद र् रण un पॊदुवान श्रीरङ्गनाद आम्गादम्
- ऒदप्पट्टदुम् नुडैय कोष्टियाले आनन्दमयम् किरप्पप्पार्त्तालुम् निरप्पमुडियाद मिगुन्द अवगा सत्तैयुडैयदुम् आस्तासम् नाद कोष्टी पूरे अबि तुष्पूर महा वगासम् नहस्रस् तूणा ( ‘सहस्रस् एणे’ ऎल्गिऱ तिना पदत्तै आगियिले उडैय अवाप्नवागि उपनिषत् वाक्कियत्तिनाल् कीऴे ३७ (३८) आनन्दमे वडिवॆडुत्तदु मान तिरुमण्डपत्तै काल् मण्डपत्तै अडैयक्कडवेन्। [आयिरक् पल सलोकङ्गळाल् साक्षात् श्रीवैगुण्डमे श्रीरङ्गमा यिरुक् किण्ड्रदॆण्ड्रुम् अङ्गुळ्ळ विरजानदिये तिरुक्कावेरियाय्प् पॆरुगुगिण्ड्रदॆण्ड्रुम् अङ्गुळ्ळ नित्यमुक्तर्गळे इङ्गु जङ्गमस्तावर वस्तुक्कळाग वडिवॆडुत्तिरुक् रॆण्ड्रुम् अनुसन्दित्तदुबोले, अङ्गुळ्ळ तिरुमामणि मण्डपमे इङ्गु वन्दु विळङ्गुगिण्ड्र तॆण्ड्रु आयिरक्काल् मण्डपत्तैत् तिरुवुळ्ळम् पट्रि यरुळिससॆय्गिऱार्। किण्ड्रन Srivatsam । इन्द सलोकत्तिन् नान्गावदु पादत्तिल् नॆडुनाळागवे ऒरु पाडप्पिऴै उण्डु; “सहस्रस्तूणादिनाम्ना तदवाप्नवानि” ऎन्गिऱ पाडम् प्रायेण वऴङ्गि वरुगिण्ड्रदु। अप्पडिये वियाक्कियानमुम् सॆय्दिरुक्कक् काण्गिऱोम्। अदु प्रामादिगमॆण्ड्रु उपेक्षिक्कत्तक्कदु। तेसिगन् पणित्त रहस्यत्रय सारत्तिल् उबोत्कादादिगारत्तिल् - “कलङ्गाप्पॆरुनगरिले सहस्र स्तूणूदि वाक्यङ् गळाले ओदप्पडुगिऱ तिरुमामणिमण्डपत्तिले” ऎण्ड्रुळ्ळ वाक्कियम् इङ्गु स्मरिक् कत्तक्कदु * सहस्र स्तूणे विददे त्रुड उक्रे यत्र तेवानाम् अदिदेव आस्ते’ ऎन्गिऱ (तवल्गार) उपनिषत्वाक्यमे सहस्रस्तूणादि वाक्यमागुम्। ‘आयिरम् तूण्गळैयुडैयदुम् विस्तारमुडैयदुम् उऱुदियुडैयदुम् कण्गॊण्डु पार्क्कमुडियाददुमान तिरुमण्डपत्तिल् तेवादिदेवन् वीट्रिरुक्किण्ड्रान्’ ऎन् पदु अन्द वेदवाक्यत्तिन् पॊरुळ्। आगवे, (सहस्रस्तूणादिना] सहस्रस् तूणबदत्तै आदियिले उडैत्तान वेदवाक्यत्तिनाल् (आम्नादम्] ओदप्पट्ट तान, ऎण्ड्रु सीरिय पॊरुळ्गॊळ्वदऱ्कुप् पाङ्गान पाडमे पट्टर् तिरुवुळ्ळत् तिऱ्कु इसैन्ददाम्। ‘आयिरक्काल् मण्डपम्’ ऎन्गिऱ वऴक्कच्चॊल्लिल् आयिरक् काल्’ ऎन्बदु आदियिले इरुप्पदाल् अदनै आदियागवुडैत्तान सप्तत्तिनाल्, आम्नादम् - व्यवहरिक्कप्पट्टु वरुगिण्ड्र, ऎन्गिऱ, पॊरुळुम् तोण्ड्रुमाऱु अरुळिच्चॆय्यप्पट्टुळ्ळदु। स्तोत्र रत्नत्तिल् “तया सहासीनम्’’ (३९) ऎन्नुम् सलोकत्तिऱ्कु पाष्य मिडानिण्ड्र तेसिगन् “सहस्रस्तूणे” इत्यादि तवल्गार श्रुति वाक्यत्तै उदाहरित्तु, इन्द श्रुतियै पट्टर् सर्वात्म सादारण इत्यादि सलोकत्तिल् ऎडुत्तुक् काट्टियुळ्ळारॆण्ड्रु अरुळिच्चॆय्दार्। ‘आम्
३८ नादम्’ श्रीरङ्गराजस्तवम्। ऎन्गिऱ पाडमिरुन्दालॊऴिय इन्द स्तोत्र पाष्यवाक्कियम् पॊरुन् दवे माट्टादु। इत्तिरुमण्डपत्तिन् वासरमगोसरमान विस्तारत्तैप् पूर्वार्त्तत्ता लरुळिच्चॆय्गिऱार्। तेवानाम् तानवानाञ्ज सामान्य मदिदैवदम्” ऎन्गिऱ पडिये सकलात्माक्कळुक्कुम् पॊदुवान तिरुमालिन् तिरुवोलक्कमडङ्गलुम् पुगुन्दालुम् अवगासम् मिगुन्दिरुक्कुमॆन्गै। तिरुनाट्टिलुळ्ळ तिरुमामणि मण्ड पत्तिऱ्कु इट्ट इव्विशेषणम् नम्बॆरुमाळ् सन्निदियिलुळ्ळ सन्निदियिलुळ्ळ परत्रुदमान आयिरक्काल् मण्डपत्तिऱ्कुम् पॊरुन्दियदे। पॆरिय तिरुवत्ययनत्तिरुनाळिले ऎण्डिसैयिलु मुळ्ळारुम् वन्दु पुगुन्दालुम् अवगासम् मिक्किरुक्कुमिऱे। । विहरति हरौ लक्ष्म्या लीलात पत्रपरि ष्क्रियाविनिमयविधासूनासूनिक्रियासफलोत्पलाम् । अथ मुनिमनः पद्मेष्वब्जा सहायविहारज श्रमहरतटीं यामस्तामैन्दवीधर विन्दिनीम् ॥३९॥ Dings you aim Srivatsam हरौ लक्ष्म्यासह विहादि सदि लीला आदबत्र- विहादि हरॆन लक्ष्म्या लीलादबत्रबरिष्क्रिया विनिमयविदासूनासुनिक्रियासबलोत्पलाम्, अद मुनिमन:पत्मेष्वप्जासहायविहारज- च्रमहरदडीम् यामस् तामैन्दविमरविन्दिनीम्। श्रीरङ्गनादन् (३८) (३९) नॆय्दल् मलर्गळैयुडैत्ताय्
अण्ड्रियुम्। मा: पत्महर्षिगळिन् ह्रुदय पुण् उत्पलाम्
- पिराट्टियोडुगूड अद
जलक्रीडै पण्णुमळविल् मुगि लीलार्त्तमान कुडैयाग मेष इरुप्पदनालुम् कर्णबूषणम् मुदलान अप्जा सहाय परिषक्रिया- अलङ्गारङ्गळाग इरुप्प तनालुम् विहारज सरमहर तडीम् ऒरुवर्क्कॊरुवर् माट्रिक् विधिमयविदा। ताम् या उऱुप्पायिरुप्पदनालुम् साबल्यमडैन्द ऐन्दवीम् अरविन् दिनीम् याम्:
टरीगङ्गळिल् पिराट्टियोडु कूडिनवनाय्क् कॊण्डु विळैयाडिन तालुण्डान विडायैत् तीर्क्कवल्ल करैयै युडैत्तान अप्पडिप्पट्ट चन्द्र पुष्करिणियै कॊळ्वदर्क्कु उऱुप्पा यिरुप्पदनालुम् सूगासूनिक्रि युबयत्तम् पण्णुवदऱ्कु स्पल्। अडैगिऱोम्। इरण्डु सलोकङ्गळाल् चन्द्र पुष्करिणियैप् पोट्रुगिऱार्। चन्द्र पुष्करिणियिल् नॆय्दल् पुष्पङ्गळ् विशेषमाग इरुक्किण्ड्रन; अवै श्रीरङ्गनादनुक्कुम् श्रीरङ्गनायगिक्कुम् पलप्पडिगळालुम् उपयोगप्पट्टु सबलङ्गळा किण्ड्रन; ऎङ्ङने यॆन्निल्, तिव्य दम्पतिगळिरुवरुम् इदिल् जलक्रीडै पण्णुम् पोदु सिल पुष्पङ्गळ् विळैयाट्टुक् कुडैगळाग अमैगिण्ड्रन; सिल पुष्पङ्गळ् किरोबूषणमागवुम् कर्णबूषणमागवुम् अमैगिण्ड्रन; सिल पुष्पङ्गळ् परस्परम् विळैयाडलुक्कु उदवुगिण्ड्रन सिल पूमरट्रल् पुष्पङ्गळ् प्रणय रोषत्ताले इवर्गळ् सॆय्दुगॊळ्ळुम् पुष्पयुत्तत्तिऱ्कु उदवुगिण्ड्रन; आग इङ्ङने पल पडिगळालुम् तिव्यदम्बदिगळुडैय तिरुविळैयाडल्गळुक्कु उपकरण मलर्गळ् अमैन्दु साबल्यम् पॆट्र नॆय्दल् निऱैयप्पॆट्रदाम् पडाग इप्पुष्करिणि।
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ३९ इन्नमुम् ऎप्पडिप्पट्टदॆन्निल्; “पोदिऱ् कमलवन् नॆञ्जम्” ऎण्ड्रु सॊल्लुगिऱ पक्तर्गळिन् ह्रुदय पुण्डरीगङ्गळिल् पिराट्टियुन्दानुमाग वीट्रिरुक्कु मेम्बिरानुक्कु वॆगु वॆगु सूष्ममान अव्विडत्तिल् नॆरुक्कुण्डिरुन्ददनालुण् डान च्रमत्तै आट्रवट्रान् तुऱैयैयुडैयदुमा यिरागिण्ड्रदु। सन्दिर पुष्करिणियै अणुगुगिऱो मॆण्ड्रारायिट्रु। तापत्रयीमैन्दवपुरकरिण्याम् निमज्ज्य निर्वापयिताऽस्मि यस्याः । अभ्यासतो ऽपामघमर्षणीनाम् चन्द्रस्सुधादीधितितामवाप ॥४०॥ इप्पडिप्पट्ट ताबत्रयीमैन्दवबुष्करिण्याम् निमज्ज्य निर्वाबयिदास्मि यस्या:, अप्यासदोबामगमर्षणीनाम् चन्द्रस् सुदादीदिदिदामवरब। चन्द्र पस्या: १ सन्दिरन्। अवाप् (यादॊरु चन्द्र पुष्करिणि (तस्याम्) अडैन्दाने अन्द चन्द्रबुष्करिणियिल् (३९) (४०) अगमर्षणीनाम् अबाम् अप्यासद: यिनुडैय ऐन्दवबुष् पाबहरमान तीर्त्तत्ति करिण्याम् नुडैय निमज्ज्य परिसयातिशयत्तिनाले ताबत्रयीम्
१ कुडैन्दु नीराडि ताबत्रयत्तै सुदादीदिदि ताम् - अम्रुद किरणनागुगैयै Srivatsam निर्वाबयिदास्मि -तणित्तुक्कॊळ्वेन् इन्द च्लोकमुम् चन्द्र पुष्करिणी विषयम्। चन्द्र पुष्करिणियिल् कुडैन्दु नीराडि, आत्याक्मिगम् आदिगैविदम् आदिबौदिगम् ऎनप्पडुगिऱ ताब त्रयत्तैयुम् तणित्तुक्कोळ्वेन्; सन्दिरन् क्षयरोगत्तिल् पीडिक्कप्पट्टु इदिल् नॆडुङ्गालम् स्नानञ्जॆय्दु तनदु पावङ्गळ् तीरप्पॆट्रु अम्रुदगिरण नायिनन् ऎन्नुम्बडियान पॆरुमैवाय्न्ददण्ड्रो इप्पुष्करिणि। संसारसागरत्तिल् मूऴ्गिप्पडैत्त ताबङ्गळैयॆल्लाम् इप्पुष्करिणियिल् मूऴ्गित् तॊलैत्तिडक्कडवे नॆण्ड्रारायिट्रु। पूर्वेण तां तद्वदुदारनिम्न प्रसन्नशीताशयमग्ननाथाः । पराङ्कुशाद्याः प्रथमे पुमांसः निषेदिवांसो दश मां दयेरन् ॥४१॥ पूर्वेण ताम् तत्वदुदारनिम्न प्रसन्नसीदासयमक्ननादा:, (४०) पराङ्गुसात्या: प्रदमे पुमांस: निषेदिवांसो तस माम् तयेरन् (४१) ताम् पूर्वेण अन्द चन्द्रबुष्करिणिक्कुक् निषेदिवांस: तत्वत् उदार निम्र प्र सन्द सीद आसय मक्क सादा;
(अक्ऴॆसञ्जबुष्करिणिक्कुक् ऎऴुन्दरुळियिरुप्पवर्गळाय् अन्द पुष्करिणिबोलवे उदारमुम् कम्बीरमुम् तॆळिन् ददुम् कुळिर्न्ददुमान ह्रु तयत्तिल् अमर्न्द ऎम्बॆरु मानै युडैयवर्गळाय् पराङ्गुस आत्या-नम्माऴ्वार् मुदलान तस प्रदमे माम् म पुमांस: माम् तयेरन् } आऴ्वार्गळ् पदिन्मरुम् (अडियेन् मीदुक्कुबैबण् णक्कडवर्गळ्।
- ऎम्बॆरुमानै अनवरतम् तियानित्तुक्कॊण्डु चन्द्रबुष्करिणियिन् कीऴक्करैयिल् ऎऴुन्दरुळियिरुक्किऱ नम्माऴ्वार् मुदलान आऴ्वार्गळ् पदिन्मरुम्
४० श्रीरङ्गराजस्तवम्। अडियेन्मीदु इरङ्गियरुळवेणुमॆन्गिऱार्। आऴ्वार्गट्कुम् सन्दर पुष्करिणिक् कुम् अऴगाग ऒप्पच्चॊल्लुगिऱार् मुन्नडिगळिल् (उदारनिम्न प्रसत्त सीदासय मक्ननादा;) आसयमावदु उट्पुऱम्; आऴ्वार्गळ् पक्षत्तिल् ह्रुदयत्तैच् चॊल्लुगिऱदु; चन्द्र पुष्करिणीबक्षत्तिल् तीर्त्तत्तिन् उळ्निलत्तैच् चॊल्लु किऱदु। इन्द आसयत्तिऱ्कु उबयसादारणमाग नान्गु विशेषणङ्गळ् इडप् पट्टन; आऴ्वार्गळुडैय तिरुवुळ्ळम् इष्टमान अर्थङ्गळै यॆल्लाम् कॊडुक्क वल्लदायुम्, अळविड वॊण्णादबडि कम्बीरमायुम्, लौगिगविषय वास्कै याले कलङ्गुवदऱ्कु प्रसक्तियिल्लामैयाले तॆळिवुट्रदायुम्,ताबहरमायु। मिरुक्कुम्। पुष्करिणियिन् आसयमुम् उदारमाय् (अदावदु -महत्ताय्] आऴ्न्द ताय् तॆळिन्ददाय् कुळिर्न्ददायिरुक्कुम्। इप्पडिप्पट्ट आसयत्तिले ऎम्बॆरुमान् मूऴ्गियिरुप्पनॆण्ड्रदुम् इरण्डुक्कुमॊक्कुम्; सिल उत्सवङ्गळिले सन्दिरबुष् करिणियिल् तीर्त्तम् (- अवबरुदम्] कण्डरुळ्वदुण्डागैयाले आसयमक्ननादत् वम् चन्द्रबुष्करिणिक्कुक् कुऱैयट्रदु; “पनिक्कडलिल् पळ्ळिक्कोळैप् पऴगविट्टोडि वन्दु ऎन् मनक्कडलिल् वाऴ्वल्ल मायमणाळन्” ऎण्ड्रुम् “तिरुमामगळैप्पॆट्रु मॆन्नॆञ्जगम् कोयिल्गॊण्ड पेररुळाळन्” ऎण्ड्रुम्, ‘उळ्बुगुन्दु नीङ्गान् अडियेनदुळ्ळत्तगम्” ऎण्ड्रुम् सॊल्लुगिऱबडिये आऴ्वार्गळुडैय तिरुवुळ्ळत् तिले ऎम्बॆरुमान् अनवरतम् आऴ्न्दिरुप्पनिऱे। आग इव्वगैयिनाल् चन्द्र पुष्करिणियोडु साम्यम् पॆट्रवर्गळुम् अप्पुष्करिणियिन् कीऴ्त्तिसैयिल् ऎऴुन् दरुळियिरुप्पवर्गळुमान आऴ्वार्गळ् पदिन्मरुम् पॊरुळल्लादवॆन्नैप् पॊरु Srivatsam ळाक्कक् कडवर्गळॆण्ड्रारायिट्रु। आधारशक्तिमुपरि प्रकृति परेण तां कूर्ममत्र फणिनं पृथिवीं फणासु । पृथ्व्यां पयोधिमधितन्नलिनं निधाय श्रीरङ्गधाम सुनिविष्टमभिष्टवानि ॥४२॥ । Posia विमाऴै (४१) आदारसक्तिमुबरि प्रकृतिम् परेण ताम् कूर्ममत्र पणिनम् प्रुदिवीम् पणूसु, प्रुत्व्याम् पयोदिमदिदन्दळिनम् निदाय श्रीरङ्गदाम सुनिविष्टमबिष्टवानि। ४२ आदारसक्तिम्उबरि - आदार सक्तियिन् मीदु निदाय् प्रकृतिम्
पिरगिरुदि मण्डलत्तै प्रुत्व्याम् वैत्तु अन्द पूमियिन्मीदु निदाय ताम् परेण कूर्मम्
वैत्तु पयोदिम् समुत्रत्तै ➖ अन्द प्रकृतियिन् मीदु निदाय कूर्मत्तै अदिगत्
निदाय वैत्तु अत्र पणिनम् निदाय् पाैळब
- इन्द कूर्मत्तिन् मीदु कळिनम्
आदिशेषनै वैत्तु तॊय
अदिदद ३
अव्वादिशेषनुडैय सु निविष्टम्
वैत्तु अदन् मीदु अष्टदन पत्मत्तै वैत्तु अदन्मीदु सुप्रदिष्टिदमायिरुक्किण्ड्र ङ्गळिन् मीदु प्रुदिवीम् मै श्रीरङ्ग ताम अबिष्टवागि १ श्रीरङ्ग विमानत्तै
तुदिक्कक्कडवेन्। इनि नान्गु सलोकङ्गळाल् श्रीरङ्गविमानत्तै अनुबविक्किऱार्। मुदलिल् ऎल्लावट्रुक्कुम् आगारमान भगवत् सक्तियैवैत्तु अदन्मेल् श्रीरङ्गराजस्तवम्-पूर्वसदगम्। ४१ प्रकृति मण्डलत्तैवैत्तु अदन्मेल् कूर्मत्तैवैत्तु अदन्मेल् आदि शेषनै वैत्तु अव्वादिशेषनुडैय पडत्तिन्मीदु पूमियैवैत्तु अदन्मेल् समुत्तिरत्तै वैत्तु अदन्मेल् अष्टदळबत्मत्तै वैत्तु अदु तन्निले प्रदिष्टिदमायिरुक्किण्ड्रदाम् श्रीरङ्ग विमानम्; इप्पडिप्पट्ट विमानत्तैत् तुदिक् कक्कडवेन् ऎण्ड्रारायिट्रु। सकलत्तैयुम् तरिक्कवल्ल भगवत् सक्तिक्कु आदारसक्ति ऎण्ड्रु पॆयर्। उडैयवर् नित्यक्रन्दत्तिल् पीडार्च्चनै यरुळिच्चॆय्युमिडत्तु “ओम् आदार सक्त्यै नमह् ओम् प्रकृत्यै नम:” ऎण्ड्रु तॊडङ्गि अरुळिच्चॆय्दवै इङ्गु अनुसन्देयम्। इन्द सलोकत्तिल् आदारसक्तिदॊडङ्गि श्रीरङ्गविमानत्तळवुम् ऒण्ड्रिन् मेल् ऒण्ड्रु वैक्कप्पट्टिरुप्पदागच् चॊन्नदु अन्बर्गळ् नॆञ्जिल् इव्विदमाग ध्यानम् पण्णवेण्डुमॆण्ड्रु मुऱैमै सॊन्नबडि। परेण नाकं पुरि हेममय्याम् यो ब्रह्मकोशो ऽस्त्यपराजिताख्यः । श्रीरङ्गनाना तमपौरुषेयम् विमानराजं भुवि भावयानि ॥४३॥ (४२) ८६७० Liconnation y ५९४ (४३) परेण नागम् पुरि हेममय्याम् योप्रह्मगोसोस्त्यबराजिदाक्य:, Srivatsamश्रीरङ्गनाम्ना तमपौरुषेयम् विमानराजम् पुवि पावयानि, स्वर्गलोकत्तिऱ्कुम् मेऱ्। अस्ति पट्टदाय् अबौरु षेयम् इरुक्किण्ड्रदो, मनिदर्गळाल् सॆय्यप्पट्ट पेट्ट तल्लाद तम् विमानराजम् - अन्द सिऱन्द विमानत्तै कागम् परेन् हेममय्याम्
हिरण्मयमान पुळि -पट्टणत्तिल् अबराजिदा ‘अबराजिदा’ ऎन्नुम् पॆय पुलि य; यादॊरु प्रह्मगोस: - पाप्रह्मस्ताग मानदु आक्क्य: रुडैयदान इन्निलत्तिल् श्रीरङ्ग नांसा ( श्रीरङ्ग विमागमॆन्नर् तिरु पावयानि नामत्तोऱु अलगरित्त तागप्} पाविक्कक्कडवेन्
- पिरगिरुदि मण्डलत्तुक्कु अप्पाल् ‘पॊन्नुलगु’ ऎन्नप्पडुगिण्ड्र हिरण्मयबुरियिल् अबराजिदैयॆण्ड्रु तिरुनाममुडैय यादॊरु परप्ह्मस्तागम्। विळङ्गुगिण्ड्रदो, अदुदाने इन्निलवुलगत्तिल् श्रीरङ्गविमानमाय्क्कॊण्डु अपौरुषेयमाय्त् तिरुववदरित्तिरुप्पदाग अनुसन्दिक्किऱेनॆन्गिऱार्। : तैत्तिरीयोबनिषत्तिल् “रेण नागम् निहितम् कुहायाम्” ऎण्ड्रदै अडि यॊट्रि इन्द च्लोकत्तिल् “परेण नागम्” ऎण्ड्रार्; “पुरम् हिरण्मयीम् प्रह्मा। विवेसाबराजिदा।” ऎण्ड्र तैत्तिरीय आरण्यग प्रदमप्रच्न वाक्यत्तैयुम्, *प्रह्मण्: कोसोसि मेदयाबिहित: ऎण्ड्र उपनिषत् वाक्यत्तैयुम् अडि यॊट्रि “पुरिहेममय्याम् यो प्रह्मगोसोस्त्यबराजिदाक्क्य:’’ ऎण्ड्रार्। प्रणवमॆन्नुम् ऒङ्गारम् प्रह्मगोस मॆनप्पडुम्। श्रीरङ्गविमानमुम् परणवागार विमारुमागल् अऱिग। ‘श्रीरङ्ग नम्ना’ ऎन्गैयाले नाममार पेदमेयण्ड्रि वस्तुबेदमिल्लैयॆन्बदु विळङ्गुम्। नित्यविबूदियिलळ्वदे इङ्गु विळङ्गुगिण्ड्र तन्गैयाले अबौरुलेयूत्वम् चित्तम्। (४३) १
४२ श्रीरङ्गराजस्तवम्। अभा यावत्तत्वात् पुरुषरस्वनादोषरहितम् जने तांस्तान् कामान् विवधदपि सायुज्यम् । असन्देहाभ्यासं भगवदुपलम्भस्थलममी प्रतीमः श्रीरमं श्रुतिशतसमानर्द्धि शरणम् ॥४४॥ अनादि आम् रादत्वात् पुरुवरसरा अदात्याम् नादत्वात् पुरुषरसनादोषराहितम् ऐने तांस्तान् कामान् विदददबि सायुज्यस्रुदयम्, अलत्देहात्यासम् पसुवदुबलम् पस्तमैमी oॆniar प्रदीम: श्रीरङ्गम् श्रुतिसदसमानर्त्ति सरणम्। स्वयम् व्यक्तमाग ओदप्पट् टिरुप्पदाल् मनिदर्गळ् निर्माणञ्जॆय् दोषाहितम् ताल् वाक्कूडिय दोष DO असन्देह संसयमुम् विबर्ययमुमट्र तान अत्यासम् ( भगवत् उबलमब (ऎम्बॆरुमान् विळङ्गु मिडमा स्तलम् पलवगैप्पट्ट आसैगळै श्रुतिसद समान मॊण्ड्रु मिल्लर्त्तुम्
जसङ्गळिडत्तिल् तान् काक्कामान् विददत् अबि - उण्डु पण्णा निण्ड्रदा रुत्ति यिरुन्दालुम्, (२) पलवगैप् श्रीरङ्गम् पट्ट पुरुषार्त्तङ्गळैक् कॊडुप्पदायिरुन्दालुम् अमी sro saषायुज्य ह्रु तयम् युडैयदुम् ११ (मोक्षत्तिलेये करुत्तै साणम् प्रदीम यिरुप्पदुऴ् (आनदुबट्रिये) अनेक वेदङ्गळोडॊत्त अदिसयत्तै युडैयदुमान रङ्ग विमानत्तै इव्वडियोङ्गळ् पुगविडमाग विर्वलिक्किऱेम्। श्रीरङ्ग विमानत्तिऱ्कुम् वेदत्तिऱ्कुम् साम्यम् अरुळिच्चॆय्गिऱारिदिल् [अनात्याम् नादत्वात् पुरुषरसनादोष रहितम्) वेदम् ऒरुवरालुम् सॆय्यप् पडाददाय् अनादियॆण्ड्रु सॊल्लप्पट्टिरुप्पदाल्, मनिदर्गळाल् सॆय्यप्पडुगिऱ नूल्गळुक्कु उण्डागक्कूडिय दोषङ्गळट्रिरुक्कुम्; श्रीरङ्गविमानमुम् स्वयम् व्यक्तमॆण्ड्रु सॊल्लप्पट्टिरुप्पदाल् मनिदर्गळाल् कट्टप्पडुगिऱ कट्टिडङ्गळुक्कु उण्डागक्कूडिय तॆडु तलगळट्रिरुक्कुम्। (जने तांस्तान् कामान् विदत्तबि सायुज्पड स्रुदयम्] वेदमानदु “प्रजागाम:, पसुगाम:, अन्नगाम:, स्वर्ग काम:” ऎण्ड्रिप्पडिप्पट्ट पलवगैप्पट्ट काम्यार्त्तिगळैयुङ् गुऱित्तुप् पलवगै यान इष्टिगळैयुम् विधित्तु इवट्रै अनुष्टित्ताल् अन्दन्द पलन्गळ् किडैक्कु मॆण्ड्रु सॊल्लियिरुन्दालुम् मोक्ष पुरुषार्त्तत्तिलेये मुक्किय नोक्कुडैय तायिरुक्कुम् अदु। ( इव्विडत्तिल्। “वत्सलैयान मादा पिळ्ळै पेगणियामल् मण् तिन्नविट्टु प्रत्यौषद मिडुमाबोले ऎव्वुयिर्क्कुम् तायिरुक्कुम् वण्ण मान विवनुम् रुचिक्कीडागप् पन्दमुम् पन्दमऱुप्पदोर् मरुन्दुम् काट्टुमिऱे। तानुम् आस्तिक्य विवेकान्यशेषत्व स्वस्वादन्दाय निवरुत्ति पारदन्दर्यङ् गळै उण्डाक्किन वऴि” ऎण्ड्र आचार्य ह्रुदय सूत्तिरङ्गळ् अनुसन्देयम्। श्रीरङ्ग विळिमानमुम् तन्नै वणङ्गिच् चिन्दिप्पवर्गट्कु अवरवर्गळिन् विरुप्पत्तिन् नावरङ्गळान पलन्गळैयुङ् गॊडानिण्ड्रालुम् मोक्षबुरुषार्त्तत्तै अळिप् पदिलेये मुऴिनोक्कुडैत्तायिरुक्कुम्। पडि C अदु [अनत्देहात्यासम् भगवदुबलम्बस्तलम्"न् सुडर्मिगु करुदियुळ्” ऎन्गिऱबडिये ऎम्बॆरुमान् उऱैयुमिडम् वेदम्। वेदमानदु ऎम्बॆरुमानैक् काट्टिक्कॊडुक्कवल्ल स्तलमागुम्। इव्विडत्तिल् ऎम्बॆरुमान् उळनो इलनेट्
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ४३ ऎण्ड्रु नाम् सन्देहिक्कवेण्डादबडियुम्, अङ्गु इल्लादवनै अङ्गु इरुप्पव नाग क्रहिप्पदागिऱ विबाय्यमुम् इल्लादबडियुम् [अदावदु - निस्सन्देह विबर्य यमाय्।) ऎम्बॆरुमानै नाम् अऱिवदऱ्कुप् पाङ्गान इडमायिरुक्कुम वेदम्। श्रीरङ्गविमानमुम् अप्पडिये। आग इव्वगैगळाले (श्रुतिसदसमानर्त्ति] वेदङ् गळोडु ऒप्पुमै पॆट्रिरुक्किण्ड्र श्रीरङ्ग विमानत्तैच् चरणम् पुगुगिण्ड्रो मॆन्ना रायिट्रु। अत्यासमानदु आरोबम्; विबायमॆण्ड्रु पर्यवसिक्कुम्। उण्मैयिल् “वेदमानदु ऎम्बॆरुमानुऱैयुमिडमाग इल्लादिरुन्दाल् अदिल् अवन् इरुप्प ताग नाम्ग्रहिप्पदु अत्यासमागुम्। अप्पडिक्किल्लै यॆण्ड्रबडि। Srivatsam अपि कणिपतिभावाच्छुभ्रमन्तश्यालोः मस्कतङ्गभर्तुर्मयूखैः । सकलजलधिपानश्या मञ्जीमूतजैत्रम् पुलकर्यति विमानं पावनैं लोचने नः ॥४५॥ पणिबदि पावात् सुप्रम् अबि अन्द सबाळो: रङ्गबर्त्तु: अबि पणिबदिबावात् सुप्रमन्दच् चयाळो: मरगदसुगुमारै रङ्गबर्त्तुर् आयूगैr#v सकलजलदिबानच्यामजीमूदजैत्रम् पुळगयदि विमानम् पावदम् लोसने नह्
(इव्विमारत्तिन् स्वरूपम्)] सकल जलदि तिरुवनन्दाऴ्वानागवे यि सॆयिनाले वॆण्णिऱमायिरुन्दालुम् अऴगिय मणवाळनुडैय
तन्नुळ्ळे शयनित्तिरा निण्ड्र मरगद सुगु मरगदमणियिनॊळिबोन् मारै: ऱऴगिय मयूगै: कान्दिगळाले पानच्याम जीमूदनजत्रम् DO (४४) (४५) कडल्नीर् मुऴुवदैयुङ् गुडि त्तु अदनाल् कऱुत्तिरुक् किऱ मेगत्तैयिन् निण्ड्र परमबवित्तिरमान श्रीरङ्ग विमागमान नम्मुडैय कण्गळै परवनम् विमानम् लोसने पुळगयदि मयिर् कूच्चॆऱियप् पण्णु ऱदु। _“सॆण्ड्राल् कुडैयाम् इरुन्दाल् सिङ्गासनमाम्” ऎन्गिऱबडिये सकल विद कैङ्कर्यङ्गळुक्कुम् उरियवनान तिरुवनन्दाऴ्वाने श्रीरङ्गविमानमाग वडि वॆडुत्तिरुप्पदनाल् अत्तिरुवनन्दाऴ्वानुडैय निऱम् वॆळुत्तदागैयाले इव्विमानमुम् वॆण्णिऱमुडैयदेयायिनुम् उळ्ळुक् कण्वळर्न्दरुळानिण्ड्र काळमेगत् तिरुवुरुवरान पॆरियबॆरुमाळुडैय तिरुमेनियिन् निऴलीट्टाले कऱुत्तु, कडल्मुऴुवदैयुम् परुगिक्किळर्न्द काळमेगत्तिनुम् वीऱुबॆट्रु विळङ्गु किण्ड्रदु; आगवे परमबोक्यमा यिरुक्किण्ड्र इत्तिव्य विमानम् नमदु कण्गळैक् कुळिर्प्पिक्किण्ड्रदु ऎण्ड्रारायिट्रु। व्यापि रूपमपि गोष्पदयित्वा भक्तवत्सलतयो जिझतवेलम् । तद्विषन्तपनृकेसरिरूपम् गोपुरोपरि विजृम्भितमीडे ॥४६॥ (४५) मेट्अऴसिय आसिय व्यापि रूपमबि कोष्पदयित्वा पक्तवत्सलदयोज्जिदवेलम्, तत् त्विषन्दप्नीरुगेसरिरूपम् कोबुरोबरि विज्रुदम्बिदमीडे। (४६)
Srivatsam व्यापि रूपम् अबि श्रीरङ्गराजस्तवम्। मिगप्पॆरिदान वडिवैयुम् कोष्पदबित्वा - सिऱिदाक्किक्कॊण्डु कोबुरोबरि - कोबुरत्तिन् मीदु विज्रुम्बिदम्
- विळङ्गा निण्ड्रुळ्ळदुम् उज्ऴिदवेलम् वरम्बैमीऱि अवतरित्तदुम् तत् -परमविलक्षणमुमान त्विषन्दबर्रु (सत्रुवान इरणियनैत् केसरिरूपम् तॊलैक्कवल्ल सरहिम्हत् पक्त वत्सवदया (पक्तनान प्रह्लादन् पक्क ईडे लुळ्ळ वात्सल्यत्तिनाल् ४६ तिरुक्कोलत्तै तुदिक्किण्ड्रेन्। मेट्टऴगियसिङ्गरै इरण्डु सलोकङ्गळाल् मङ्गळासासगम् सॆय्गि ऱार्। नरसिंहावतारत्तैप्पट्रिच् चॊल्लुमिडङ्गळिल् “महाविष्णुम्” ऎण्ड्रुम् ‘तिविस्पृसत्कायम्” ऎण्ड्रुम् मिगप्पॆरिय तिरुक्कोलमागच् चॊल्लियिरुप्पदाल् “व्यापिरूपमबि” ऎण्ड्रार्; आगासत्तळवम् वियाबित्त तिव्य मङ्गळ विक्रहत्तैयुम् सिऱियदाग अमैत्तुक्कॊण्डु कोबुरत्तिन्मीदु ऎऴुन्दरुळियिरुप्पवरुम्, कर्प्प वासम् पण्णि अवतरित्तल् मुगमुम् उडलुम् एकजातीयमागवेयिरुत्तल् मुदलान नियमङ्गळै पक्तशिखामणियान प्रह्लादनिडत्तुळ्ळ वात्सल्यत्तिनाल् ऒऴित् तिट्टु, तिडीरॆण्ड्रु विलक्षणैवडिवोडे इरणियन् मुडियत् तोण्ड्रिनवरुमान नरसिंहमूर्त्तियैत् तुदिक्किण्ड्रेनॆन्गै। कोष्पदयित्वा = कोष्पदम्बोल् आक्कि ऎण्ड्रबडि: [कोष्पदमावदु। माट्टिन् कुळम्बु; अव्वळवु सिऱियवडिवाक्कि ऎन्गै। (पक्तवत्सलदया उज्जिद वेलम्) रामकृष्णात्यवतारङ्गळ्बोले कर्प्पवासम् पण्णि अवगरित्ताल् कालविळम्बमागुमादलाल् ‘ऎङ्गुमुळन् ऎण्ड्रु नी सॊल्लुगिऱ विष्णु इङ्गु उळनो ऎण्ड्रु इरणियन् तूणैप्पुडैत्तवुडने अवदरिक्क मुडियामऱ् पोगुमागैयालुम्, मुगमुम् उडलुम् वेऱुबट्टिरामे ऒत्तिरुन्दाल्, इरणियन् पॆट्रिरुक्किऱ वरत्तिन्बडि अवनैक् कॊल्ल मुडियामऱ् पोगुमागैयालुम् मट्र अवतारङ्गळिऱ्कण्ड निबन्दनैगळ् इव्ववतारत्तिल् इल्लैयायिन; हेतु पक्तवादसलयम्। वीत्ताम् अहम् अलम् अहमल मवलम्बस्सीदतामित्यजस्त्रम् निवसदुपरिभागे गोपुरं रतधाम्नः कचन नृपरिपाटीवासितं कापि सिंहक्रमसुरभितमेकं ज्योतिरध्रे चक्रास्ति ॥४७॥ अवलम्ब: इदि अहमलमवलिम्बस् सीददामित्यजस्रम् निवसदुबरिबागे कोबुरम् रङ्गदाम् न: क्वचन नृपरिबाडीवासिदम्, क्वाबि सीम्ह क्रमसुबिदमेगम् ज्योदिरक्रे सगास्ति मेट् I पुरिय इदऱ्कु (४७) ((कऴुत्तुक्कुक् कीऴ्बट्ट तान) ऒरुबक्कत्तिल् [मनुष्यवडिवोडु पॊलिक् (तिरुप्पदुम् (कऴुत्तुक्कु मेऱ्पट्टदान) [ऒरुबागत्तिल् ‘(संसारत्तिल्) तुळङ्गु किण्ड्रवर्गळुक्कु क्वचन
काने पोदुमान नृपरिबा टी वासिदम् तुणैक्वाबि हिम्हक्रम सुरबिदम् एकम् ज्योदि: ऒरुबरञ्जोदि
ऎप्पोदुम् वहिप्पदुम्, अक्के कण्णॆदिरे सगास्ति विळङ्गागिण्ड्रदु।
(कैप्पिडि कॊडुक्कुन् वन्’’ ऎण्ड्रु (तॆरिविप्पदु श्रीरङ्गमन्दिरत्तिनुडैय केरबुरम् उबरि ( कोबुरत्तिन् मेऱ्पुऱत्तिल् पोण्ड्रु) नङ्ग ताम: रू
भागे अजस्रम् निवसत् सिङ्गवडिवोडु तिरुप्पदुमान पॊलिक्
श्रीरङ्गराजस्तवम्–पूर्वसदगम्। ४५ मट्र ऎम्बॆरुमान्गळैप्पोले कीऴ्निलत्तिल् ऎऴुन्दरुळियिरमे मेट्टु निलत्तिल् ऎऴुन्दरुळियिरुक्कु मिरुप्पै नोक्किनाल्** अलैनीर्क्कडलुळ ऴन्दुम् नावाय्बोल् पिऱविक्कडलुळ् निण्ड्रु तुळङ्गुम् संसारि आवारार् तुणैयॆण्ड्रु कळुक्कु नावे कैप्पिडिगॊडुत्तु उय्विक्कवल्लेन् ऎण्ड्रु तॆरिविप्पवर् पोण्ड्रिरुक्किण्ड्रनराम् मेट्टमगियसिङ्गर्; तिरुमेनि ऒरुबडियुम् तिरुमुगम् ऒरु पडियुमाय् (नरङ्गलन्द सिङ्गमाय्]प् पॊलिगिण्ड्र ऒरु परञ्जोदि इदो कण्मुन्ने तोण्ड्रुगिण्ड्रदु ऎण्ड्रारायिट्रु। ‘वासिदम्’ ‘सुरबिदम्’ ऎण्ड्र पदङ्गळिनाल् “सर्वगन्द:” ऎन्गिऱ उपनिषत्तु स्मरिप्पिक्कप्पडुम्: परिमळप्रचुरमायिऱे वडिविरुप्पदु। Srivatsam माम् अबि संशोध्य पावनमनोहर दृष्टिपतिर्देवाय मामपि निवेदयतां गुरूणाम् । सव्योत्तरे भगवतोऽस्य कटाक्षवीक्षापङ्कि प्रदद्य परितः परितो भवेयम् ॥३८॥ संसोत्य पावदमनोहरत्रुष्टिबादै: तेवाय मामबि निवेदयदाम् कुरूणम्, प्रबत्य परिद: परिदो पवेयम्। (४७) ans wid सव्योत्तरे भगवदोस्य कटाक्षवीक्षाबङ्ग्तिम् पण्णुगिऱो (४८) पावन् मनोहा परिशुद्धमाय् अऴगियवान त्रुष्टिबादै: नीसनान अडियेनैयुम् अस्य कटाक्षङ्गळाले भगवद: (इव् सव्य उत्तरे (ळदाम्) १ परिशुद्धनाक्कि कुरूणाम्
ऎम्बॆरुमानुक्कु उरियेनाम्बडि सॆय्दरुळ् किण्ड्रवर्गळुम् वॆम्बॆरुमानुडैय इडदान ओडात्तिले ऎऴुन्दरुळि कळुमान यरुप्पवर् आचार्यर्गळुडैय संसोत्य तेवाय निवेदयदाम् कटाक्षवीक्षाबङ् ( तिरुक्कण्णोक्कङ्गळैत् क्तिम् प्रबत्य तञ्जमागप् पट्रि परिद: परिद: ((अवर्गळैप्) पिरदक्षिणम् पवेयम् सॆय्यक् कडवेन्। ***- उडैयवर् नित्यक्रन्दत्तिल् पीडार्च्चनैगळ् अरुळिच्चॆय्द पिन्बु “योग पीडस्य पच्चिमोत्तर तिक्भागे ओम् अस्मत्गुरुप्यो नम: इदि कुरून् कन्द पुष्पदूबदीबै: अप्यर्च्च्य प्रणम्य अनुज्ञाप्य भगवत्यागमारबेद” ऎण्ड्ररु ळिच्चॆय्दिरुप्पदै यनुसरित्तु इन्द सलोकमरुळिच्चॆय्गिऱार्। “वेगम् वल्लार् कळैक्कॊण्डु विण्णोर् पॆरुमान् तिरुप्भागम् पणिन्दु” ऎन्गिऱबडिये आचार् यर्गळै मुन्निट्टे ऎम्बॆरुमानैप्पणिदल् मुऱैमैयादलाल् इदु ऒक्कुम्। भगवत्विषयत्तुक्कु आळाग वॊण्णादबडि नीसनाय् निऱैवॊण्ड्रु मिलनान अडियेनैयुम् तमदु परमबावनङ्गळान तिरुक्कण्णोक्कङ्गळाले अऴुक् कऱुत्तुप् पुनिदनाक्कि भगवत्विषयत्तुक्कु आळाक्कुगिण्ड्रवर्गळाय् इप्पॆरु मानुडैय इडदान वडबुऱत्तिले यॆऴुन्दरुळि यिरुप्पवर्गळान अस्मदाचार्यर् कळिनुडैय कटाक्षत्तिऱ्कु अडियेन् इलक्कागि अवर्गळै वलञ्जॆय्दु वाऴक् कडवेनॆन्गै। (:४८)
४६ श्रीरङ्गराजस्तवम्। श्रीरङ्गराजकरमन्त्रितशाखिकाभ्यो लक्ष्म्या स्वहस्तकलितश्रवणावतंसम् । पुभागतल्लजम अस्त्रसहस्त्रगी तिलेकोत्थ दिव्यनिज सौरभमामनामः ॥ ४० ॥ नीरङ्गराजगरनम्रिदसागिगाप्य: लक्ष्म्या स्वहस्तगलिदच्रवणावदंसम्, पुन्नागदल्लजमजस्रसहस्रगीदि सेगोत्तदिव्य निजसौरबुमाम नाम: पुण Srivatsa ४। श्रीरङ्गराज
का नम्री साविगाप्य: लक्ष्म्या च्रवण अव श्रीरङ्गनादनुडैय तिरुक्कैगळिनाल् वणक्कप्पट्ट किळैगळिल्निण्ड्रुम् श्रीरङ्गगायगियिनाल् (४९) अजस्र-
ऎप्पोदु मुण्डान वहस्र८ति सेग - (तिरुवाय्मॊऴिप्) पॆरुक् उत्त उण्डान { विलक्षणमान परिमळत्तै तनदु तिरुक्कैयिनाल् पऱित्/तिव्य निज सॆन विलक्षणमान रबम् युडैयदुमान स्वहस्त कविद तनदु तिरुक्कैयिनाल् पऱित् तुक् कॊळ्ळप्पट्ट कर्ण पूषण पुष्पत्तैयुडै । पुन्दाग तल्ल जम्- सिऱन्द तिरुप्पुन्नै मरत्तै तंसम् यदुम् चन्द्रबुष्करिणियिन् आमनाम्:
तुदिक्किऱोम्। करैयिलुळ्ळ तिरुप्पुन्नैमरत्तैत् तुदिक् किण्ड्रार्। नम् पूरुवासारियर्गळ् इत्तिरुप्पुन्नैयिन्गीऴ् ऎऴुन्दरुळियिरुन्दु वेदान्द रहस्यार्त्तङ्गळैप् परस्परम् विमर्सिप्पर्गळ् ऎण्ड्रॊऱु प्रसिद्धियुण्डु; अण्ड्रि युम् तिरुवाय्मॊऴि मूलम् ओदुवित्तलुम् इत्तिरुप्पुन्नैयिनडियिल् नॆडुनाळ् निगऴ्न्ददागवुम् प्रसिद्धियुण्डु। आगविप्पडिप्पट्ट सिऱप्पुवाय्न्द इत्तिरुप् पुन्नैयै विशेषित्तुत् तुदित्तल् आवसयगमेयाम्। श्रीरङ्गनादनुम् श्रीरङ्गनाच्चियारुम् विलास विहारङ्गळ् सॆय्दरुळुम्बोदु इत्तिरुप्पुन्नैयिन् मलर्गळैप्परित्तुक् कर्णबूषणमाग इट्टुक्कॊळ्ळ विरुम्बु वळ् श्रीरङ्गनायगि; अप्पोदु मलर्गॊय्वदऱ्कुप् परङ्गाग श्रीरङ्गनादन्। तनदु तिरुक्कैयिनाल् इम्मात्तिन् किळैगळैत् ताऴ्त्तुवनाम्; अवट्रिनिण्ड्रुम् पिराट्टि पूक्कॊय्दुगॊळ्ळुवळाम्; अप्पडिप्पट्ट पॆरुमैवाय्न्ददागुम् इन्द वरुषम्। [अजस्रसहस्रगीदि सेगोत्त तिव्य निज सौरबम्॥) अडियिल् इरुन्दु कॊण्डु तिरुवाय्मॊऴियिन् मूलत्तै उरुच्चॊल्लुवारुम् अर्थङ्गळै आराय्च्चिसॆय्वारुम् ओय्दलॊऴि विण्ड्रिप् पलरुण्डागैयाले इम्मुगत्ताल् अरुळिच्चॆयलिन् नऱुमणमुम् इम्मरत्तिले कमऴ्गिण्ड्र तॆन्गिऱार्। पुन्दागदल्लजम् = ‘तल्लज’ सप्तम् च्रेष्टवाचकम्। पाडमुण्डु; वणङ्गुगिऱोमॆन्गै। आनमाम:’ ऎण्ड्रुम् ॥। m श्रीरमन्द्रमसमिन्दिरया विहर्तुं विन्यस्य विश्वचिदचिनयनाधिकारम् । यो निर्वहत्यनिशमङ्ग लिमुद्रयैव सेनान्यमन्यविमुखास्तमशिश्रियाम ॥५०॥ ⚫ (४९) श्रीरङ्गचन्द्राळरित्तिरया विहर्त्तुम् वित्यस्य विच्वसिदसित्नयनादिगारम् यो निर्वहत्यनिसमङ्गुळिमुत्रवै सेनात्यात्यविमुगास् तमसिच् चियाम(५०)
य: श्रीरङ्ग चन्द्र मसम् श्रीरङ्गराजस्तवम् - पूर्वसदगम् यावरॊरु सेनैमुदलियार् अगिसम् श्रीरङ्गनादनै इन्दिरया विहर्त्तुम् १० पिराट्टियोडु कूड वीर्यसय तिरुविळैयाडल् सॆय्युम्बडि याग -(शेषशयनत्तिले) अमर्त्ति वीऴ्व सित् असित् (समस्त सेदगा सचेतनङ्गळै नयन अदिगारम् युम् नियमिक्कु मदिगारत्तै अङ्गुळि मुत् रया एव निर्वहदि तम् सेनान्यम् अन्य विमुगा: अन्य विमुगा: (सन्द:) असिच्रियाम ऎप्पोदुम् ४७ (तनदु) निरुविरल् मुत्तिरै कॊण्डे -किर्वहिक्किऱारो,
अन्द सेनै मुदलियारै (वेऱु पुगलिडम् कोक्कुदलट्र
वर्गळाय्क् कॊण्डु अडिबणिन्दोम्। ** वऴियडैवे सेनै मुदलियारैत् तॊऴुगिऱारिदिल्। सकलप्रबञ्जङ् गळैयुम् नॆऱिबड निर्वहिक्कुङ् गडमै ऎम्बॆरुमानुडैयदु; अदनै विष्वक् सेनन् तान् ऎन् कॊण्डु ‘तेवरीरुक्कुक् कवलैवेण्डा; पॆरियबिराट्टिया रोडे इनिदागक् कण्वळर्न्दरुळीर्; अडियेन् कारियङ्गळ् पार्त्तुक्कॊळ्ळु किऱेन्’ ऎण्ड्रु विण्णप्पम् सॆय्यवे ऎम्बॆरुमान् स्कलबरङ्गळैयुम् अप्पडिये सेनैनादन् तलैयिल् पॊरुप्पाक्कि विसारमट्रुप् पिराट्टियोडे सरस विहारङ् गळ् सॆय्दु कळिक्किऱान्। आग विप्पडि जगन्निर्वहणबारत्तै येट्रुक्कॊण्डु तमदु तिरुविरल् मुत्तिरैयिनालेये उलगङ्गळै यडक्कियाळ्बवरान सेनै मुदलि यारै वणङ्गिनो मॆण्ड्रारायिट्रु। इन्द सलोकत्तिऱ् चॊन्न अङ्गुळिमुत्रै विष्वक्सेनरुडैय तिरुक् कोलङ्गळिल् काणत्तक्कदु। * They tam The Council of सुदर्शनसदगत्तिन् मुडिविल् यस्मिन् विन्यस्य पारम् विजयिनि जगदाम् जङ्गमस्तावराणम् लक्ष्मी नारायणाक्यम् मिदुनमनुबवदि अत्युदारान् विहारान् * ऎण्ड्रु जगन्निर्वहण पारङ्गळै यॆल्लाम् तिरुवाऴियाऴ्वान् पक्कलिल् वैत् तिट्टदागच् चॊल्लुगिऱदेयॆन्निल्; अदुवुमुण्डु; ऎम्बॆरुमानुक्कु अन्तरङ्ग रान पल अडियार्गळुम् कूऱुगॊण्डु नोक्क वेण्डुम्बडियिऱे विबूदिविस्तार मिरुप्पदु। सेनान्यम्=‘सेनानी:’ ऎन्बदु मुदल्वेट्रुमै। सैन्य धुरीणप्राणसहायां सूत्रवतीमाशिश्रियमम्बाम् । श्रीपदलाशालाच्छितसेवाप्रोतलसहोर्वल्लिविलासाम् ॥५१॥ इत्तलद सैन्यदुरीणप्राण सहायाम् सूत्रवदीमासिच्रियमम्बाम्, श्रीबद लाक्षालाञ्जिदसेवा प्रोदलसत्तोर् वल्लिविलासाम्। (५०) पद ला लाञ्जिद (५१)
पॆरियबिराट्टियारुडैय तिरुवडिगळिल् सात्तिन तोर् वल्लि विलासरम् कॊडिबोण्ड्र कैयिन् अऴगै युडैयवळुम् -सॆम्बञ्जुच्चाऱु तन्नाल् सैन्य तुरीण सेनै मुदलियारिन् प्रिय प्राण सहा पत्तियुमान अडैयाळमिडप् पॆट्र याम् कैङ्कर्यार्त्तमान प्रोदसूत्रवदीम् सूत्रयॆन्गिऱ सेवा प्रोद वस्त्रत्तिनाल् लसत्- १ विळङ्गाविण्ड्र अम्बाम् आसिच्रियम् १ तायै आच्रयित्तेन्।
Srivatsam ४८ श्रीरङ्गराजस्तवम्। ***- कीऴ् च्लोकत्तिल् तॊऴप्पट्ट सेनैमुदलियारिन् तिव्यमहिषियान सु पित्रवदियैत् तॊऴुगिऱारिदिल्। सेनै मुदलियार् ऎम्बॆरुमानुक्कु नित्यसेवै पण्णुवदुबोल् अवर्मनैवियान इवळ् पॆरियबिराट्टियारुक्कु निरन्तरम् तिरु वडि सेवै पण्णुगैयाले अप्पिराट्टियिन् तिरुवडिगळिऱ् चात्तिन सॆम्बञ्जिक् कुऴम्बुक्कुत् तिरुवॊट्रुक्काप्पु समर्प्पिक्कुम् कैङ्गरियम् इवळुडैयदॆण्ड्रु नन्गु विळङ्गुम्बडि अच्चॆम्बञ्जिक् कुऴम्बिन् इलच्चिनै विळङ्गप्पॆट्र तिरु वॊट्रुवाडैयैक्कैयिऱ् कॊण्डिरुक्किण्ड्र सूत्रवदियैत् तॊऴुदे नॆन्गै। सहायसप्तम् नित्य पुल्लिङ्गमॆण्ड्रु पलर् कॊळ्वर्; अप्पोदु, सैन्य तुरीणरै प्राणसहायराग वुडैयवळ् ऎण्ड्रु पहुव्रीहियागक्कडवदु। तिरुवॊट्रुवाडैक्कु प्रोदवस्त्रमॆण्ड्रु पॆयर्। ‘प्लोद’ ऎण्ड्रुम् वऴङ्गुवर्। जगदि पजदाम् विदधतु सुखं विष्वक्सेनस्य ते प्रथमे भटाः करिमुस्वजयत्सेनौ कालाह्रसिंहमुखौ न नः । जगति भजतां तत्तत्प्रत्यूहतूलदवानलाः दिशिदिशि दिधारात्रं श्रीरङ्गपालनकर्मठाः ॥५२॥ विदददु सुगम् विष्वक्सेनस्य ते प्रदमे पडा: di dr करिमुगजयत्सेनौ कालाह्व सिंहमुगौ स न:, ९ रयिल् जगदि पजदाम् तत्तत्प्रत्यूह तूलदवानला: तिसिदिसि तिवारात्रम् श्रीरङ्गबालनकर्मडा: तत् तत् प्रत् यूहदल् तवााला: ७ तिवारात्रम् तिरिदिल् श्रीरङ्गबालनगर् मडा ़ इव्वुलगत्तिल्, (तम्मै) अडैगिण्ड्रवर्गळु टैय पलवगैयान इडैयूऱुगळा ऱ पञ्जुगळुक्कुक् काट्टुत् पोण्ड्रवर्गळुम् इरवुम् पगलम् तिसैगळ् तोऱुम् कोयिलैक् काप्पदैये नित्य करुममाग वुडैयवर्गळुम् नम् लिष्वक् ते सेरस्य प्रदमे पडा: (सेनैमुदलियारुडैय -प्रसिद्धागळान (५१) (५२) प्रदमे पडा: - मुक्किय सेवर्र्गळुमान करिमु कजयत्से (कजाननन्, जयत्सोन्, हनि नॆळ कालाह्व वक्त्रन्, कालप्रकृति हिम्हमुगौ स १५: सुगम् विदलदु
ऎन्गिऱ काल्वरुम् नमक्कु सॆनक्कियत्तै सॆय्वार्गग। उडैयवर् नित्यत्तिले विष्वक्सेन प्रणाममरुळिच् चॆय्दबिन् विष्वक्सेन परिजनर्गळान कजानन, जयत्सो, हरिवक्त्र, कालप्रकृति सम्ज्ञर् कळिल्, नमस्कारम् सॊल्लप्पट्टुळ्ळदु; अदनै अनुष्टिक्किऱार्। इन्द च्लोकत् तिल् पक्तर्गळिन् पलवगैप्पट्ट इडैयूरुगळैयुम् ऒऴिक्कवल्लवर्गळाय्, तिरु वरङ्गप्पॆरुनगरै नाऱ्पुऱमुम् ऎप्पॊऴुदुम् कात्तु वरुमवर्गळाय्, सेनै तलियारुडैय प्रधान पडर्गळान इवर्गळ् नमक्कुच् चेममळिक्कवेणु मॆण्ड्रा रायिट्रु। ‘करिमुग’ ऎण्ड्रदु कजाननर्क्कुप् पर्लायम्। ब्राह्मणर्गट्कु सन्द्यावन्द नादि नित्य नैमित्तिग करुमङ्गळ् ऎप्पडि नियदयो अप्पडि इवर्गट्कुत् तिरुवरङ्ग
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ४९ मागगरैक् कात्तरुळुन्दॊऴिल् नियदम् ऎन्बदु तोण्ड्र “श्रीरङ्गबालनकर्मा:’ ऎण्ड्रार्। यत्र श्रुतिमय मति हर्षप्रश्रयस्मेरवक्त्रं मणिमुकुरमियाघ्रे मङ्गलं राधानः । शरणमभिगताः स्मो यत्र रूपस्वरूप स्वगुणमहिमदर्शी मोश्ते रक्शायी ॥१३॥ श्रुतिमयमदिहर्षप्रच्रयस्मेर वक्त्रम् मणिमुगुरमिवाक्रे मङ्गळम् रङ्गदाम्न सरणमबिगदास्स्मो यत्त रूपस्वरूप स्वगुणमॆहिमदर्सी मोदरेङ्गसायी। यावरॊरु पॆरिय तिरुवडि निडत्तिल् अऴगिय मणवाळन् तिव्यमङ्गळ विक्रहम्,तिव् करुडाऴ्बार्
१ मङ्गळगरमान (५२) (५३) रत्नक्कण्णाडि पोण्ड्रिरुप् पवरुम् निरम्बिन सन्दोषत्तालुम् विनयत्तालुम् विगळित्तुळ्ळ तिरुमुगमण्डलत्तै युडै वरुम् रङ्गसायी। मङ्गळम् मणिमुगुरम् इव स्तिदम् अदिहर्ष रूपस्वरूप स्व कुण महिम तर्सी यागम म्, तिरुक्कल् प्रच्रय याण कुणङ्गळ् Srivsam मोददे रङ्गदाम्ग: अक्रे इवट्रिन् वैलक्षण्यत् कॊण्डु आनन्दप्पडुगिऱानो, अय स्मेर वक्त्रम्
तै साक्षात्करियाविन् कृतिमयम् (तम्) वेगस्वरूपियुमान॥ न्द पॆरिय तिरुवडियै सरणम्
श्रीरङ्गनादैैडय
तिरुमुन्बे अरणाग अबिगदा पट्रिनवर्गळाग स्टी आगिऱोम्। श्रीरङ्गनादन् तिरुमुन्बे विळङ्गुगिण्ड्र पॆरिय तिरुवडियैत् तॊऴु किऱार् इदनाल्। [श्रुतिमयम्] करुडन् वेदस्वरूपियागच् चॊल्लप्पडुवन्। ‘वेदात्मा वि ज्हगेच् वर:” ऎण्ड्रार् आळवन्दारुम्। “सिरञ्जचेतनन् विऴिदेगञ् जिऱैबिन् सिनैबदङ्गन्, दान्दोळ्गळूरुवडिवम् पॆयरॆसुर् साममुमाम्, परन्दे तमदडियार्क्कुळ्ळ पावङ्गळ् पाट्रियरुळ्, सुरन्देयळिक्कु मरङ्गर्दमूर्दिच् चुवण नुक्के’’ (तिरुवरङ्गत्तुमालै ८८।) ऎण्ड्रार् पिळ्ळैप् पॆरुमाळैयङ्गारुम्। “सुबर् हेसि करुत्मात्” ऎण्ड्रु तॊडङ्गि (यजुर्वेदसम्हिता - काण्डम् ४; प्रच्नम् - १।) ऒदियुळ्ळदु मुणर्ग। (अदिहर्षप्रच्रय स्मेर वक्त्रम्)’ नेत्रम्’ ऎण्ड्रुम् पाडमुण्डु। इडैविडादु ऎम्बॆरुमानैक् कण्णार अनुबविक्कप् अनुबविक्कप् पॆट्र पॆरुमगिऴ्च्चियुम् विनयमुम् तिरुमुगमण्डलत्तिले विळङ्गानिऱ्किऱदाम्। [रङ्गदाम्न: अक्रे मणि मुगुरमिव] पिरबुक्कळ् मङ्गळार्त्तमाग निलैक्कण्णाडियै ऎदिरेवैत्तु नोक्किक् कॊण्डिरुप्पर्गळ्; तङ्गळिडत्तिलुळ्ळदॆल्लाम् कण्णाडियिल् पिरदिबलिक्कुम्; अप् पडिये इङ्गुङ् गण्णाडियागच् चॊल्लप्पट्ट पॆरिय तिरुवडियिनिडत्तिल् तन् नुडैय स्वरूपरूपगुणङ्गळ् पिरदिबलिक्कक् काण्गिऱानाम् तिरुवरङ्गनादन्। पॆरुमानुडैय स्वरूपादिगळ् इवरिडत्तिल् पिरदिबिम्बिक्किण्ड्रनवॆन्गिऱ इदऱ्कुक् करुत्तु यादॆनिल्; १ ‘‘तम्मैये नाळुम् वणङ्गित् तॊऴुवार्क्कुत् तम्मैये १। पॆरियदिरुमॊऴि ११-३-५। ऎम्
Srivatsam ५० श्रीरङ्गराजस्तवम्। अरुळ्गॆय्वर्’’ ऎन्गिऱबडिये पॆरियदिरुवडियैत् तन्नोडॊत्त स्वरूप कुणसालियाग अरुळ्सॆय्दु वैत्तिरुक्किऱा नॆमबॆरुमान् ऎण्ड्रवाऱु। कत्तिल् (मोददे रङ्गसायी।) ‘रङ्गनाद:‘ऎन्नामल् ‘रङ्गसायी’ ऎन्गैयाले, उल् शयनित्तुक्कॊळ्ळुमवर्गळ् कण्विऴिक्कुम्बोदे कण्णाडिप्पुऱत्तिल् विऴिक्कुम्बडियाग ऎदिरे कण्णाडियैवैत्तिट्टुप् पडुत्तुक्कॊळ्ळुम् सूसिदमागलाम्। मुऱमै इन्द सलोकत्तिल् करुडनुडैय पॆयरै साक्षात्तागक् कुऱिप् पिडामले “श्रुतिमयम्” ऎण्ड्रदनाल् निरूपित्तमै अऱिग। कमला अर्थिनाम् तार्क्ष्यपक्षतिवदस्य वल्लभां रुद्रया सह सुकीर्तिमर्चये । हर्षवाष्पमपि कीर्तिमर्थिनां यन्मुखेन कमला कटाक्षयेत् ॥५४॥ तार्क्षयबक्षदिवदस्य वल्लबाम् रुत्रया सह सुकीर्तिमर्च्चये, हर्षबाष्पमबि कीर्त्तिमर्त्तिनाम् यन्मुगेन कमला कटाक्षयेत्।
पॆरियबिराट्टियार् अपेक्षगर्गळुक्कु हर्ष पाष्पम् - आनन्दबाष्पत्तैयुम् ‘। कीर्त्तिम् अबि सीर्त्तियैयुम् यन्मुगो कटाक्षयेत् तार्ष्य पक्ष तिवत् अस्य वलबाम् सकीर्तिम् १ ऎन्द करुडबत्निगळ् मूलमाग तीदु
(५३) ९४४ (५४) पॆरियदिरुवडियिन् पडिमूलम् {पॆरियन् इन्दप्पॆरिय तिरुवडिक्कु कादलियान सुकीर्ति यॆन्बवळै सह रुत्रैयॆन्बवळोडुगूड कटाक्षित्तु उण्डाक्कुवरो, अर्च्चये पूजिक्किऱेन्।
- पॆरिय तिरुवडिक्कु ‘रुत्रा’ ऎण्ड्रुम् ‘सुकीर्ति’ ऎण्ड्रुम् इरण्डु तेविमारुळराग भगवच्चास्त्रङ्गळिलुळ्ळदु; वेदान्ददेशिगनुम् करुडदण्डगत् तिल्-” रुत्रासुर् कीर्त्तिस्तनाबोगगाडोबगूड ’ ऎण्ड्रु अरुळिच्चॆय्दुळर्। अन्द करुडबत्निगळैप् पोट्रुगिऱारिदिल्। असमबत्तमॆण्ड्रे मिगवुमाऴ्न्द व्युत्पत्तियैयुडैयरान नुण्णऱिवाळर् इन्द च्लोकत् तिन् मुदल्बादत्तिल् पॆरियदोर् अनुबबत्ति सङ्गिक्क इडमुळ्ळदु; तार्क्षक्ष्यबक्ष तिवत्अस्य वल्लबाम्” ऎण्ड्रिरुक्किऱदु। ‘अस्य’ ऎन्बदनाल् करुडन् विवक्षिदनाग वेणुम्; आगिल् ‘स्वात्म पक्षदिवत्’ ऎण्ड्रिरुन्दाल् पॊरुन्दुमेयण्ड्रि करुडवासक् मान पदत्तैये यिट्टुक्कूऱुवदु सेरादु। ‘करुडनुक्कुत् तन्नुडैय पक्षमूलम् पोले वल्लबैयायिरुक्किऱ’ ऎण्ड्राल् पॊरुन्दुमे यल्लदु, करुडनुक्कु करुडनु टैय पक्षमूलम्बोले इरुक्किऱ ऎण्ड्राल् पॊरुन्दादु। कॊळ्ळक्कूडियदागुम्। पट्टरुडैय पट्टरुडैय श्रीसूक्तियिल् असम्बत्तप्रयोगम् ऒरुबडि यालुम् सम्बविक्क प्रसक्ति यिल्लै। अज्ञरान अज्ञरान नाम् उण्मैप् पॊरुळुणर्न्दु तॆळिय माट्टादु तडुमाऱुगिण्ड्रोम्। सिलर् “स्वात्मबक्षदिवदस्टी वल्लबाम्’ ऎण्ड्रिरुन्द पाडम् माऱिप्पोयिरुक्कलाम् ऎन्गिऱार्गळ्; इदु साहसिगोक्तिये यागुम्। सहसा अप्पडि तिरुत्तिविडत् तुणिगिण्ड्रिलोम्। तुणिगिण्ड्रिलोम्। उळ्ळबाडत्तिऱ्के उबबत्ति उरैक्क वेण्डुम्। ’ हे तार्क्ष्य! अस्य (तव) पक्षदिवत् वल्लबाम्’’ सम्बो तनमागप् पिरिन्दु ‘तव’ ऎण्ड्रॊरु पदम् । अत्याहारम् सॆय्दु श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ५१ कॊण्डु उरैक्कला मॆण्ड्रार्गळ् सिलर्। इङ्ङने वरुन्दिप् पिरयोगिप्पवरट्रर् पट्टर्। स्वरसमागवे इदै अन्वयित्तु उरैक्कवेणुम्। नाम् पदवुरैयिल् उरैत्तबडिये अऴगियदु। अनुबबत्तिक्कुप् परिहारम् वन्दुविट्टदो वॆन्निल् केण्मिन्;- इदिलुळ्ळ ‘अस्य’ ऎन्गिऱबदम् कीऴ्सलोकत्तिल् पिरदिवादिक्कप्पट्ट करुडनैच् चुट्टिक्काट्टुगिऱदागक् कॊण्डाल्दान् अनुप्पत्तिवरुम्। कीऴ्च्लोकम् करुडविषयगमेयायिनुम् अदिल् साक्षात्ताग करुडवाचकबदमेयिल्लै।‘श्रुतिमयम्’ ऱदत्तनै। अन्द च्लोकत्तिऱ्कुम् इन्द सलोकत्तिऱ्कुम् सम्बन्दम् कॊळ् ळवेण्डा, आगवे, इदिलुळ्ळ ‘अस्य’ ऎन्नुम् पदम् सलोकादियिलुळ्ळ तार्क्ष्य पदत्तिनाल् पिरदिबादिक्कप्पट्ट करुडनैच् चुट्टिक् काट्टुगिऱदु।आनबिन्बु उपपन्नमागवे युळ्ळदॆण्ड्रुणर्ग। Srivatsan इङ्ङनण्ड्रिक्के वेऱॊरु वगैयागवुम् सिलर् निर्वहिप्पर्। ‘अस्य’ ऎण्ड्रु करुडनैच् चॊल्लुगैयण्ड्रिये कीऴ्सलोकत्तिल् ‘रङ्गसायी’ ऎण्ड्रु सॊन्न श्रीरङ्गनादनैच् चॊल्लुगिऱदु। वल्लबा ऎन्बदऱ्कु ‘मनैवि’ ऎण्ड्रे पॊरुळ् कॊळ्ळ वेण्डिय नियदि इल्लै। “अमात्यो राजवल्लब:” (मन्दिरि अरसनुक्कु वल्लबन्) ऎण्ड्रुमिडङ्गळिऱ्पोल् इङ्गुम् पॊरुळ् कॊळ्ळलाम्। पॆरिय तिरुवडि यिन् पक्षमूलङ्गळ् ऎम्बॆरुमानुक्कु ऎप्पडि विदेयमा यिरुक्किण्ड्रनवो अप्पडिये अव्वॆम्बॆरुमानुक्कु विदेयरान रुत्रासु- कीर्त्तिगळै अर्चिक्किऱेन् ऎन्बदा कप् पॊरुळ्गॊळ्ळलामॆन्बर्। इप्पॊरुळिल् स्वारस्यमॊण्ड्रु मऱिगिण्ड्रि लोम्। ‘पॆरिय तिरुवडियिन् मनैवियर्’ ऎन्गिऱ अर्थम् विवक्षिदमायिरुक्क अदु वॆळिवराद अस्वारस्यमुङ्गाण्गिऱोम्।कीऴ् विष्वक्सेन पत्नियान सूत्र वदियैप् पोट्रुम् सलोकत्तिल् “सैन्यदुरीण प्राण सहायम् सित्रवदीम् ऎण्ड्रदुबोलवे इङ्गुम् “तार्क्ष्य वल्लबाम्” ऎण्ड्रु विवक्षित्ते पट्टर् अरु ळिच्चॆय्ददाग अऱुदियिडलाम्। निऱ्क। Plural करुडबत्निगळान रुत्रासु कीर्त्तिगळिन् नामङ्गळै ऒरु समत्कारमाग निर् वचनम् पण्णियरुळि, अदनाल् तेर्न्दबॊरुळै उत्तरार्त्तत्तिल् अरुळिच्चॆय् किऱार्। [रोदय तीदि रुत्रा) ऎण्ड्रुम्, (सोबना कीर्त्ति: (पक्तानाम्) यया सा ऎण्ड्रुम् अवयवार्त्तम् तिरुवुळ्ळम् पट्रुगिऱार्। आगवे, रुत्रा कवे, रुत्रड ऎन्बदऱ्कु- कण्णीर्विडच् चॆय्गिऱवळ् ऎण्ड्रुम्, सुकीर्ति ऎन्बदऱ्कु - सिऱन्द पुगऴै उण् डाक्कुमवळ् ऎण्ड्रुम् पॊरुळ्गॊळ्ळप्पट्टदायिट्रु। पॆरिय तिरुवडि ऎम्बॆरु मानुक्कु अणुक्कनायिरुप्पदुबोल, तत्पत्निगळान रुत्रासु- कीर्त्तिगळ् पिराट् टिक्कु अणुक्कर्गळा यिरुप्परादलाल् ‘यन्मुगेन कमला कटाक्षयेत्’ ऎनप्पट्टदु। पॆरियबिराट्टियार् अडियवर्गळुक्कुप् पल पेऱुगळैयुम् अळिक्कुम् अडैविले आनन्द पाष्पसम्बत्तैच् चिलर्क्कु अळिप्पदुण्डु; सिऱन्दकीर्ति सम्बत्तैच् चिलर्क्कु अळिप्पदुण्डु; अवट्रै लक्ष्मि ऎङ्ङने अळिक्किऱा ळॆण्ड्राल्, इन्द पट्टर् सहस्रनामबाष्यत्तिल् रुत्रनाम निर्वचनम् पण्णुमिडत्- • “एवंरूपविविधचेष्टितह तहृदयान् सानन्दयाष्पान् कुर्वन् रोश्यतीति रुद्रः” ऎण्ड्ररुळिच्चॆय्दिरुप्पदुम् काण्ग
Srivatsam ५२ श्रीरङ्गराजस्तवम्। अत्तान कीर्दिगळ्ालमाग अळिक्किण्ड्राळाम्। ऎल्लासम्बत्तुम् लक्षमीगडावुत् ण्डागवेण्डुम्: आनन्दबाष्पमागि उऐम्बत्तुम् कीर्त्तियागिऱ सम् अन्द ल मी कडाअत्तिनाल तानुण्डागक् कडवन। आनन्दबाष्पत्तै युण्डुबण्णुगिऱवळान रुत्रादेवियुम् कीरक्तियै युण्डुबण्णुगिऱवळान कीर्त्तियदवियुम् पिराट्टिक्कु नेत्रस्तारियर्गळा यिरुप्पदाल् अप्पिराट्टियिन् अत् तिरुक्कण् णोक्कङ्गळिनाल् पक्तर्गळुक्कु आनन्दबाष्पमुम् कीर्त्तियुम् उण्डागक् केट्कवेणुमो? पॆरिय आग इन्दसलोकत्ताल् - करुडबत्निगळान रुत्रासुकीर्तिगळ् पिराट्टियार्क्कु नेत्रस्तानीयर्गळागच् चॊल्लक्कूडिय अन्तरङ्गबूदैगळ् ऎण्ड्रु तॆरिवित्तवाऱु। तार्क्ष्यबक्षदिवत् ऎन्गिऱ त्रुष्टान्दत्तिन् करुत्तु - पक्षमूलम्बोल् निरन्तर आलिङ्गनत्तिऱ्कु उरियवर्गळॆन्गै। स्वास्प्ररूपस्फुरन्मौलि मा शब्द इत्युद्धुनान्नां सुरास्तर्जनी मुद्रया । नाथनिद्रोचितोनिद्रताव्रेक्षणां सञ्चरन्तीं स्तुमस्तां च पञ्चायुधीम् ॥५५॥ स्वास्त्रगुबन्बुरन्मॆळलि मा सप्त इदि उत्तुदानाम् सुरांस्तर्जनीमुत्रया, नादनित्रोसिदोन्नित्र ताम्रेक्षणुम् सञ्जरत्तीम् स्तुमस् ताञ्ज पञ्जायुदीम्। व्व अस्त्ररूप ताङ्गळ् अस्त्रमायिरुक्कुन् कित्रा तन्मै तङ्गळ् मुडिगळिले उसिद मौलि! विळक्कुम्बडियाग, स्पुरत् (यदाददा?) स्रार् तेवदैगळै मा सप्त: इदि ‘सप्तम् सॆय्य वेण्डाम्ईक्षणाम् ऎण्ड्रु तर्जरी मुत्रया (स्वचेतनाल् तर्जरि मुत्तया१ आळ्गाट्टि विरलैयिट्टुक्काट् उङ्गित्र ताम्र सञ्जरन्दीम् म ताम् सगायुदम् १
अन्द (५४) (५५) उत्तिररनाम् राद -मडुङ्गच् चॆय्गिण्ड्रदुम्। -श्रीरङ्गगचेतनुडैय तिरुक्कण्वळर्त्तिक्कु तगुदियाग -उऱक्कमट्रु (इरुप्पदनाल्) सिवन्दिरुक्किऱ कण्गळैयुडैयदुम्, उलाविक् कॊण्डिरुप्पदु मान पञ्जायुदीम् - पञ्जायुदङ्गळैयुम् स्तुम: तुदिसॆय्गिऱोम्। •••_पञ्जायुदाऴ्वार्गळै स्तुदिसॆय्गिऱारिदिल्। पक्तर्गळुक्कु आगन्द पाष्पत्तैयळिप्पवळान रुत्रैयैत् तुदित्तबिन् विरोदिगळुक्कु सोगबाष् पत्तैयळिक्कुम् पञ्जायुदियैत् तुदिक्कवेण्डुवदु प्राप्तमेयिऱे। । ५।
मक्करम् सङ्गु सार्ङ्गम् नन्दगवाळ् कौमोदगी - इवै पञ्जायुदङ्ग कोनप्पडुम्। मदङ्गु विल् वान् तण्डु मुक्कर मेन्दिय अङ्गैगळ्’” ऎन्नक्कड इप्पञ्जायुदङ्गळ् अस्त्र रूपङ्गळायिरुक्कच्चॆय्देयुम् पुरुवङ् पदिऱे। अप्पडि पुरुआै पङ्गॊण्डिरुन्दा कोण्डु उलाम् -नित्यसरिदैयाले। ओम् अस्त्रमायिरुक्कुन् दन्मैयुम् इरस्सिल् विळङ्गुमाम्; इदुसॊल्लप्पडुगिऱदु “शास्त्ररूपस्पुरत्रॆनलि’ ऎण्ण्ड्र उरिया विसेणत्तिनाल्।
सबदिम् श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ५३ इप्पञ्जायुदाऴ्वार्गळ् भगवत्सेवैक्काग वन्दु तिरण्ड तेवदैगळिन् स्तोत्र कोषङ्गळैक् केट्टु ऎम्बॆरुमानुडैय तिरुक्कण् वळर्त्तिक्कु इडै यूऱाग इदुऎन्न सप्तम् ऎण्ड्रु वॆऱुत्तु ‘सत्तु सत्तु!!’ ऎन्बारैप्पोले तम् सॆय्य वेण्डा’ ऎण्ड्रु ताङ्गळ् वायाल् वॆरुट्टिनालुम् अदुवुम् ऎम् पॆरुमानुडैय तिरुक्कण्वळर्त्तिक्कुप् पादगमागुम् ऎण्ड्रॆण्णि वायाल्वॆरुट् टामल् तर्जऴीऴुत्रै कॊण्डे अडक्कुगिण्ड्रार्गळाम; इप्पडि अदिगारम् सॆलुत् तिक्कॊण्डे कात्तुक्कॊण्डिरुक्क वेण्डुदलाल्, ऒरुनॊडिप्पॊऴुदुम् कण् णुऱङ्ग अवगासमेयिल्लै इवर्गळुक्कु; अदनाल् अवर्गळुडैय कण्गळ् सॆक्कच् चॆवेलॆण्ड्रु सिवन्दिरुक्कुम्। अप्पडि यिरुक्कप्पॆट्र पञ्जायुदाऴ्वार्गळैत् तुदिक्किऱोमॆण्ड्रायिट्रु। इवर्गळ् ताम् नित्यसूरिगळागैयाले इवर्गळुक्कुक्कण्णुऱङ्ग।प्रसक् तियेयिल्लामलिरुक्क ‘नादनित्रोसिदोन्नित्रदाम्रेक्षणम्’ ऎण्ड्रदु प्रेमप्रकर्ष पिसुनमान अदिसयोक्तियागुम्। इव्वाऴ्वार्गळैनोक्किप् पॆरियाऴ्वार् “उऱग लुऱ्चिलुऱगल् ऒण्सुडराऴिये सङ्गे, अऱवॆऱि नान्दगवाळे अऴगिय सङ्गमे तण्डे॥॥। पळ्ळियऱै कुऱिक्कॊण्मिन्” ऎण्ड्रदुम् इङ्ङनोत्तदिऱे। Srivatsam “नादनुक्कु नित्तिरै उण्मैयागिल् इवैयॆल्लाम् वैयॆल्लाम् उण्मैयागुम्” ऎन् पदु अऴगिय मणवाळच्चीयरुडैय साडूक्ति। “स्वास्त्ररूपस्पुरन्मौलिम् आच् चप्त इदि” ऎन्नुम् पाडमु मुण्डु। अप्पोदु मुदऱ्पदम् पञ्जायुदी विशेष णम्। अस्त्रप्रामाग्रेसरं नाथवीक्षाशी धुक्षीबोद्वेलनृत्ताभिरामम् । चक्रं दैत्यच्छेदकल्माषिताङ्गं भ्राम्यज्ज्वालामालभारि प्रपद्ये ॥५६॥ अस्त्रक्रामाक्रेसरम् नादवीक्ष£ सीदुबोत्वेलन्रुत्ताबिरामम्, सक्रम् तैत्यच्चेदगल्माषिदाङ्गम् प्राम्यज्ज्वालामालबारि प्रबत्ये। नाद १ तु प उत्वेल्
श्रीरङ्गनादनुडैय तिरुक्कण्णोक्कमागिऱ मदुबानत्तिनाल् मदङ्गॊण्डदागि अळविल्लाद न्रुत्त नर्त्तनत्ताले अबिरामम् १ अऴगियदुम्। तैत्य सेद
असुरर्गळैच्चेदिप्पदनाल् (५५) (५६) कल्माषिद अङ् गम् कऱैबॆट्रमेनियै युडैय तुम् प्राम्यत् सुऴल्गिण्ड्र ज्वालैगळिन् ज्वाला माल पारि अस्त्रक्राम सक्रम् प्रबत्ये तिरुवाऴियै सरणम्बुगुगिऱेन्। समूहङ्गळै वहित्तुक् कॊण्डिरुप्पदुम् अक्रेसाम् पॆट्रदुमान इलैमै कीऴ्च्चॊन्न पञ्जायुदाऴ्वार्गळिल् तलैवरान तिरुवाऴियाऴ्वा नैप् पोट्रुगिऱारिदिल्। ‘पगैवरैत् तुणित्तिडाय्’ ऎण्ड्रु नयनेङ्गिदत्ताल् नाट्टुगिण्ड्र श्रीरङ्गनादनुडैय कटाक्षमागिऱ मत्यत्तैप् पानम्बण्णि अदनाल्
५४ श्रीरङ्गराजस्तवम्। तलैगाल् तॆरियामल् कूत्ताडुगिण्ड्रानाम् तिरुवाऴियाऴ्वान्। भगवत् भागवद विरोदिगळैक् कॊलैसॆय्यनेर्न्द आनन्दमिगुदियिनाल् तुळ्ळुगिऱबडि। [तैत्यच् चेद कल्माषिदाङ्गम्] ऎप्पोदुम् असुरर्गळिन् उडल्गळिऱ् पाय्वदे पणियागै याल् रक्तक्कऱै कऴुव अवगासमिल्लै पोलुम्। ‘‘ज्वालामालबारि” ऎण्ड्रविडत्तु स्त्रीलिङ्गमान काला सप्तम् कुऱुगियिरुम् पदु “इष्ट केषीगामालानाम् चित्तूलबारिष’ ऎन्गिऱ वियागरण सू त्तिना लॆन्ग। • हनुभूषविभीषणयोः स्यां यतमाविह मोक्षमुपेक्ष्य । रघुनायकनिष्क्रयभूतं भुवि रङ्गधनं रमयेते ॥५७॥ हनुबूषविबीषणयो: स्याम् यदमाविह मोक्षमुपेक्ष्य, रगुनायग निष्क्रयबूदम् पुवि रङ्गदनम् रमयेदे। यदमौ मोलुम् उपेक्ष्य Srivatsam इह पुवि रगुनायग निष्क् या पूदम् इङ्गदनम्
ऎन्द हनुमत् विबीषणर्गळ् रमयेदे (५६) लिषान् (५७) (कैङ्गयङ्गळिनाल्) उगप् पिक्किण्ड्रनरो। (sCur:) अन्द
इव्विबूदियिल् { श्रीरामबिरानुडैय मूलद मायिरुक्किण्ड्र हनुबूष विबी षणयो: रमानुक्कुम् लुक्कुम् विबीवून तिरुवरङ्गच् चॆल्वनारै स्यरम् उरियवसैक् कडवेन्।
मोक्सैयुम् वॆऱुत्तु *_[हनुबूष विबीषणयो: स्याम्] तिरुवडिक्कुम् विबीषणाऴ्वानुक्कुम् आट्पडक्कडवेन् ऎन्गै। सप् तमीत्विलसनमागक्कॊण्डु, हनुमत्विबीषणर् कळुक्कुळ् ऒरुवनाग नान् जक्कक्कडवेन् ऎन्गिऱार् ऎण्ड्रु कूऱुवारुमुळर्। ऎण्ड्र इव्विरुवरुम् ‘इन्दिरलोकमाळु मच्चुवै पॆऱिनुम् वेण्डेन्’ ऎण्ड्राऱ् पोले परम्बदानुबवत्तै वॆऱुत्तु इन्निलत्तिलेये सीरञ्जीविगळायिरुन्दु कॊण्डु पॆरियबॆरुमाळै अनुबविक्किण्ड्रन।स्नेहा मे परमो राजन् द्वयि नित्यम् प्रदिष्टिद:, पक्तिच्च नियदा वीर्! पावो नान्यत्र कच्चदि तिरुवडियिन् वार्त्तैयालुम् सोत्रैव हन्द हनुमान् परमाम् विमुक्तिम् पुत्त्यावदूय सरिदम् तव ळेवदेशौ * ऎण्ड्र अदिमानुषस्तव सूक्तियालुम् तिरुवडियिन् मोवविरक्कि विळङ्गुम्; तिरुवडिक्कु रामभक्ति ऎल्लैगडन्दु उण्डान् पोदे श्रीरङ्गनादनिडत्तिल् पक्तियुम् अर्थात् चित्तमेयाम्। श्रीरामनुडैय कुलच्चॆल्वमिऱे श्रीरङ्गनादन्। ऒनि विबीषणाऴ्वानैप्पट्रि विवरिप्पोम्; श्रीरामायणत्तिल् युत्तगाण्डत् तिल् मुप्पत्तोराम् सर्क्कत्तिल् (८४) * लप्त्वा कुलदनम् राजा लङ्गाम् प्रायात् विबीषण: ऎण्ड्रु सॊल्लप्पट्टुळ्ळदु। इदऱ्कु इक्ष्वागुगुलच् चॆल्व का श्रीसिङ्गादनत् तिरुवारादनमागप् पॆट्रु विबीषणन् इलङ्गैक्कुच् चॆन् ऱन् ऎण्ड्रु विम कायप् पॊऱुळ् कूऱुवर्। इप्पॊरुळिल् सिवर् विवादप्पट्टालुम्, उत्तर श्रीरामायणत्तिल् तिञ्जान्यत् वक्तुमिच्चामि राक्षसेन्द्र महाबल, आरा तय जगन्नादम् इष्वागुरुलदै वदम् ऎण्ड्रुम् पात्मबुराणत्तिल् - यावत् "
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ति ५६ चन्द्रच्चच्च यावत् तिष्टदि मेऱिन्, दावत् रमस्व राज्यस्त: काले मम पदन् व्रज। इत्युक्त् वडप्रददौ तन्मै स्वळिच्लेषासहिष्णवे, श्रीरङ्गसायिनम् स्वार्च्च्यम् इष्वागुगुलदैवदम्। रङ्गम् विमान मादाय लङ्गाम् प्रायात् विबी षण: ऎण्ड्रुम् स्पष्टमागवुळ्ळ वसङ्गळ् महेस तीर्त्तादिगळान श्रीरामायण व्याक्किया ताक्कळाले ताहरिक्कप्पट्टवै। “मन्नुडैय विबीडणऱ्काय् मदिळि लङ्गैक् किसैनोक्कि मलर्गण्डैत्त, ऎन्नुडैय पॆरियाऴ्वारुम्। तिरुवरङ्गऱ्कु” ऎण्ड्रार् आगविप्पडि इष्वागु कुलदनमान श्रीरङ्गनादनुक्कु नित्यळेवै पण्णा निण्ड्र तिरुवडियैयुम् विबीणाऴ्वानैयुम् अर्च्चैयिले कण्डु तुदित्तारायिट्रु।(५७) इतो बहिः पञ्च पराश्चि खानि प्रत्यश्चि तानि स्युरितो ऽन्तरित्थम् औपाधिकेभ्यो निरुपाधिभोग्ये प्रत्याहरद्वेश्वरं व्रजामि ॥ ५८ ॥ pimisy इदो पहि: पञ्ज पराञ्जि कानि प्रत्यञ्जि तानि स्युरिदोत्तरित्तम्, औबादिगेप्यो निरुबादिबोक्ये प्रत्याहरत् वेत्रवरम् व्रजामि। ‘ऐन्दु इन्दिरियङ्गळ् इव्विडत्तिऱ्कु अप्पाल् [वॆळिविषयङ्गळैप् पट्रिन पञ्ज कानि Srivइद: पहि:
पराञ्जि स्यु: ताऴि इद: अन्द : १ प्रत्यञ्जि
वैगळाग आगक्कडवन; अन्द ऐन्दु इन्दिरियङ्गळ् इव्वरुगे प्रत्यक्पदार्त्तमागिय श्रीरङ् स्यु: इत्तम्
आगक्कडवन ऎण्ड्रु (५८) ऒळ पादिगेप्य:-सामान्यवस् तुङ्गळिल् निण्ड्रुम् स्वयम्बोक्यनान श्रीरङ्ग नादनिडत्तिल् (इन्दिरियङ्गळै) सेर्क्किऱ निरुबादि पोक्ये प्रत्याहात् वेत्रवरम्
- तिरुप्पिरम्बै व्रजामि
- सरणम्बुगुगिऱेन्। कॊण्डु कनादनैप् पट्रिन वै कळाग तिरुवरङ्गनादनुडैय कर्प्पक्रुह पाह्य त्वारत्तिल् उऴल्दडि यागक् कुऱुक्के अमैक्कप्पट्टिरुक्कुम् तिरुप्पिरम्बैत् तुदिक्किऱार्। कण्डवर्गळुम् तिडीरॆण्ड्रु उळ्ळे नुऴैयामैक्काग एऱ्पट्टदागुम् इव्वऴल् तडि। इदन् अमैप्पै नोक्कित् तम्मुडैय पुत्तिसमत्कारत्ताले ऒरु उल्लेगम् अरुळिच् चॆय् किऱारिदिल्। सिलरैत्तडै सॆय्वदऱ्कुम् सिलरै तडैयिण्ड्रि उळ्ळे पुगुविप्पदऱ्कु मुऱुप्भागवण्ड्रो उऴल् तडियिरुप्पदु; सेविक्क वरुगिऱवर्गळिन् पञ्जेन्दिरियङ् गळिनुडैय ऒरु वरुत्तियै वॆळियिल् निऱुत्ति मट्रॊरुवगैयान वरुत्तियै उळ्ळेबुग अनुमतिक्किण्ड्रदाम् इदु। (इदनै विवरिप्पोम्।) नम्मुडैय सॆवि वाय कण् मूक्कु उडलॆन्नुम् पञ्जेन्दिरियङ्गळुक्कु इरुवगैयान तन्मैगळ् उळ्ळन; वॆळिप्पडैयान सचेतनासे तनप् पॊरुळ्गळै विषयमागक्कॊळ्ळुदल् ऒरु तन्मै; अङ्ङण्ड्रिये ऎम्बॆरुमानैये विषयमागक् कॊळ्ळुदल् मट्रॊरु तन्मै। तुवरैयिल् पट्टर् तिरुक्कावेरि चन्द्र पुष्करिणि कोबुरम् प्रागारम् मण्डपम् मुदलिय वॆळिविषयङ्गळिन् अनुबवत्तिल् ऊण्ड्रियिरुन्दु इनि उळ्
Srivatsan ५६ श्रीरङ्गराजस्तवम्। विषयमान ऎम्बॆरुमान् पक्कलिल् ऊण्ड्रप्पोगिऱारागैयालुम्, इप्पडिये पक्तर् कळाग वरुगिऱवर्गळॆल्लारुम् कर्प्पक्रुहत्वारत्तरुगिल् वरुमळवुम् कोबुर प्रागार मण्डपादिगळान वॆळि विषयङ्गळिन् अनुबवत्तिल् तङ्गळुडैय पञ्जेन्दिरियङ्गळै वियाबरिप्पित्तु, कर्प्पक्रुहत्तिनुळ् नुऴैन्दबिन् पराक्कु अट्रु भगवदनुबवत्तिलेये वियाबरिप्पित्तल् कूडुमागैयालुम् इदैयॆल्लाम् तिरुवुळ्ळम् पट्रि अऱ्पुदमाग इन्द क्लोकम् अरुळिच्चॆय्यप्पट्टुळ्ळदु। ‘नियमनम् पॆऱादवर्गळ् वॆळियिल् निऱ्कक्कडवर्गळ्, नियमनम् पॆट्रवर्गळ् उळ्ळे पुगक्कडवर्गळ्’ ऎण्ड्रु सिलरै विलक्किच् चिलरै अङ्गीगरिक्कुमाबोले इव्वुऴल्दडि ऎन्न सॆय्गिण्ड्रदॆण्ड्राल्, ‘वॆळिविषयङ्गळैप् पट्रुगिण्ड्र इन्दिरि वङ्गळ् इदऱ्कु वॆळियिल् निऱ्कक्कडवन; उळ्विषयमान भगवत् विषयत्तैप्पट्रु किण्ड्र इन्दिरियङ्गळ् इदऱ्कुळ् पुगक्कडवन” ऎण्ड्रॊरु वरम्बिट्टु ऒळबादिग पोक्यङ्गळान वॆळिविषयङ्गळिल् निण्ड्रुम् मीट्टु निरुबादिग पोक्यमान भगवत् विषयत्तिलेगॊण्डु इन्दिरियङ्गळै मूट्टुगिण्ड्र तिरुप्पिरम्बैप् पट्रुगिण्ड्रे नॆण्ड्रारायिट्रु। कोबुरप्रागारमण्डपादिगळ् श्रीरङ्गनाद सम्बन्दमागिऱ ऒरु उबादियै मुन्निट्टु अनुबविक्कप्पडुगिण्ड्रनवादलाल् अवै ऒळबादिगबोक्यङ्ग ळॆनप् पट्टन; ऎम्बॆरुमान् अप्पडि ऒरु उबादियालण्ड्रिक्के इयऱ्कैयागवे पोक् यनादलाल् निरुबादिगबोक्यनॆण्ड्रदु। शेषशयलोचनामृतनदीरयाकुलितलोलमानानाम् । आलम्भ्यमिवामोदस्तम्भद्वयमन्तरङ्गमभियामः ॥५९॥ शेषसयलोसनाम्रुद नदीरयागुलिदलोलमा नानाम्, आलम्बमिवामोद स्तम्बत्वयमन्दरङ्गमबियाम्: शेषसय लोसा अम्रुदादी १ अरवणैमेऱ् पळ्ळि कॊळ्, लोलमानानाम् - तत्तळिक्किन् ऱवर्गळुक्कु ळुम् अरङ्गनुडैय कटाक्षमागिऱ अमुदवाट्रिनुडैय (५८) (५९) अन्तरङ्गम् आलम् [अणुगिनगैप्पिडि पोन् पम् इव (स्तिदम् )[ अळ्ळ आमोदस्तम्ब (तिरुमणत्तूण् कनिरण्डै त्वयम् अयोम्: अडैगिऱोम्। य आगुविद १ वेगत्तिनाल् }असैक्कप्पट्टवर्गळाय्क्
- ‘_अऴगिय अऴगिय मणवाळनुडैय तिरुक्कण्णोक्कत्तिलिरुक्कुम् इरण्डु तूण्गळुक्कु तिरुमणत्तूण् ऎन्बदु सम्ब्रदायत्तिरुनामम्। अदुवे वडमॊऴि रिल् आमोडुम्दम्मॆन वऴङ्गुवदु। (आमोदमावदु मणम्:) पॆरुमाळ् तिरु हॊरियिल् -४७सडियडङ्गत् तरवणैयिऱ् पळ्ळिगाळ्ळुम् मायोनै मणत्तूणे पट्रि किण्ड्रु ऎन वायार वॆण्ड्रु कॊलो वाऴ्त्तुनाळे” ऎण्ड्ररुळिच्चॆय्ददु अप्पासुरत्तिल् ‘मणत्तूणरुगिल् निण्ड्रुगॊण्डु’ ऎन्नामल् ‘मणत्
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ५७ तूणे पट्रिनिण्ड्रु’ ऎण्ड्ररुळिच्चॆय्ददन् उट्करुत्तैक् कण्डऱिन्द इव्वासिरियर् अदनै इन्द च्लोकत्तिऱ्काट्टुगिऱार्। अऴगिय मणवाळनुडैय तिरुक्कण्णोक्कमागिऱ अमुदवाट्रिन् पॆरु वॆळ्ळमानदु अनुबविक्क इऴिन्दवर्गळै ऒरुमित्तु निलैनिण्ड्रु अनुबविक्क वॊट्टामल् तूक्कित्तळ्ळि असैक्कुमळविल्, अवर्गळ् कैप्पिडिप्भागप् पट्रिक् कॊण्डु निऱ्पदऱ्कु नाट्टप्पट्टुळ्ळवैबोण्ड्र तिरुमणत् तूण्गळैप् पट्रुवो मॆन्गै। ‘मणत्तूणे पट्रिनिण्ड्रु’ ऎण्ड्ररुळिच्चॆय्द आऴ्वारुडैय उट्करुत्तु इदुवे पोलुम्, अऴगिय मणवाळनदु तिरुमेनियिन् परिमळम् इरण्डु तूणागप् परिणमित्तु उरुवॆडुत्तु निऱ्पदाल् तिरुमणत्तूण् ऎण्ड्रु तिरुनाम मायिट्रॆन्बर्। अन्तरङ्गम् ऎण्ड्रदु आलम्बत्तुक्कुम् विशेषणमागलाम्, स्तम्बत्वयत् तुक्कुम् विषेणमागलाम्। कीऴ्च्लोकत्तिऱ् काट्टिय पिरिविन्बडि इत्तिरुमणत् तूण् पहिर्प्पूद विषयङ्गळिऱ् चेर्न्ददण्ड्रु ऎन्बदैक् काट्टुदऱ्काम् इन्द विशेषणम्। Srivatsam श्रीरङ्गान्धर्मन्दिरं दीप्रशेषं श्रीभूमीतद्रम्यजामातृगर्भम् । पश्येम श्रीदिव्य माणिक्य भूषामञ्जूषायास्तुल्यमुन्मीलितायाः ॥६०॥ श्रीरङ्गान्दर् मन्दिरम् तिप्रशेषम् श्रीबूमीदत्रम्यजामातृगर्प्पम्, पच्येम श्रीदिव्यमाणिक्यबूषा मञ्जूषायास् तुल्यमुन्मीलिदाया: निप्र शेषम् श्री पूमी तत् रमयजामातृ कर्प्पम् उन्मीलिदाया:
तिरुवनन्दाऴ्वान् विळङ्गप्।श्री तिव्य पॆट्रदुम् तिरुमडक्कैयॆन्न मण्मड न्दैयॆन्न अन्द अऴगिय मणवाळ नॆन्न इवर् कळै उळ्ळे उडैयदुम् कदवु तिऱन्दिरुक्कप्पॆट्र (५९) (६०) पॆरिय पिराट्टियारुडैय माणिक्य पूषा, सिऱन्दु तिरुवाबरणप् मञ्जु षाया: पॆट्टिक्कु निगरान तमान तुल्यम् श्रीरङ्ग अन्तर् श्रीरङ्ग अन्तर् [श्री रङ्गविमानत्तिन् कर्प्प मन्दिरम् पच्येम क्रुहत्तै
सेविप्पोम्। श्रीरङ्गविमानत्तिन् उट्पुऱमागिय कर्प्पक्रुहत्तै सेविक्किऱारिदिल्। कीऴे ऎट्टाम् च्लोकत्तिल् “श्रीस्तनाबरणम् तेज:” ऎण्ड्रु श्रीरङ्गनादनैप् पॆरिय पिराट्टियार् तिरुमुलैत् तडत्तिन् तिव्यापरणमाग अरुळिच्चॆय्दिरुक्कैयाले अन्द श्रीरङ्गनाद नॆऴुन्दरुळियिरुक्कु मिव्विडत्तैप् पिराट्टियिन् तिरुवाबरणप् पॆट्टियाग इदिल् अरुळिच्चॆय्ददु ऴिक्क पॊरुत्तमुडैयदु। तिरुवनन्दाऴ् वानुम् तिरुमडन्दै मण्मडन्दै तिरुबालुन् दिगऴनिण्ड्र पॆरियबॆरुमाळुम् तिरुमणत्तूण् कर्प्पक्रुहत्तिनुळ्ळे यिरुप्पदालुम् कर्प्पक्कुहत्तैप्पट्रि अरुळिच्चॆय्युम् च्लोकम् मेले वरुवदालुम् इन्द च्लोकम् ऐम्बत्तॊन्बदावदु सलोकमाग अमैन्दिरुप्पदु पाडत्तिन् माऱुबाडु ऎण्ड्रुम्, मेले उत्पुल्ल पङ्गज’ इत्यादि अऱुबत्तु मूण्ड्राम् सलोकत्तिऱ्कु अडुत्त कीऴ्च्लोकमाग (६२-आ) इरुक्कवुरियदॆण्ड्रुम् सॆडुगाळैक्कु मुन्नमे पाड विबाययम् विळैन्दिट्टदॆण्ड्रुम् कोयिल् पत्तराविस्वामि अरुळिच्चॆय्वरॆण्ड्रु सिलर् सॊल्लुवा; इदु नम्बत्तगुन्ददण्ड्रु; तिरुमणत्तूणुक्कु अप्पाऱ्पट्ट भागमे कर्प्प क्रुहमागुम्, आगैयाल् इन्द च्लोकम् इव्विडत्तिलेये इरुक्कवुरियदु।
५६ श्रीरङ्गराजस्तवम्। विळङ्गप्पॆट्रदाय् पिराट्टियिन् तिरुवाबरणप् पॆट्टियो इदु ऎन् यान कर्प्पक्रुहत्तै सेविप्पोमॆन्गै। लील्मलता कृपाणीभृङ्गारपतन हार्पितकराप्राः । प्रोतायतंसितकुचाः पदाब्जसङ्घाहिनीर्षयं स्तुमहे ॥६॥ मरिसारि लीलालदाकृपाणि प्रुङ्गारबदत्क्रहार्प्पितगराक्रा;, प्रोदावदंसिदगुसा: पदाप्जसंवाहिनीर् वयम् स्तुमहे लदा कृपाणी प्रुङ्गार मदत्रलु अर्प्पित विळैयाट्टुक्कान
कॊडियॆन्न कत्तियॆन्न
पॊन्वट्टिलॆन्न Food boo (६१)
- तिरुवॊट्रु वाडैयिनाल् - अलङ्गारम्बॆट्र कॊङ्गैगळैयुडैयवर्गळु मरीन प्रोद अवदम्हित कुसा:
पडिक्कमॆन्न (इवट्रिल्) पदाप्ज सम्
- वैक्कप्पट्ट वाहिनी: (तिरुवडिवरुडुम् पिराट्टिमार् १सळै कI अक्रा: कै नुनियैयुडैयवर्गळुम् Srivatsam वयम् स्तुमहे-नाम् तुदिक्किऱोम्। ईरवस्त्रङ्गळैत् तिरुमार्बिल् सात्तिक्कॊण्डु, पॆरियबॆरु माळुडैय लीलाबोग सामक्रिगळान लदै, कत्ति, पॊन्वट्टिल्, पडिक्कम् आगिय इवट्रैक् कैगळिल् तरित्तुक्कॊण्डिरुप्पवर्गळुम् तिरुवडिवरुडुम् अत्ताणिच् चेवगत्तिऱ्कु उरियवर्गळुमान परिसारिगैगळैप् पोट्रुवोमॆन्गिऱार्। इन्द सलोकत्तिऱ्कु इरण्डुवगैयान इरण्डुवगैयान योजनैगळुण्डु; पदाप्ज संवॊहिनी:’ ऎन्नुम् विसेष्य पदत्तिऱ्कुक् कीऴुळ्ळ पदङ्गळिरण्डैयुम् विसे षणमाक्कि युरैत्तल् ऒरु योजनै; अण्ड्रिये, कलीलालदा। कराक्रा;’ ऎन्बदै स्वतन्त्र विसेष्यमागवुम्, ‘प्रोदावदंसिदगुसा’ ऎन्बदैप् पदाप्जसम् वाहिनिगळुक्कु विशेषणमागवुङ्गॊण्डु उरैत्तल् मट्रॊरु योजनै। तिरु वडिवरुडुम् परिसारिगैगळैये इन्द च्लोकत्ताल् तुदिप्पदाग मुदल्योजनैयिन् करुत्तु; (अप्पोदु मुदल्विशेषणम् समयबेदत्ताले कूडुम्; सिलसमयङ्गळिल् तिरुवडिवरुडुवर्गळ्, सिलसमयङ्गळिल्लामक्रिगळैत् तरिप्पर्गळॆन्ग) वट्टिल् पडिक्कम् मुदलिय सामक्रिगळैक् कैयिलेन्दियुळ्ळ परिसारिगैगळैयुम् तिरुवडिवरुडुम् परिसारिगैगळैयुम् (आग इरुवगुप्पिनरैत्) तुदिप्पदाग इरण्डावदु योऐनैयिन् करुत्तु। इङ्ङने अनुसन्दिप्पदॆल्लाम् भगवच् चास्त्रङ्गळिऱ् चॊन्न कट्टळैयॆन्ब। सामरम् मुकुलितमलिनास्सकौमुदीका इव सुनिशा विमलादिका नवापि । शिरसि कृतनमस्यदेकहस्ता इतरकरोच्चलयामराः श्रयेयम् ॥६२॥ मुगुनिदननिनाळ्सगौमुनीगा: इव सुनिसा विमलादिगा नवाबि, ‘पिरळि क्कुददायैदेगहस्ता: इतरगरोच्चलसाम्रा: च्रयेयम्। (६१) ४४४ (२८)
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। सॆवरिक्कुदामल् (ऒट्रैक्कैयैत् तङ्गळ् तलै मेल् कूप्पित् तॊऴुमवर् यत् एक हस्ता: इगा काउच्चल कळाय् सामरा: मट्रॊरुगैयाल् सामरम् पणिमाऱुमवर्गळाय् (इप्पडियिरुक्कुम् निलमैयिनाल्) मुरुळिद कळिना: तामरै मलर्गळ् मूडिक् कॊळ्ळप् पॆट्रुम् सगौमुदिगा: -रिलावोडु कूडियुमुळ्ळ। सगौमुदीगा: सुदिसा: इव ५९ अऴगिय रात्रिबोण्ड्रिरुक् किण्ड्र विमलै मुदलान (स्तिदा:) विमला आदिगा: सव अबि { {सामरक्राहिणिगळ् ऒन्) तिन्मरैयुम् च्रयेयम् आच्रयिक्कक्कडवेन्। -सामरम् पणिमाऱुम् परिसारिगैगळै वणङ्गुगिऱार्। “मत्तगत्तिडैक् कैगळैक् कूप्पि” ऎन्गिऱबडिये मुडि ऎन्गिऱबडिये मुडिमेल् अञ्जलिसॆय्य वेण्डुमायिनुम् ऒरु कैयाले सामरम् वीसुगैयाले मट्रॊरु कैयै मात्तिरम् सिरस्सिल्वैत्तुत् तॊऴुगिऱार्गळाम् विमलैमुदलान ऒन्बदु परिसारिगैगळ्; इप्पडि ऒरुगै मॊट्टित्तुम् मट्रॊरुगै वॆण्सामरङ्गॊण्डुम् इरुक्कप्पॆट्र इवर्गळै नोक्कुङ्गाल्, तामरैप् पूक्कळ् मॊट्टित्तिरुक्कवुम् वाल्वॆण्णिलवु विळङ्गवुम् पॆट्र रात्तिरिगळो ऎन्नलाम्बडि इरुक्किण्ड्रदाम्। [सिरसिकृत नमस्य तेग हस्तमानदु मुगुळिदनळिनस्ता नीयम्; इतरगरोच्चलसामरमानदु कॆळमुदीस्ता नीयम्; विमलादिगळ् रात्रिस्तानीयैगळ्।) Srivatsam उडैयवर् नित्य क्रन्दत्तिल् *विमलायै सामरहस्तायै नम: उत्कर् षिण्यै सामरहस्तायै नम: ऎण्ड्रु तॊडङ्गि अरुळिच्चॆय्दुळ्ळ ऒन्बदु तिरुनामङ्गळ्गाण्ग। क ऒट्रैगैयाल् प्रणामम् पण्णुवदु अबसारमाग शास्त्रङ्गळिल् कूरप् पट्टिरुन्दालुम् नियद कैङ्कर्य निष्टर्गळुक्कु अदु पादगमण्ड्रु, मट्रवर्गळुक्के पादगम् ऎन्बदु इन्दच्लोकत्तिनाल् तॆरिविक्कप्पट्टदागुम्। तिरुमगळ् (६२) Carr leam उत्फुल्लपङ्कजतटाकमिवोपयानिं श्रीरङ्गराजमिह दक्षिणसव्यसीम्नोः । लक्ष्मीं विहाररसिकामिव राजहंसीं छायामिवाभ्युदयिनीमवन च तस्याः ॥६३॥ उत्पुल्लबङ्गजीदडागमिवोबयानि श्रीरङ्गराजमिओम् तक्षिणसव्यसीम्नो: लक्ष्मीम् विहारासिगामिव राजहंसीम् सायामिलाप्युदयिनीमवनीम् स तस्या:। (६३) इह इन्द कर्प्पक्रुहगत्तिल् पॊय्गैबोन् उत्पुल्ल पङ्गज (मलर्न्द तामरै मलर्गळै लक्ष्मीम्
तिरुमगळैयुम् तडागम् इव युडैय श्रीरङ्गराजम् उबयानि तस्या: अवळुडैय (स्तिदम्) ऱुळ्ळ अप्युदयिनीम् आच्रयिक्कक्कडवेन्; तक्षिसव्य वलवरुगिलुम् इडवरुगिलुम् श्रीरङ्गनादनै १ } सायाम् इव सीम्नो: अवनीम् स
विहाररसिगरम् विळैयाडवल्ल अन्नम् राज हंसीम् पेडैबोण्ड्रुळ्ळ उबयागि मेन्मेलुम् युडैत्तान ववर्त्तियै -निऴल्बोण्ड्रवळान पूमिप्पिराट्टियैयुम् अडैयक्कडवेन्। इव
६० श्रीरङ्गराजस्तवम्। इदुमुदलाग अरङ्गनै यनुबविक्किऱार्। मेल्बदिनान्गु सलोकङ्गळ् नम्बॆरुमाळ् (उत्सवमूर्त्ति) विषयमाग अरुळिच्चॆय्वन; स्वबण विदाददीप्र ऎन्गिऱ ऎऴुबत्तेऴाम् ईलोकम् तॊडङ्गि सदगम्मुडियप् पॆरियबॆरुमाळ् (मूल मूर्त्ति) विषयमाग अरुळिच्चॆय्वन। कीऴ्क्कऴिन्द अऱुबत्तिरण्डु सलोकङ्गळुम् इन्द स्तवत्तिऱ्कु अवतारिगैबोलुम्; इनियाय्त्तु श्रीरङ्गराजस्तवम्। तयरदन्बॆट्र मरदगमणित्तडम्’ ऎण्ड्रु ऎम्बॆरुमानै स्कल ताबहा मान पॊय्गैयागप् पेसुवदुण्डागैयाले इदिल् अङ्ङनमे पेसुगिऱार्। १ “कैवण्णन् दामरैवाय् कमलम्बोलुम् कण्णिणैयु माविन्दम् अडियुमह्दे, ऎन्गिऱबडिये तिरुक्कै तिरुवाय् तिरुक्कण् तिरुवडि ऎन्नु मवयवङ्गळ् सॆन् दामरैप् पूप्पोण्ड्रिरुत्तलाल् इवै निऱैन्द ऎम्बॆरुमानैत् तामरैत्तडाग माग उरुवगप्पडुत्तुदल् मिगप्पॊरुन्दुम्। “मायक्कूत्ता वामना विनैयेन् कण्णा! कण् कै काल्, तूय सॆय्यमलर्गळा सोदिच्चॆव्वाय् मुगिऴदा, सायल् सामत्तिरुमेनि तण्बासडैया, तामरैनीळ लासत्तडम्बोल् वरुवाने!” {८-५-१} ऎण्ड्र तिरुवाय्मॊऴियुङ् गाण्ग। Srivatsam तामरैप्पॊय्गैयिल् अन्नप्पऱवै विळैयाडुमे; अह्दु इङ्गु उण्डो वॆन्न, उण्डॆन्गिऱदु मूण्ड्रुबादङ्गळाल्। श्रीदेवियुम् पूदेवियुम् इप् पॊय्गैयिले विळैयाडवल्ल अन्नप्पेडैगळॆन्ग। पूमिप्पिराट्टियानवळ् पॆरिय पिराट्टियारिडत्तिल् सबत्नीत्व प्रयुक्तमागप् पगैमैगॊळ्ळामल् अन्बे पाराट्टिनिऱ्कुन् दन्गैयै “तस्या: च्चायामिव” ऎण्ड्रदनाल् विळक्किनर्। पिब नयन ! पुरस्ते रङ्गधुर्याभिधानं स्थितमिव परिफुल्लत्पुण्डरीकं तटाकम् । श्रियमपि विहरन्तीं राजहंसीमिवास्मिन् प्रतिफलनमिवास्याः पश्य विश्वम्भरां च ॥६४॥ पिब नयन पुरस् ते रङ्गदुर्याबिदादम् स्तिदमिह परिबुल्लत् पुण्डरीगम् तडागम्, च्रियमबि विहरन्दीम् राजहंसीमिवास्मिन् पिरदिबलनमिवास्या: पच्य विच्वम्बराञ् ज। वाराय् कण् इन्द कर्प्पक्रुहत्तिल्, -उन्नॆदिरे अस्मिन् विहान्दीम् f हे नया इह! ते पुर: स्तिदम् १ निऱ्पदाय् सरियम् अबि परिबुल्लत् मलर्न्द तामरैप् पूक्कळै अस्या: (स्तिदाम्) Sugram moide (६३) (६४) इप्पॊय्गैयिले विळैयाङ्गिण्ड्र पुण्डरीगम्( युडैयदाय् राजहम्हीम् इव - अन्नप्पेडै पोण्ड्रुळ्ळ
श्रीमहालक्ष्मियैयुम् इन्दत्तिरुमगळुडैय रङ्गदुर्य अबि[श्रीरङ्गनादनॆन्नुम् तिरु/प्रदिबलाम् इव [पिरदिबिम्बम् पोण्ड्रुळ्ळ तारम् नाम मुडैयदान तागम् पॊय्गैयै मीय पानम् पण्णु विच्वम्बरांस - निलमगळैयुम् पच्य
- Coval। कीऴ्सलोकत्तिऱ्कुम् इन्द च्लोकत्तिऱ्कुम् सप्तङ्गळिल् पेदमे यॊऴिय अर्थत्तिल् पेदमिल्लै। पॆरुम्बालुम् कीऴ्च्लोकत्तिन् करुत्तैये श्रीरङ्गराजस्तवर् - पूर्वसदगम्, ६१ कॊण्डदाम् इदुवुम्। ऒरु अर्थत्तैये सप्तबेदत्ताले मीळवुम् अनु सन्दिप्पदिल् ऒरुवगैयान पोक्यदै उण्डागैयाले इदिल् पुनरुक्ति दोषम् सङ्गिक्कवेण्डा। ऒरु जादियान मुत्तुक्कळे कोक्किऱवनुडैय सामर्त्तियत् तिनाल् पलवगैयान उरुवङ्गळैप्पॆट्रु, पॊलिवैयुम् विलैयुयर्त्तियैयुम् पॆऱु किण्ड्रनवण्ड्रो। अण्ड्रियुम् अर्थत्तिल् सिऱिदुबेदमुम् इङ्गु उण्डु; कीऴ् सलोकत्तिल् ‘उबया’ ऎन्गिऱ करियाबत्तिनाल् ऎम्बॆरुमानागिऱ तामरैप् पॊय्गैयिन् अरुगे सॆल्लुदल् मात्तिरम् पिरस्ताविक्कप्पट्टदु; इदिल् “पिब नयद पुरस् ते” ऎन्गैयाले अवगाहनादिगळ् विधिक्कप्पट्टनवाम्। अवगरहनमावदु ‘अणियरङ्गनॆन्नमुदिनैक् कण्ड कण्गळ् मट्रॊण्ड्रिनैक् वे’ ऎन्नुमाबोले कण्गळालारप् परुगुगैयेयाम्। काणा इदिल् रङ्गदुर्याबिदानम् स्तिदम् तडागम् = उलगत्तिल् काणुम् पॊय्गैयानदु तारैयिले परन्दिरुक्कुम्; रङ्गनादनागिऱ इप्पॊय्गैयानदु (पुरुषरूपियाय्) निण्ड्रुगॊण्डिरुक्किऱ तॆन्गिऱार्। उलगिऱ्काणुम् पॊय्गैगळिल् उळ्ळ तामरैप् पूक्कळ् मलर्वदुम् मूडुवदुम् वाडुवदुमायिरुक्कुम्; इङ्गु अङ्ङनण्ड्रिये ऒरुबडिप् पड मलर्न्देयिरुक्कुमॆन्गिऱ वासियुम् ‘परिबुल्लत् पुण्डरीगम्’ ऎण्ड्रदनाल् तॆरिविक् कप्पट्टदु। (६४) Srivatsam रॆङ्गळुद पिन्नुम् सौशील्यशीतलमवेलकृपातरङ्गसम्प्लाविताखिलमकृत्रिमभूम निम्नम् । लक्ष्म्या च वासितमभूम विगाहमानाः श्रीरङ्गराजमिषपद्मसरः प्रसन्नम् ॥६५॥ त कम् शौचील्यसीदल मवेलकृपादरङ्ग सम्ब्लाविदागिल मकृत्रिमबूम निम्नम्। लक्ष्म्या स वासिदमबूम विगाहमाना: श्रीरङ्गराजमिषबत्मसर: प्रसन्नम्,(६५) अळविडमुडियाद कुणविबूदि कळैयुडैयदाय् (२) आऴ्न् ददाय् पिराट्टियिनाल् परिमळम्बॆऱ् शौचील्य सीदलम् शौचील्य कुणत्तिनाल् कुळिर्चिबॆट्रदुम् निऴ्गम् अवेल् करैगडन्दु पॆरुगुगिण्ड्र कृपा ताङ्ग अरुळागिऱ अलैयिनाल् सम्ब्लाविद अगिलम्
- नीराट्टप्पट्ट लक्ष्म्या वासि तम् स (is प्रसर्गम्॥ ताय् श्रीरङ्गराज अकृत्तिमबूम इयऱ्कैयान पॆरुमैयै मिषबत्मसर: रैत् तडागत्तै युडैयदान विगाहमाना: कुडैन्दाडुमवर्गळाग अबूम आनोम्। समस्त जनङ्गळैयु मुडैय ऱदाय् तॆळिन्ददान श्रीरङ्गनादनेन्नुम् ताम **- कीऴिरण्डु सलोकङ्गळिलुम् तडागमाग वरुणिक्कप्पट्ट ऎम्बॆरुमा नुक्कु अन्दत् तडागमा यिरुक्कुन्दन्मैक्कु उरिय। मट्रुञ्जिल पॊरुत्तङ्गळैयुम् निरूपित्तुक्कॊण्डु इप्पॊय्गैयिले ताम्बडिन्दु कुडैन्दाडप् पॆट्रमैयैप् पेसुगिऱारिदिल्। शौचील्य सीदलम् = पॊय्गैगट्कुक् कुळिर्चि इयऱ्कैयायिरुक्कुम्; ऎम्बॆरु मानागिऱ पॊय्गैयुम् शौचील्यत्ताले कुळिर्चि निरम्बियिरुक्कुम्; परत्वमे पॊलिय निण्ड्राल् नॆरुप्पुप्पोले अणुग वॊण्णादबडि यिरुक्कुमे; ताऴ्न्दवर्गळ्
६२ श्रीरङ्गराजस्तवम्। ळोडुम् पुरैयऱक् कलन्दु परिमाऱुगैयागिऱ सॆळशील्यम् पॊलिगैयाले ताबा तुरर्गळ् तण्णीरिले विऴुमाबोले ताबत्रयादुरर्गळ् कूसादे वन्दु पडियुम् पुडियिरुक्कु मिप्पॊय्गै। अवेलक्कुबादरङ्ग सम्ब्लाविदागिलम् = उलगिऱ् पॊय्गैगळ् तम्मिडत्तुण् डागुम् अलैगळिनाल् सामान्यरोडु विशेषज्ञरोडु वासियऱ अनैवरैयुम् स्ना नम् पण्णुविक्कुम्; ऎम्बॆरुमानागिऱ इप्पॊय्गैयुम् करैयऴियप् पॆरुगुगिण्ड्र क्रूप्पारस प्रवाहत्तिनाल् इन्नानिनियानॆण्ड्रु तरम्बारादे अनैवरैयुम् पोषिक्कुमॆन्ग। अक्कुत्रिमबूम = होर् पाव:- पूमा; अदावदु पॆरुमै। पॊय्गैयिन् पक्षत्तिल् उरुवत्तिनाल् पॆरुमैयुम् ऎम्बॆरुमान् पक्षत्तिल् कुणङ्गळिनाल् पॆरु मैयुम् कॊळ्ग। आगवे इयऱ्कैयान पॆरुमैयै युडैत्तायिरुक्कै ऒक्कुम् निम्दम् = पॊय्गै आऴमायिरुक्कुम्; ऎम्बॆरुमानुम् स्वरूप रूपगुण विबूदिगळिऱ् करैगाण वॊण्णादबडि अबरिच्चेत्यनायिरुप्पन्। लक्ष्म्या स वासिदम् =पॊय् कैगळिल् पुष्पङ्गळिन् नऱुमणम् कमऴुम्; ऎम्बॆरुमान् पिराट्टियिनाल् परिमळम् पॆट्रिरुप्पन्। प्रसन्नम् = पॊय्गै तॆळिन्दिरुक्कुम्; ऎम्बॆरुमानुम् पुरुषकार पूदैयान पिराट्टियिन् सेर्क्कैयिनाले अबरादिगळान आच्रिदर् तिऱत्तिले Sriva४ कलक्कम् नीङ्गित् तॆळिन्द तिरुवुळ्ळङ् गॊण्डिरुप्पन्। आग इव्वगैगळाले ऒरु तामरैप् पॊय्गैयाग रूपिक्कलाम्बडियुळ्ळ श्रीरङ्गनादनै यनुबविक्कप् पॆट्रो मॆण्ड्रारायिट्रु। W
= मुदल् पादत्तिल् “अबार कृपादरङ्ग” ऎण्ड्रुम् पाडमुण्डु। वियाजम्। ete सिंहासने कमलया क्षमया च विश्वमेकातपत्रयितुमस्मदसून्निवण्यणम् ? लग्न आहे लक्ष्मीस्वयंवरसनाथितयौवनश्रीसौन्दर्यसम्पदवलिप्तमिवालिहीय ॥६६॥ । En hayo सिंहासने सुमलया क्षक्ष्मया स विच्वम् एकादबत्रयिदुमस्मदसूत् निषण्णम्, लक्ष्मीस्वयंवरसनादिदयौवनश्री सौन्दर्यसम्बदवलिप्तमिवालिहीय। विच्तुम् एक आदमऱ् यिदुम् कमल्बा क्षया स ङ्गुडिगण्णम्
- समस्त सरासरङ्गळैयुम् [ऒट्रक् सना कुडैयुडैयदागच् चॆय्वदऱ्कु तिरुमगळोडुम् निलमगळोडुम् सिङ्गासनत्तिल् ’ ऎऴुन्दरुळि यिरुक्किण्ड्रवनुम् अस्मत् अडूर्- ऎन् उयिरायिरुप्पवनुम् १ asp -Pe स्वयंवा
पॆरियबिराट्टियारुडैय स्वयंवात्तिनाल् (कृतार्त्तमागप् [पट्टि (६६) पण्णप् यॆवळर् सोबैयॆन्न अऴगागिऱ सॆल्वमॆन्न यौवाश्री सौन्दर्य
सम्बत् ) (इवट्राल्) सॆरुक्कुक् अवलिप्तम् इव आलिहीय (पो पोक्यमाग अनुबविक्कक् कड वेन्। कॊण्डवळ् पोल इरुप्पवनुमान श्रीरङ्गनादनै ***_कोप्पुडैय सीरिय सिङ्गासनत्तिले, उलगत्तैयॆल्लाम् वाऴ्विक्कत् तिरुमडन्दै मण्मडन्दै यिरुबालुम् तिगऴ ऎऴुन्दरुळि यिरुक्किण्ड्रवरुम्,“ऎन्
Vida A श्रीरङ्गराजस्तवम् - पूर्वईदगम्। ६३ तिरुमगळ् सेर् मार्बने यॆन्नुमॆन्नुडैयाविये” ऎन्नुमाबोले उयिर् निलैया यिरुप्पवरुम्, पॆरिय पिराट्टियार् तामेस्वयंवरङ्गॊळ्गैयाले वॆन् वामुम् सौन्दर्यमुम् सार्त्तगमागप् पॆट्रवरुम् अदनाल् मेनणित्तवर् पोण्ड्रुळ्ळवरुमान पॆरुमाळै वाय्मडुत्तुप् परुगिक् कळिक्क विरुम्बइऱर्। ३ my विच्वम् एकादबत्रयिदुम् =उलगुक्कॆल्लाम् ऎवन् अरसनो अवनॊरुवने आदिराज्य लक्षणमान ऒट्रैवॆण् कॊट्रक्कुडैयिन्गीऴ् अमर्वान्; पलर् अरसर्गळायिरुक्क नेर्न्दाल् पल कुडैगळ् एऱ्पडुम्। ऎल्लारैयुम् नियमित्तुक् कॊण्डु ऎम्बॆरुमानॊरुवने राजादिराजनाग विळङ्गुगिण्ड्रमैयाल् पलगुडै कट्कु प्रसक्तियिल्लै, ऒरु कुडैये उळ्ळदु। उलगमॆल्लाम् अन्द ऒरु कुडै निऴलिये ऒदुङ्गुम्बडियाग ऎण्ड्रबडि। अवरवर्गळुडैय स्वादन्दिरियत्तै यऱुत् तुप् पारदन्दिरियमे विळङ्ग वाऴ्विक्कुम् पॊरुट्टु ऎण्ड्रदायिट्रु। अस्मत् असूत्= असु सप्तम् नित्यम्बहुवचनम्। श्रीरङ्गनादनुक्कु विसे षणम्। पिराट्टियोडे अणैयप्पॆऱाविडिल् पॆरुमाळुडैय यौवनमुम् अऴ कुम् काट्टिलॆरित्त निलाप्पोले विबलमागुम्; अप्पडियागामे पिराट्टि तरने मेल् विऴुन्दु अनुबविक्कप्पॆट्र पॆरुमैयैप् पेसुगिऱार् लक्ष्मी स्वयंवरे त्या तियाल् आलिहीय ‘विऴुमियवमरर् मुनिवर् विऴुङ्गुम् कन्नऱ्कनि” ऎन्गिऱ समादि याले ऎम्बॆरुमानै विऴुङ्ग विरुम्बुदिऱबडि। Srivatsam आपादमूलमणिमौलि समुल्लसन्त्या स्वातन्त्र्यसौहृद्दतरङ्गितयाऽङ्गभङ्गया । सख्यं समस्तजनचेतसि सन्दधानं श्रीरङ्गराजमनिमेषमनुस्त्रियास्म ॥६७॥ आबादमूलमणिमौलि समुल्लसन्द्या (६६) पॆरियबॆरिट् इरु ! स्वातन्त्र्य सौह्रुददरङ्गिदयाङ्गबङ्ग्या, सक्क्यम् समस्तजनसेदसि सन्ददादम् आबाद मूल श्रीरङ्गराजमनिमेषम नुश्रीयास्म। मणि मॆळलि (तिरुवडिदॊडङ्गित् तिरुमुडि। समुल्लसन्द्या - विळङ्गुगिण्ड्रदाय् स्वातन्त्र्य मेन्मैयुम् नीर्मैयुम् ऒरुङ् सौह्रुग मे अलैयॆऱियप्पॆट्र समस्तजन सेदहि सक्क्यम् सन्ददारम् ताङ्गिदया तान श्रीरङ्गराजम् अङ्गबङ्ग्या अवयवङ्गळिन् सन्निवेसत् अगिमेषम् ताल् अनुस्रियास्म
(६७) स्कल् जनङ्गळिनुडैयवुम् नॆञ्जिल् अन्बै विळैविक्किण्ड्र श्रीरङ्गनादनै इमैक्कॊट्टुदलिण्ड्रिये अदुवर्त्तिक्कक् कडवोम्। तिरुवडिये पिडित्तुत् तिरुमुडियळवुम् उळ्ळ तिव्यावयवङ्गळिल् स्वा तन्दिरियम् विळङ्गुवदुबोले सर्वबूद सुह्रुत्तायिरुक्कुन् दन्मैयुम् विळङ्गु कैयाले समस्त जनङ्गळिनुडैयवुम् उळ्ळत्तिल् प्रावण्यत्तै विळैविक्किण्ड्र अऴगिय मणवाळप् पॆरुमाळै इमैक्कॊट्टायल् अनुवर्त्तिक्कक् कडवोमॆन् किऱार्।
Srivatsa ६४ श्रीरङ्गराजस्तवम्। कीऴ्च्लोकत्तिल् ‘अवलिप्तम्’ ऎण्ड्रार्; पिराट्टियोडु अणैयर् पॆऱुगै याले वीऱुबॆट्र यौवुग सॆळन्दर्यङ्गरै यडैयनाय्क् कॊण्डु सॆरुक् कडैन्दु पॆरुमाळ् ऎण्ड्रार्; अप्पडि कर्वङ्गॊण्डिरुक्कुम् पॆरुमाळै नाम् अणुग मुडियुमो ऎन्गिऱ शङ्कै पिऱवामैक्कु इन्द सलोमरुळिच् चॆय्यप्पट्टदु। ऒव् वॊरु अवयवत्तिलुम् आगर्षगत्वम् नन्गु पॊलिगैयाले ऎल्लोरुम् विच्व तु अणुगक् कूसादे नॆरुङ्गुगैक्कु उडलायिरुक्कु मॆन्गै। “अनुसरियास्म” ऎण्ड्रुम् “अनुच्रयास्म” ऎण्ड्रुम् वऴङ्गुम् पाडङ्गळ् पिऴै। च्रीञ्दादुविन्मेल् अन्द रूपङ्गळ् तेऱ वऴियिल्लै ‘अनुस्टि यास्म’ अनुरिक्कक्कडवोम्। (६७) Ate Daque क्षिति कमलनिवासाकल्पवल्लीसलीलो लुठनदशदिशोद्यद्यौवनारम्भजृम्भः । श्रममपहरतां मे रङ्गधामेति तत्तद्वरमयफलनम्रः पत्रलः पारिजातः ॥६८॥ क्षिदिगमलनिवासाकल्पवल्लीसलीलोल्लुडनदसदिसोत्यत्यौवतारम्ब ज्रुम्बु:, च्रममबहरदाम् मे रङ्गदामेदि तत्तत्वरमयबलनम्र: पत्रल: पारिजाद: (६८) अक्षि कमल निवाळा कल्पवल्ली
(निलमगळुम् तिरुमगळुमागिऱ/पत्ल: कऱ्पगक्कॊडिगळिन् सलील उल्लुडा (विलासत्तोडु कूडिन आविङ् गनत्तिनाल् तस तिसा उत्यत् (पत्तुत्तिसैगळिलुम् विळङ्गु यौवा आरम्ब [यौवगत् तॊडक्कत्तिन् ज्रुम्ब: किण्ड्र वैलक्षण्यत्तैयुडैत् ताय्, तत्तत्वीरमय, पल नम्र: इङ्गदामा इदि पारिजाद: मे च्चमम् अबहादाम्
इलैगळ् निरम्बियदाय् अवरवर्गळ् पॆऱुम् वाल् कळागिऱ पऴङ्गळिनाल् वणक्कमुट्रदान जाद वृक्षमानदु ऎन्नुडैय विडायै तॊलैत्तिडुग। पारि “निवासवृक्षस् सादू नाम्” ऎण्ड्रुम् ‘‘वासुदेवदरु” ऎण्ड्रुम् ऎम् पॆरुमानै निऴल्दरुम् वरुक्षमागच् चॊल्लियिरुप्पदुण्डु: “ऎनक्के तन्नैत् तन्द कऱ्पगम्” ऎण्ड्रु कल्पवृक्षमागवुम् नम्माऴ्वाररुळिच् चॆय्दार्। अन्द समादियैक्कॊण्डे इन्द च्लोकमरुळिच् चॆय्गिऱार्; कल्पवृक्षत्तिले कऱ्पगक् कॊडिगळ् पडरुमागैयाल् इन्द रङ्गनादनागिऱ कल्पवृक्षत्तिले तिरुमगळुम् मण्मगळुमागिऱ कऱ्पगक् कॊडिगळ् पडरप्पॆट्रन वॆन्गिऱार्। कलसजलदिगन्या वल्लरि कल्पसागी’ ऎण्ड्रार् तेसिगनुम्। [तसदिसोत्यत् यौवनारम्बज्रुम्ब:] श्रीरङ्गविमानत्तिल् ऎऴुन्दरुळि यिरुक्किऱऎम्बॆरुमानुडैय यौवनम् पत्तुत्तिसैगळिलुम् वियाबित्तदॆण्ड्राल् तात्पर्यम् विळङ्गविल्लैये यॆन्बर् सिलर्; परप्रह्मरूपियान श्रीरङ्गनादनुडैय स्वरूप र्वदेश व्यापकमागैयाले अव्वस्तुवुक्कु उण्डागुम् यॆळवनमुम् सर्वव्यापकाइरुक्कुमिऱे। परमरसिगैगळान पिराट्टिमारोडे ऎम्बॆरुमान् विलस रसङ्ग अनुबविक्कुम्बोदु सादारणमान तिरुमेनियोडु अनुबविक्कप् पात्तर्। पोरागमयाले तोळ्गळायिरत्ताय् मुडिगळायिरत्ताय् तुणैमलर्क्कण्गळायिरत्ताय् ताळ्गळायिरत्ताय्” ऎण्ड्राप् पोले विसीव "
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ६५ वरूपमॆडुत्तु अनुबविक्क वेण्डियदायिरुक्कुम्; अव्विषयत्तै इङ्गु अनुलन् दिप्पदु। इवर्दामे श्रीगुणरत्नगोसत्तिल् " *अनुगलदनुगाण्डालिङ्गनारम्ब कम्बत्प्र तिदिसबुजसाग श्रीलगानोगहर्त्ति:” ऎण्ड्रुम् पोगोबोत्काद केलीसुल किद भगवत् वैच्व रूप्पादुबूरवा” ऎण्ड्रुम् “तससदबाणि पाद॥॥॥ विनिमज्जदि ते ऎण्ड्रुम् अरुळिच्चॆय्द श्रीसूक्तिगळिन् तात्पर्यत्तैयुम् नोक्किनाल् इन्द सलोकत्तिन् करुत्तु स्रुदयङ्गममागुम्। यौवनारम्बज्रुम्: =यौवनत्तिन् आरम्बसमयत्तिल् इरुक्कक्कूडिय मेनाणिप्पे ऎप्पोदुम् निलैत्तिरुक्कुमॆन्बदु विवक्षिदम्। नाळ्सॆल्लच् चॆल्लत् तळरुगै यिण्ड्रिये नित्ययुवावा यिरुक्कै। “रम्बास्तम्बा:॥॥। तददि नददा यौवतारम्बज्रुम्बा:’’ आऴ्वान् वरदराजस्तवत्तिल् (५६) इङ्गे निनैवुक्कुवरुम्। ऎण्ड्ररुळिच्चॆय्ददु तत्तत्वरमयबलनम्र: = वृक्षमानदु पऴङ्गळ् निरम्बप्पॆट्रुक् कनत्तिनाल् वणङ्गियिरुक्कुम्; ऎम्बॆरुमानुम् “सकलबलप्रदो हि विzणु:” ऎन्गिऱबडिये अवरवर् विरुम्बुम् पलवगैप् पलन्गळैयुम् अळिक्कवल्ल सक्तियिनाल् पुष्कलना यिरुप्पवनॆन्गै। पत्रल:=वृक्षत्तिल् इलैगळ् पसुगुबसुगॆण्ड्रु सॆऴित्तिरुक् कुम्। ऎम्बॆरुमान् पक्षत्तिल् यौवनप्रा तुर्प्पावत्तिऱ्कु उरिय तिव्यावयङ्गळिन् पुगर् पत्रसप्तलक्ष्यमागुम्। आग इव्वगैगळाले पारिजाद वृक्षमॆन्नलाम् पडियुळ्ळ अऴगिय मणवाळन् ताबहरत्वमागिऱ व्रुषगार्यत्तै ऎन् तिऱत्तिल् सॆय्दरुळ वेणुमॆण्ड्रदायिट्रु। (६८) सम्भाषमाणमिव सर्ववशंवदेन मन्दस्मितेन मधुरेण च वीक्षणेन । canon तनागgरिगगुत्लुम् मन्दना। पुन् ऱुलल् सम्बाषमाणमिव सर्ववसंवदेन मन्दस्मिदेन मदुरेण स वीक्षणेन, तिव्यास्त्र पुष्पितसदुर्प्पुजमत्युदारम् रङ्गास्पदम् मम सुबाच्रयमाच्रयाणि (६९) सर्व वसंव तेङ् ऎल्लारैयुम् वसीगरिक्कवल्ल इनिमैयान अदि उदारम् मिगवुम् उदाररुम्
सम्बाषमाणम् पेसुगिऱवर्बोले यिरुप्प मदुरेण मन् दस्मिदो
पुन्मुऱुवलालुम् वीक्षणॆग स १ कोक्कालुम् इव (स्तिदम्)। वरुम् तिव्य अस्त्र पुष्पित सदुर्प्पुजम् कळै युडैयवरुम् तिवयायुदङ्गळिनाल् पूत्तिरुक् किण्ड्र नान्गु तिरुक्कै मम अडियेनुक्कु सुब आच्रयम् नल्ल पुगलिडमायिरुप्पवरु मान रङ्ग आस्पदम् आच्रयाणि
अरङ्गमा नगरमर्न्द पॆरु मानै आच्रयिक्कक् कडवेन्। परमकृपै;
- अबिमदजन्दर्शनानन्द वेगत्ताले अर्। अर्च्चावतार समादियैक् कडन्दु विम्मि वॆळिवरुगिण्ड्र अव्यक्तमदुर मन्दवारसविलासत्तिनालुम् पॊलिगिण्ड्र तिरुक्कण्णोक्किनालुम् निऱैन्द तियङ्गरहत्तै नोक्कुङ् अऴगिय मणवाळप् पॆरुमाळ् अबिम्द जनङ्गळोडे सोसुवाय् इऱन्दु वार्त्तैयरुळिच् चॆय्गिऱारो’ ऎण्ड्रु सङ्गिक्कलाम्बडियिरुक्कुमिऱे। अन्द निलैमै काल यै अनुबविक्किऱाादिल्।
Srivatsam ६६ श्रीरङ्गराजस्तवम्। सर्ववसंवदेन = तत्पुरुषसमासमागक् कॊण्डाल् ‘ऎल्लार्क्कुम् ऎनिदान मन्दहासम्’ ऎण्ड्रु पॊरुळ्बडुम्; पहुव्रीहि समासमागक्कॊण्डाल् ‘ऎल्ला रैयुम् वसप्पडुत्तिक् कॊळ्ळुगिऱ मन्दहासम्’ ऎण्ड्रु पॊरुळ्बडुम्। तिव्यास्त्रबुष्पित सदुर्प्पुजम् = तिरुवाय्मॊऴियिल् “सन्मम् पलबल सॆय्दु” (३-१०-१।) ऎण्ड्रबाट्टिन् ईट्टिले ‘ऒळ्वाळ् तण्डुगॊण्डु’ ऎण्ड्रविडत्तिले- “ऒरु कऱ्पगत्तरु पणैत्तुक् कणुत्तोऱुम् अरुम्बिनाऱ्पोले यायिट्रु वडिवुम् तिव्यायुदङ्गळुम् सेर्न्द सेर्त्ति इरुप्पदु” ऎण्ड्ररुळिच् चॆय्दवै इङ्गु अनुसन् देयम्। कीऴ्च्लोकत्तिल् ऎम्बॆरुमानैप् पारिजादवृक्षमागच् चॊल्लि इलैगळुम् पऴङ्गळुम् निरम्बियिरुक्किण्ड्रमैयै अदुदन्निले अरुळिच्चॆय्दार्; पुष्पसम्रुत् तियै इदिले अरुळिच्चॆय्दारायिट्रु। रङ्गास्पदम् = श्रीरङ्ग विमानत्तै आस्पदमाग [इरुप्पिडमाग) उडैयवर्। सुबाच्रय मॆण्ड्रदु सुबमान आच्यमॆण्ड्रबडि। ऒरु कॆडुदलुम् विळैयादे नन्मै कळे विळैयत् तगुन्द पुगलिडमॆन्गै। एते शङ्खगदा सुदर्शनभृतः क्षेमङ्करा बाहवः पाइद्वन्द्वमिदं शरण्यमभयं भद्रं च वो हे जनाः! इत्यूचुष्यभयङ्करे करतले स्मेरेण वक्त्रेण तद्याकुर्वन्निय निर्वहेन्मम धुरं श्रीरतसर्वसहः ॥७०॥ अबय एदे सङ्गगदासुदर्शनप्रुद: क्षेमङ्गरा पावै: पादत्वन्द्वमिदम् सरण्यमबयम् पत्रञ्ज वो हे जना: इत्यूष्यबयङ्गरे करदले स्मेरेण वक्त्रेण तत्, व्यागुर्वन्निव निर्वहन्मम तुरम् श्रीरङ्गसर्वंसह: सङ्गु कदै सक्करम् आगिय इवट्रै एन्दियिरुक्किण्ड्र हे जना सङ्ग कदासु “ओ जनङ्गळे!, तर्सग प्रुद:
इन्दत् तिरुक्कैगळ् व: उङ्गळुक्कु एदे पाहव: क्षॆमङ्गरा: इदम् पाद त्वन्द्वम् (@:) सरण्यम्
क्षेममळिप्पन; {इत्तिरुवडियिणैगळ्
-
- उङ्गळुक्कु
पुगलायुम्
अबय मळिप्पदायुम् ऎण्ड्रु zéno (७०) तॆरि अबय मुत्रैयोडु कूडिन तिरुक्कैयानदु विक्कुमळविल्
- अव्विषयत्तै -पुन्मुऱुवल्गॊण्ड तिरुमुग मण्डलत्तिनाल् इदि अबयम्गरे करदले ऊषि स्ति तत् स्मेरेण वक्त्रेण ४ व्यागुर्वन् इव (स्तिद:) वियाक्यानम् सॆय्बवर् पोण्ड्रुळ्ळ तिरुवरङ्गप् पॆरुमाळ् अबयम् पत्रम् स श्रीरङ्ग सर्वम् नन्मै तरुवदायु मिरुक्किन् मम तुरम् निर्वहेत्
अडियेनुडैय पारम्गळै तामे निर्वगिक्कक् कडवर्।
- नम्बॆरुमाळुडैय नान्गु तिरुक्कैगळुळ् ऒण्ड्रु अबयमुत्रैयोडु कूडियदु; मन्द मूण्ड्रु तिरुक्कैगळ् तिरुवाऴि, तिरुच्चङ्गु, कनद आगिय मूण्ड्रु इन्ाैयुदङ्ग। ओडैयन। आगविन्द नान्गु तिरुक्कैगळुळ् अबयमुत्रिदमान ऒरु इरुक्कैयानदु सकल जनङ्गळैयुम् नोक्कि ‘वारिगोळ्! सङ्ग सक्रगदैगळै एन्दियुळ्ळ इन्दक् इन्दक् कैगळानवै उङ्गळुक्कु ऎल्ला वगैयान क्षेक्षमङ्गळैयुम्
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ६७ विळैप्पन: सर्वसमाच्रयणीयमाय् विळङ्गुगिण्ड्र इन्द अडियिणैयानदु उङ्ग ळुडैय पयङ्गळै यॆल्लाम् तॊलैत्तु अनिष्टनिवरुत्ति पूर्वमाग इष्टङ्गळ युळिक्क वल्लदु’ ऎण्ड्रु सूसनै सॆय्वदु पोण्ड्रुळदाम्; इव्विदमाग अप्य हस्तत्तिनाल् सू सिप्पिक्कप्पट्ट विषयत्तैप् पुन्मुऱुवल् कॊण्ड मण्डलमानदु सन्देह मऱ वियाक्कियानम् सॆय्व कडबोण्ड्रुळदाम्। पट्ट निलैमैयोडे स्ेवैसादिक्किण्ड्र अऴगिय मणवाळप् पॆरुमाळ् “योग वेषमम् वरैम्यहम्” ऎण्ड्रु कीदैयिल् वायोलैसॆय्दु कॊडुत्तबडिये अडि नुडैय योगषेम निर्वर्हगराग आगवेणुमॆण्ड्रदायिट्रु। तिरुमुग इप्पडिप् इत्यूसिषि ऎण्ड्र पाडम् पिऴै; इत्यूसुक्षि,ऎण्ड्रु ओदुग। ऊसिवान् ऎन्ब परदमै; ऊषि ऎन्बदु सप्तमि। तु श्रीरङ्गसर्वंसह:= सर्वंसहरॆण्ड्रदु सर्वलोक निर्वाहगरॆण्ड्रबडि; श्रीरङ्गत्ति लॆऴुन्दरुळियिरुक्कुम् सर्वलोक तुरन्दररान पॆरुमाळ् ऎन्गै। अण्ड्रिये, ‘सर्वंसहा’ ऎण्ड्रु पूमिक्कुप्पॆयर्; तिरुवरङ्गत्तै क्षेत्रमागवुडै यवर् ऎण्ड्रागवुमाम्। अप्पोदु पहुव्रीहिसमासम् Srivatsam अङ्गैरहम्प्रथमिकाचरितात्मदानैरामोदमाननवयौवनसावलेपैः । कि! ऎल्ऎळिवु त(क) कारि ।KSRI अहम्ब्रदमिगा अङ्गैरहम्ब्र तमिगासरिदात्मदादै: आमोदमाननवयौवनसावलेबै:, है पारिजादमिव नूदन्दायमान comm सागासदम् (ह्रुदि तदी) कदमदिमहि रङ्गदुर्यम्। (अनुबवविषयमावदऱ्कु) (७०) (७१) ‘नान् मुन्ने नान् परिरजादम् इव (पारिजाद व्रुषम् पोन् आसरिद आत्म मुन्ने’यॆण्ड्रु मुऱ्पट्टु (स्तिदम्) [ ऱुळ्ळ तासै: वन्दु तम्मै अनुबविक्कक् कॊडुक्किण्ड्रवैगळुम् रङ्गदुर्यम् श्रीरङ्गनादनै मोदमाग नव परिमळिक्किण्ड्र पुदिय यौव ह्रुदि नॆञ्जिले यौवा साव नत्तिनाल् सॆरुक्कुक् लेबै: ताङ्गक्कडवोमो? अङ्गै: अवयवङ्गळिनाल् (ऎप्पडि ताङ्गुवदु] सागासदम् वळर्गिण्ड्र पल किळैगळै युडैत्तान है
कष्टम्! कॊण्डवैगळुमान तदिमहि? इदग तायमाग [पुदिसु पुदिसागच् चॆऴित्तु इन्द च्लोकत्तिन् ईट्रडियिल् कदमदीमहि” ऎण्ड्रुम् ‘ह्रुदि तदीमहि ऎण्ड्रुम् इरण्डुवगैयान पाडङ्गळ् वऴङ्गिवरुगिण्ड्रन। व्यागरण शास्त्रप् पडि अदीयीमहि” ऎण्ड्रावदु अदीमहे ऎण्ड्रावदु रूपम् निष्पन्नमागुमेयल्लदु अदीमहि ऎण्ड्रु रूपम् निष्पन्नमाग वऴियिल्लै यॆन्गिऱ अबिप्रायम् पल वित्वान् कळुडैयदु; इन्द स्तवत्तिन् मुदल्सलोकत्तिन् उरैयिले अडियेन् विमर् चित्तु ऎऴुदियुळ्ळ वियागरणविसारत्तिनाल् ‘अदीमहि’ ऎन्गिऱ रूपनिष्पत्ति ऒरु
I ride & Gorime to १ ६८ श्रीरङ्गराजस्तवम्। Ang Also var वाऱु पॊरुन्दलाम् ऎण्ड्रु काट्टियुळ्ळदनाल् इङ्गु कदमदीमहि ऎन्नुम् पाडमुम् इरुक्कलामॆन्ग। प्रकृतत्तिल् अर्थस्वारस्यम् अदिसयित्तिरुप्पदुम् इप् पाडत्तिले यागैयाले इदुवे मुक्यबाडमाग इरुक्कत् तगुमॆन्बदुम् विवक्षि तम् पूर्वल्याक्यादाक्कळ् कॊण्डबाडमुम् इदुवे, सिल एट्टुप्पिरदिगळिल् ह्रुदि तदीमहि ऎन्गिऱ पाडमुम् काण्गिऱदु। निऱ्क। अऴगिय मणवाळनुडैय यौवनच् चॆरुक्कुक् कॊण्ड तिव्यरवयवङ्गळ् ऎन्नैक्कॊळ्, ‘ऎन्नैक्कॊळ्’ ऎण्ड्रु ऒव्वॊण्ड्रुम् मुऱ्पट्टु मेल्विऴुन्दु अनुबविप्पिक्कवे, पॆरुङ्गाट्रु मऴैयिले कनिगळ् ऒरुङ्गे उदिर्न्दाल् ऎदै *यॆडुत्तु नुगर्वदु! ऎण्ड्रु तडुमाऱिनिऱ्कुमाबोले तमक्कुत् तडुमाट्रम् नेर्न् दमै इन्द च्लोकत्तिल् विळङ्गुम्। त्रुदीयाविभक्तिक्कु अबेदम् अर्थमागक् कॊळ्वदुण्डु; ‘धान्येन तन वान्’ इत्यादिगळिऱ् काणलाम्, अप्पडिये इङ्गुम् ‘अङ्गै:’ ऎण्ड्र त्रुदीयैक्कु अबेदम् पॊरुळागुम्। ‘ऎन्नैमुन्ने अनुबवि’ ‘ऎन्नै मुन्ने अदुबवि Srivatsam ऎण्ड्रु मुऱ्पट्टु मेल्विऴुन्दुवरुगिऱ तिव्यावङ्गळागिऱ पुदिय परन्दसागैगळै युडैत्तान श्रीरङ्गनाद पारिजादत्तै ऎप्पडि अनुबविप्पेन् ऎन्गिऱार्। “तोळ् कण्डार् तोळे कण्डार्। ताळ् कण्डार् ताळे कण्डार्” ऎन्नुमाबोले ऒव्वोरवयवन्दन्निले अऴुन्दिविडलायिरुक्कु मत्तनैयॊऴिय सकलावयवङ् गळिलुम् ऊण्ड्रिप् पूर्णानुबवम्बण्णुगै अरिदु ऎण्ड्रु तॆरिवित्तबडियाम्। अङ्ङनागिल् सर्वावयवङ्गळैयुम् क्रमेण इवर् अनुबवित्तुप् पेसुगिऱारे, अह्दु ऎप्पडि? ऎण्ड्रु केट्पोर्, मेले “एकैगस्मिन् परमवयवे” ऎण्ड्र (८९) सलोकम् कण्डु तॆळिग। “HISGSFWIWr§॥॥। ऎण्ड्रविडत्तु नूदन्दा पुदिदायिरुक्कैयै, अयमान - अडैगिण्ड्र’ ऎण्ड्रु सिलर् उरैप्पदु पॊरुन्दादु। तायर् - सन्दाने ऎण्ड्रदादुविल् निष्पन्नमागिण्ड्र ‘तायमान’ पदम् इङ्गु उणरत्तक्कदु। ‘ह्रुदि तदीमहि’ ऎण्ड्रबाडत्तिल् कागुस्वरमागक् कॊण्डु उरैत्ताल् पॊरुन्दुम्’है- विषादसूसगमान अव्ययम्। सात्मिक्क लात्मिक्क अनुबविक्कक् किडैक्कविल्लैये! ऎन्गिऱ वरुत्तम्। पुरप्पु, (७१) आलोका हृदयालबो रसवशादीशानमीत्स्मितं प्रच्छायानि वचांसि पद्मनिलयाचेतश्शरव्यं वपुः । चन्ति गतागतानि त इमे श्रीरश्टङ्गार! ते भावा यौवनगन्धिनः किमपरं सिञ्चन्ति तेतांसि नः ॥७२॥ आलोका स्रुदयालवो रसवसादीसानम्षत्स्मिदम्, प्रच्चायादि वसांसि पत्मनिलयासेदच्चरव्यम् वबु: सक्षष्यन्दि कदागदादि त इमे श्रीरङ्गच्रुङ्गार ते पावा यौवनगन्दिन: किमबरम् सिञ्जन्दि सेदांसि त:। (७८)
श्रीरङ्गराजस्तवम्-पूर्वसततम्। पुळ् सिरिप्पी ६९ हे श्रीरङ्ग च्रुङ्गार कोयिलिल् च्रुङ्गार रसमे । पत्मनिलया पङ्गयत्ताळान पिराट्टियिन् वडिवॆडुत्तु सेदस् साव्यम् उन्नुडैय कडल्गळ् आलोका: ह्रुदयाळव: निऱ्पदु पोण्ड्रुळ्ळबॆरुमाने! (आच्रिदर्गळिडत्तिल्) पोडु कूडियवै; ईषत् स्मिदम् मन्द हासमानदु रसवसात् -प्रणयरसत्तिनाल् ईसागम् वसाम्हि प्रच्चायानि वबु: अन् कद आगदानि रक्षष्मन्दि किम् अबरम् ते इमे
१ तिरुवुळ्ळत्तिऱ्कु इलक्का यिरुक्कुमदु; (तिरुवीदिप् पऱप्परडुदरिल् ऎऴुन्दरुळ्वदुम् मीण्डॆ कळवदुम् कण् णुक्किनिमैयानवै; वेऱु ऎन्न? आग इप्पडिप्पट्ट ((अनैवरैयुम्) वसप्पडुत्तिक् यौवा सुन्दिर: (यौवा सूसाञ्जुवान
वाय्मॊऴिगळ् पावा: [संसार ताबादिरर्गळुक्कु)/ सेदांसि
निऴल् तरुवन : तिरुमेनियानदु हिञ्जन्दि
विषयङ्गळ् अडियोङ्गळुडैय
नॆञ्जुगळै -कुळिरच्चॆय्गिण्ड्रन। ‘’’-वारीर् अऴगिय मणवाळप्पॆरुमाळ्! तेवरीरुडैय यौवनैगान्दि कङ्गळान स्वबावविशेषङ्गळ् अडियोङ्गळुडैय नॆञ्जैक् कुळिरच्चॆय्गिण्ड्रन वॆन्गिऱार्, तेवरीरुडैय तिरुक्कण्णोक्कङ्गळ् सामान्यमाग इल्लै, विशेषाबिप् रायङ्गळोडु कूडियिरुक्किण्ड्रन; विरसमान पॆरुञ्जिरिप्पण्ड्रिक्के सरसमान पन् सिरिप्पान तु ल्नॆञ्जरैयुम् वसप्पडुत्तिक्कॊळ्ळवट्रायिरा निण्ड्रदु; अबिमदजा परिदि भागर्षत्ताले अर्च्चावतार समागयैक् कडन्दु सोदिवाय् तिऱन् दरुळिस सॆय्युम् वार्त्तैगळ् समसार ताबु कप् तर्गळुक्कु निऴल्गॊडुत्तु इळैप्पाट्रुवन् वायुळ्ळन। तिरुमेनियान क पङ्गयच् चॆल्वियान पॆरियबिराट्टियार् नॆञ्जैक् कॊळ्ळैगॆण् डिरानिण्ड्रदु; ‘अगलगिल्लेनिऱैयुमॆण्ड्रु अलर्मेल्मङ्गै ऎन्गिऱबडिये तामरैप्पू अडिक्कॊदिक्किऱदॆण्ड्रु इङ्गेवन्दु अणैयुम्बडियाग निरतिशयबोक्यमा युळ्ळ तॆन्गै।) पुऱप्पाडुगळिल् कॊदिक्किऱदॆण्ड्रु अदनै विट्टु तिरुवीदियलङ्गरिप्पदुम् मीण्डुम् कोयिलुक्कु ऎऴुन्दरुळ्वदुमान कण्णग कवावन; इप्पडि वगैयिट्टुच् चॊल्वदॆन्? तवरीरुडैय नच् चॆरुक्कुक्कु उळ्ळीडान स्वबावुविशेषङ्गळॆल्लाम् अडियोङ्गळिन् ह्रुद यत्तैयुरुक्कुगिण्ड्रन - ऎण्ड्रारायिट्रु। युऱैमार्बा कड नडैगळ यॆळवु श्रीरङ्गच्रुङ्गार! ऎण्ड्र सम्बोदनम् इन्द च्लोकत्तिन् पॊरुळुक्कु मिक्क पॊरुत्त मुडैयदु। च्रुङ्गाररसमे वडिवॆडुत्तु निऱ्पदु पोण्ड्रुळ्ळ नम्बॆरु मरळे! ऎन्गै। इन्द सलोकत्तिलुळ्ळ पदप्रयोगङ्ग ळॆल्लाम् परम कम्बीर माग अमैन्द अऴगु काण्मिन्। ऎम्बॆरुमान् तिरुक्कोलत्तै सेविक्कुम्बोदु अस्मदादिगळ् अनुसन्दिक्क वेण्डिय सलोकङ्गळुळ् इदु मुदन्मै पॆऱुम् (७२) आयत्किरीट मलिकोलस दूर्ध्वपुण्ड्रमा कर्णलोचनमनङ्कुशकर्णपाशम् । उत्फुल्लवनसमुदायुधबाहुमर्हनीविं च रङ्गपतिमब्जपदं भजामः ॥ ७३ ॥ C आयत्किरीडमळिगोल्लस तूर्त्वबुण्ड्रम् आगर्णलोस नमनङ्गुसगर्णबासम्, उत्पुल्लवक्षसमुदायुदबाहुमर्हन्नीविञ्ज रङ्गबदिमप्जबदम् पजाम: (७३)
TO श्रीरङ्गराजस्तवम्। आयत् किरीडम् सीण्ड तिरु वबिषेगत्तै उत् आयुद तिव्यायुदङ्गळैक् कॊण्ड ळिग उल्लसत् युडैयवरुम् तिरुनॆट्रियिल् विळङ्गुगिन् पाहुम् तिरुक्कैगळै युडैयवरुम् ऱ अर्हत् रीविम् Big युडैयवरुम् एट्रिरुक्किण्ड्र वस्त्र पर्द नत्तै युडैयवरुम् तामरैबोण्ड्रु तिरुवडि ऊर्त्व पुण्ड् ऊर्त्व पुण्ड्रत्तै आगर्णलॊराम् (तिरुच्चॆवियळवुम् नीण्ड अप्ज पदम् स अगङ्गुगैल्णै पासम् उत्पुल्ल वक्षसम् तिरुक्कण्गळै युडैयवरुम् तट्टुत् तडङ्गलट्र सिऱन्द तिरुच्चॆविगळैयुडैयवरुम् विसालमान तिरुमार्बै युडैयवरुम् रङ्ग पदिम् पजाम्: कळै युडैयवरुमान (अऴगियमणवाळप्
सेविक्किऱोम्। पॆरु
- तिरुमुडिदॊडङ्गित् तिरुवडियीऱाग वङ्ग्रहेण अनुबवित्तुप् पेसुम् सलोकमिदु। ‘मुडिच्चोदियायुनदु मुगच्चोदि मलर्न्ददुवो” ऎन्नुम्बडियाय् गतिरायिरमिरवि कलन् दॆरित्तालॊत्त नीण्मुडियुम्, तिरुनॆट्रियिल् विळङ्गुगिण्ड्र तिव्योर्त्वबुण्डरमुम्, तिरुच्चॆविमडल्गळळवुम् नीण्डु पुडैबरन्दु विळङ्गुगिण्ड्र तिरुक्कण्गळुम्, अत्तिरुक्कण्गळ् पोले ऒरुवरम्बिले निऱ्क वेण्डामल् तडै यिण्ड्रिप् परन्दु विळङ्गुगिण्ड्र तिरुच्चॆविगळुम्, (मार्बिल्) कोलमामणि यारमुम् मुत्तुत् ताममुम् गुरुमामणिप्पूणुम् कुलावित् तिगऴ्वदैप् पार्त्ताल् अऴगिय Srivatsam तॊरु पॊऴिल् पूत्तुक्किडक्किण्ड्रदो! ऎन्नलाम्बडियुळ्ळ तिरुमार्बुम्, “अन्ने? । ऴियॊडुम् पॊन्नार् सार्ङ्गमुडैय वडिगळै इन्नारॆण्ड्रऱियेन्”, ऎण्ड्रु मदिमयक्कवल्ल तिव्यायु ताऴ्वार्गळैक् कॊण्ड तिरुक्कैगळुम् मिगप्पॊरुत्त समान तिरुप्परिवट्टच्कात्तुम्, सॆन्दामरैप् पूप्पोण्ड्र तिरुवडिगळुमान तिव्या वयवादि सोबैयै यनुबवित्तुप् पेसिनारायिट्रु।
कण् अनङ्गुसगर्णबासम्= कर्णबासमॆण्ड्रदु - सिऱन्द कादु ऎण्ड्रबडि। कळुक्कु अळवु सॊल्लुम्बोदु कर्णान्दविच्रान्द मॆण्ड्रु सॊल्लप्पडुवदाल् कण्गळिन् परप्पु ओरळवोडु कूडियदायिरुक्कुम्; तिरुच्चॆविगळुक्कु अङ्ङने ऒरु वरम्बु कुऱिक्कवेण्डियदिल्लै यॆन्बदु ‘आदङ्गुस’ ऎन्नुम् विशेषणत्तिन् करुत्तु। तीप्प M (७३) विनदप्पार् अब्जन्यस्तपदाब्जमञ्चितकटीसंवादिकौशेयकं किञ्चित्ताण्डवगन्धिसंहननकं निर्व्याजमन्दस्मितम् । चूडाचुम्बिमुखाम्बुजं निजभुजाविश्रान्तदिव्यायुधं श्रीरङ्गे शरदश्शतं तत इतः पश्येम लक्ष्मीसखम् ॥७४॥ अप्सत्यस्तबदाप्जमञ्जिदगडीसंवादिगौसेयगम्, किञ्जित्ताण्डवगन्दिसम्ह ननगम् निर्व्याजमन्दीस्मिदम्, सूडागम्बिमुगाम्बुजम् निजबुजाळिच्रान्ददिव्यायुदम्, श्रीरङ्गे सरदच् चदम् तदइद: पच्येम लक्ष्मीसगम्। अप्ज क्यस्त पदाप्जम् आसनबत्मत्ति लऴुत्तिन । किञ्जित् ताण् तिरुवडित्तामरैगळै युडैयवरुम् टव कन्दि सम् हरगम् (७४) सिऱिदु कर्त्तनञ् जॆय्वदु पोल् विळङ्गुगिण्ड्र तिरु मेनियै युडैयवरुम् अञ्जिद कडीनम् (सिऱन्द तिरुवरैक्कुप् पाङ् निरव्याज मन्दस् (इयऱ्कैयान पुन्मुऱुवलै वादि कौसे यगम् कान पट्टुत् तिरुप्परिवट् टत्तै युडैयवरुम् मिदऴ् { युडैयवरुम् रुडा सुम्बि मुग अम्बुजम् श्रीरङ्गराजस्तवम् - पूर्वसदगम्, (तिरुवबिषेगत्तैत् तऴुवि यिरुक्किण्ड्र मुगगमलत्तै युडैयवरुम् तम्दिरुक्कैयिल् इळैप्पाऱु लष्मीसगम् श्रीरङ्गे सदम् साद: विजबुजा विच् रत्त तिल्य आयुदम् किण्ड्र किव्यायुदल्दळैदद: युडैयवरुमान तद : इद: पच्येम ईम्बॆरुमानै तिरुवरङ्गत्तिल् ७१ इन्नमॊरु तूट्रण्डन (वुम्
अङ्गुमिङ्गुम्
- सेविक्कक्कडवोम्। इन्दच्लोकमुम् कीऴ्च्लोकम्बोलवे नम्बॆरुमाळुडैय तिव्यावय वादि सन्निवेसङ्गळै यनुबवित्तु विलक्षणमागप् पेसुवदाम्। तिव्यमङ्गळविक्र ऊहत्तिल् तिरुवडिगळुक्कु आदारमायुळ्ळ पीडम् आसनबत्म मॆनप्पडुम्; अदिल् अऴुत्तिन तिरुवडित् तामरैगळुम्, तिरुवरैबूत्ताऱ् पोण्ड्रुळ्ळ तिरुप्परिवट्ट मुम्, अबिमदजनदर्शनानन्द वेगत्ताले कॊञ्जम् कूत्ताडुवदुबोल् विळङ्गु किण्ड्र तिरुमेनियुम्, सॆयऱ्कैयागवण्ड्रिक्के इयऱ्कैयागवे युळ्ळ पुन्मुऱु वलुम्, तिरुवबिषेगत्तोडणैन्द तिरुमुगमण्डलमुम्, विरोदिनिरसनङ्गळ् कुऱै यऱच् चॆय्दु तलैक्कट्टुगैयाले वियाबारमट्रु इळैप्पाऱा निऱ्कुम् तिव्यायुदङ् गळैक् कॊण्ड तिरुक्कैगळुमान अऴगैयनुबवित्तु, इङ्ङने पल्लाण्डु पल्लाण्डु पल्लायिरत्ताण्डु पल्गोडि नूऱायिरमुम् निध्यानुबवम् पण्णप् पॆऱ वेणुमॆण्ड्रु आसम् चित्तारायिट्रु। २४ Srivatsam वृक्षे वृक्षेस पच्यामि सीरकृष्णाजिनाम्बरम् ऎण्ड्र मारीसनुक्कुप् पोले ऎङ्गुप् पार्त्तालुम् इन्द तिव्य सेवैयेयागवेणु मॆन्बदु तदइद पच्येम” ऎन्बदन् उळ्ळुऱै। (७४) अग्रे तार्येण पश्चादहिपतिशयनेनात्मना पार्श्वयोश्च श्रीभूमिभ्यामतृप्त्या नयनचुलकनैस्सेव्यमानामृतौघम् वक्त्रेणाविः स्मितेन स्फुरदभय गदाशङ्खचकैर्भुजायैर्विश्वस्मै तिष्ठमानं शरणम्मशरणा रङ्गराजं भजामः ॥७५॥ अक्के अबयत्ै अक्रे तार्क्ष्येण पच्चादहिबदिशयनेनात्मना पार्च्वयोच्च, श्रीबूमिप्यामत्रुप्त्या नयनसुलगनैस् सेव्यमानाम्रुदॆळगम्, वक्त्रेणावि: स्मिदेन स्पुरदबयगदूसङ्गसक्रैर् पुजाक्रै: विच्वस्मै तिष्टमानम् सरणमसरण रङ्गराजम् पजाम: तिरुमुन्बे तार्क्ष्येण - पॆरिय तिरुवडियालुम् पच्चात्
पिन्बुरत्तिल् अहिबदि शयनेग) शेषसायियान तम्मालुम् आत्मा पार्च्वयो: सेसु) श्रीबूमिप्यांस अत्रुप्त्या सुयग सुसगरै: सेव्यमाग अम्रुदॆळगम्
़ इरण्डरुगुम् श्रीदेवि पूदेविगळालुम् पर्याप्ति यिण्ड्रिक्के (सौन्दर्यमागिऱ) अमुद वॆळ्ळत्तैक् कण्णारप् परुगप्पॆट्रवराय्, مه ند وة यडि (७५) आवि: स्मिदो - पुन्मुऱुवल् तोट्रप् पॆट्र वक्त्रेण तिरुमुगमण्डलीत्तिनालुम् स्पुरत् अबय कदा (अबय मुत्रैयुम् कदैयुम् सङ्ग सक्रै: तवरमुम् सक्करमुम् विळङ् सप्पॆट्र पुजाक्रमङ्गळिनालुम् पुजाक्रै: १ विच्वस्मै निष् (ऎल्लार्क्कुम् तम् तिरुवळ्ळ टमागम् (त्तै वॆळियिडुगिण्ड्रवरान नम्बॆरुमळ्ळ॥। रङ्गराजम् असरणा: वयम् पुगलट्र नाम्
साणम् पजाम: - साणमडैगिण्ड्रोम्।
He party for and ७२ mide Bynin ammunniere कण्डाल् श्रीरङ्गराजस्तवम्। उत्सवमूर्त्तियागिय नम्बॆरुमाळै मूलमूर्त्तियान पॆरियबॆरुमाळ् पिन्बुऱत्तिलुम्, पॆरियदिरुवडि मुन्बुऱत्तिलुम् तिरुमडन्दै मण्मडन्दैगळ् इरण्डरुगु मिरुन्दुगॊण्डु ऎव्वळवु अनुबवित्तालुम् तरुप्तिबिऱप्पदे यिल्लै यॆन्गिऱार् पूर्वार्त्तत्ताल्। ऎम्बॆरुमानुडैय तिव्यमङ्गळ विक्रहानुबवम् पिऱर्क्कु ऎप्पडि स्पृहणीयमो अप्पडि स्वात्मावुक्कुम् स्पृहणीयमायिरुक्कु मॆन्बदु विळङ्ग ‘अहिबदिशयनेनात्मना पच्चात्’ ऎनप्पट्टदु। तु। नान्गु तिसै कळिलुम् नाल्वर् इरुन्दुगॊण्डु कण्णारप्परुगुममुदमाम् नऱ्पॆरुमाळुडैय सौन्दर्यमागिऱ तिव्यामरुदम्। एदेवाम्रुदम् त्रुष्ट्वा तिरुप्यन्दि ऎण्ड्राप्पोलण्ड्रिये “अत्रुप्त्या सेव्यमानाम्रुदॆळगम्” ऎन्नुम्बडियुळ्ळदु इव्वमरुदवैलक्षण्यम्। •न तदर्प्प समायान्दम् पच्यमानो नरादिब: ’ ऎण्ड्रु सक्रवर्त्ति पॆरुमाळैक् कण्डु तृप्तिबॆऱवेयिल्लै यॆण्ड्रदु काण्ग। " विच्वस्मै तिष्टमादम् = निऱ्पदनाले तन्गरुत्तै उलगत्तार्क्कु उणर्त्तु किऱानॆण्ड्रबडि। अबयमुत्रैयैयुम् तिव्यायुदङ्गळैयुम् कॊण्ड तिरुक्कैगळालुम् पुन्मुऱुवल् कॊण्ड तिरुमुगमण्डलत्तालुम् जनङ्गळुक्कुत् तन् तिरुवुळ्ळत्तैत् तॆरिवित्तरुळ्गिऱानाम् - ‘नीङ्गळ् अञ्जवेण्डा; उङ्गळैक् कात्तरुळ्वदऱ्कण्ड्रो नान् उबयगावेरीमत्यत्तिल् वन्दु पडुगाडुगिडक्किऱेन् Srivatsaऎण्ड्रु तॆरिविप्पवन् पोण्ड्रुळनाम्। (७५) आर्तापाश्रयमर्थिकल्पकमसह्यागस्करक्ष्मातलं सद्यस्संश्रितकामधेनुमभियत्सर्वखमस्मद्धनम् । श्रीरङ्गेश्वरमाश्रयेम कमला चक्षुर्महीजीवितं श्रीरके स सुखाकरोतु सुचिरं दास्यं न धत्तां मयि ॥७६॥ आर्त्ताबाच्रयमर्त्तिकल्पगमसह्यास्रक्ष्मादलम्, सत्यस् सम्च्रिदगामदेनुमबियत्सर्वस्वमस्मत्तनम्, श्रीरङ्गेच्वरमाच्रयेम कमलासक्षर् मnpविदम् रङ्गे स हुगागरोदु सुसिरम् तास्यम् स तत्ताम् मयि। पर्त्त अबाच्र (आर्त्तर्गळुक्कुप् पुगविडमा यम् [युम् अर्थि कल्पगम् (अर्थिगळुक्कुक् कल्पळ्ळुदु (मायुम् अळह्य आगस् का मा तवम् S सत्य: सम्च्रिद कामदेदु अबियत् कूऱुf असह्याबरादिगळ् विषयत् तिले पॊऱुमैयुळ्ळव रायुम् अण्ड्रेवन्दडैन्दवर्गट् कुम् कामदेबोले वेण्डियवट्रैक् कॊडु प्पवररयुम् आऴ्वार्गळ् पोल्वार्क्कु ऎल्लाङ् गण्णन्’ ऎन् अस्मत् ताम् कमलासक्ष मही जीविदम् श्रीरङ्गेच्वरम् आच्रयेम स्: सुसिरम् श्रीरङ्गे TOUT कारोदु ओम्बडि सर्वस्वमायिरुप् तास्यम् स पवरायुम् त्साम् आगक् कीऴप् पदिन्मून् ऱुच्लोकङ्गळाल् Braup to Kant him (७६) ऎमदि सॆल्वमायुम् -पिराट्टियार्क्कुक् कण्णायुम् पूमिप्पिराट्टियिन् पिराण नायुमिरुक्किऱ
ऊ
- नम्बॆरुम् आच्रयिप्पोम्; वन्द नम्बॆरुमाळ् नॆडुनाळ्ळवुम् तिरुवरङ्गत्तिल् (अडियेनै) सुगप्पडुत्त वेणुम्, १ अडियेनिडत्तिल् तासवरुत्तियैयुम् अरुळवेणुम्। किय मणवाळनै उबा यत्वो अनुसन्दित्तु, अवनदु तिरुवडिगळिन् कीऴ् कुट्रेवल् सॆय्वदे उबेय ४
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ७३ माग अनुसन्देय मॆन्नुमिडत्तै इन्द सलोकत्ताल् वॆळियिडुगिऱार्। “ऒऴिगळिल् कालमॆल्ला मुडनाय् मन्नि वऴुविला वडिमै सॆय्यवेण्डु नाम्” ऎन्गिऱ कैङ् गर्य प्रार्त्तरैये पुरुषार्त्तमॆण्ड्रु काट्टुगिऱबडि। भगवत्कीदैयिल् ‘आर्त्तो जिज्ञासुरर्त्तार्त्ति ज्ञानी स परदर्षब, सदुर् ता पजन्दे• ऎण्ड्रु नाल्वगै यदिगारिगळ् ऎम्बॆरुमानैप् पणिगिण्ड्रवर्गळागच् चॊल्लप्पट्टुळ्ळनर् - एऱ्कॆनवे ऐच्वरियमिरुन्दु आदु मीण्डुम् वेण्डु मॆण्ड्रु आच्रयिप्पवर्; पुदिदाग ऐच्वर्यंवेण्डि आच्रयिप्पवर्; आत्मानुबव मागिऱ कैवलयमोक्षत्तै विरुम्बि आच्चयिप्पवर्: परम पुरुषार्त्तमान नित्य कैङ्कर्यत्तै विरुम्बि आच्चयिप्पवर्; अङ्गुच् चॊल्लप्पट्टनर्; अन्द नाल्वगै आग नान्गुवगैप्पट्ट अदिगारिगळ् अपेक्षिद पलङ्गळै अळित्तरुळ् पव नॆन्गिऱारिदिल्। यदिगारिगळुक्कुम् श्रीरङ्गनादन् आर्त्ताबाच्रयम् = इऴन्द ऐच्वरियत्तै मीण्डुम् पॆऱविरुम्बुमवर्गळान आर्त्तर्गळुक्कुप् पुगलिडमायुळ्ळव रॆन्गै। अर्थिकल्पगम् = अपूर्वमान ऐच् वरियत्तै विरुम्बुमवर्गळान अर्थिगळुक्कुक् कल्पवृक्षम् पोण्ड्रु अदनैक् कुऱैयऱक् कॊडुत्तरुळ्बवरॆन्गै। असह्यागस्करमादलम् = परमबोक्य नान तन्निडत्तिल् [ऎम्बॆरुमानिडत्तिल्] पोक्यदाबुत्ति तविर्त्तु स्वात् नुबवत्तिल् पोक्यदा पुत्तियै वहिप्पदानदु (कैवल्यबुरुषार्त्तरुचि) अबरादमागैयाले अप्पडिप्पट्ट तीव्राबरादिगळान केवलरै इङ्गु असह् यागस्कर सप्तत्तिनाल् विवक्षिप्पदाग निर्वहिप्पर्गळ्। अवर्गळुक्कु क्ष्मादल मॆण्ड्रदु - अव्वबरादत्तैप् पॊऱुत्तरुळि अवर्गळुडैय कोरिक्कैत् तलैक् कट्टि यरुळ्बवसॆन्गै। Srivatsam सत्यस् सम्च्रिद कामदेनुम्=ज्ञानिगळान मुमुक्षुक्कळुक्कु वेण्डिन अनुबवङ्गळैयॆल्लाम् अळित्तरुळ्बवरॆन्गै। अबियत्सर्वस्वम् = “सेलेय् कण्णियरुम् पॆरुञ्जॆल्वमुम् नन्मक्कळुम् मेलात् ताय्दन्दैयु मवरेयिनि यावारे” ऎण्ड्रु पॆट्रारुम् सुट्रमुमॆण्ड्रिवैयॆल्लामवरेयागप् पट्रुमवर् कळान आऴ्वार्गळुक्कु “उण्णुञ् जोऱु परुगुनीर्त्तिन्नुम् वॆट्रिलैयु मॆल्लाङ् गण्णन्” ऎन्गिऱबडिये तारग पोषग पोक्य पदार्त्तङ्गळॆल्लाम् तामेया यिरुप्पवरॆन्गै। अस्मत्तनम् = नमक्कुक् कुलदनमायिरुप्पवरॆन्गै। आग इप्पडिप्पट्टवरुम् तिरुमगट्कुक् कण्बोण्ड्रवरुम् निलमगट्कु उयिर्बोण्ड्रवरुमान अऴगिय मण वाळप्पॆरुमाळै आच्रयिप्पोम्; अवर् नमक्कु “उण्ड्रन्नोडुट्रोमेयावो मुनक्के नामाट्चॆय्वोम्” ऎन्नुम्बडियान नित्यकैङ्कर्य सम्बत्तैयळित्तु नम्मै सुगप्पडुत्त वेणुमॆण्ड्रारायिट्रु; स्वफणवितानदीप्रमणिमालिसुदामरुचिम्म्रदिमसुगन्धिभोगसुखशायितरङ्गधनम् । मदभरमन्थरोच्छ्वसित निश्श्वसितोत्तरलं फणिपतिडोलिकातलिममाश्वसिमः प्रणताः ॥७७॥ स्वबणविदानदीप्रमणिमालिसुदामरुचि म्रदिमसुगन्दिबोगसुगसायिदरङ्गदनम्। (७६)
Srivatsam ७४ स्व पण विदाग तीप्: मणिमालि श्रीरङ्गराजस्तवम्। मदबरमन्दरोच्चवळिदनि:च्वळिदोत्तालम् पणिबदिडोलिगादलिममाच्वसिम: प्रणदा:
- तन्नुडैय पडमागिऱ मेऱ्कट्टियिल् रङ्गदाम् -पिरगाचित्तुक् कॊण्डिरुक्किऱ मद पा मणिगळिन् वरिसैयै युडैत्तायुम्
- नल्ल पूमालै पॊण्ड्र मादिम वङ्गत्ति पोग सुगसाबिद
अऴगु, सौगुमार्यम्, नऱु मणम् आगिय इवट्रै युडैत्तायुमिरुक्किऱ (तनदु ) मेनियिल् तिरु कऱर् m (७७) श्रीरङ्गगानै युडैत्ताय् (ऎम्बॆरुमानै इडै विडादु वहिप्पदना मुन् टान) मदातिशयत्तिनाल् मन्दमाग वुण्डागिण्ड्र मेल्मूच्चु कीऴ्मूच्चुगळाले मन्दर उच्चवहित निह्च् ( वहीत् उत्ताळम्
- असैन्दु कॊण्डिरुप्पदान पणिबदि टोलि [तिरुवनन्दाऴ्वानागिऱ ऊञ् कादलिमम् इनिदागत् तिरुक्कण्वळर्त्/ प्रणदा: सल् पडुक्कैयै -वणङ्गिनोमाय् आच्वहिम: तेऱुदलडैगिण्ड्रेम् १ ‘कीऴ् अऱुबत्तु मूण्ड्राम् सलोकन्दॊडङ्गि मुन् सलोकमळवान पदि नान्गु सलोकङ्गळाले (उत्सवमूर्त्तियान) अऴगिय मणवाळप्पॆरुमाळै अनु पवित्ताराय् निण्ड्रार्; इनि, पॆरियबॆरुमाळै अनुबविक्कप्पुगुगिऱाराय् मुन्दुऱमुन्नम् तिरुप्पडुक्कैयान तिरुवनन्दाऴ्वानैत्तॊऴुगिऱार्।कीऴ्च्लो कत्तिल् “तास्यञ्जदत्ताम् मयि*” ऎण्ड्रु कैङ्कर्य प्रार्त्तनै पण्णि, अडुत्त सलोकमागियविधिल् तिरुवनन्दाऴ्वानैप् पोट्रुगैयाले ‘‘सॆण्ड्राऱ्कुडैया मिरुन्दाल् सिङ्गासनमाम्, निण्ड्राल् मरवडियाम् नीळ्गडलुळ् - ऎण्ड्रुम् पुणैयामणि विळक्काम् पूम्बट्टाम् पुल्गुमणैयाम् तिरुमाऱ्करवु’ ऎन्गिऱबडिये सर्वगाल सर्वावस्तैगळिलुम् सर्वविद कैङ्कर्यङ्गळिलुम् निरदरान तिरुवनन्दाऴ्वानैप् पोले ताम् अडिमै सॆय्यप्पॆऱ वेणुमॆन्नुम् विरुप्पंस सिदमागिऱदॆण्ड्रु नुण्णिदिनुणर्ग। तिरुवनन्दाऴ्वान् वॆऱुम् पडुक्कैयल्लन्; ऊसऱ्पडुक्कैयायिरुप्प वनॆन्गिऱार् “पणिबदिडोलिगादलिमम्” ऎन्बदनाल्। तिरुप्पळ्ळि मॆत्तैक्कु मेऱ् कट्टियुण्डे; इङ्गुत्तिरुवनन्दाऴ्वानुडैय पडम् मॆऱ्कट्टियागिण्ड्रदु; “मन् नियबल्बॊऱिसे रायिरवाय् वाळरविन् सॆन्नि मणिक्कुडुमित् तॆय्वच्चुडर्’’ (पॆरिय तिरुमडल्) ऎन्गिऱबडिये पडत्तिलुळ्ळ माणिक्कत्तिन् ऒळिगळ् परम्बियिरुप्प तानदु अन्दमेऱ्कट्टियिल् रत्नङ्गळिऴैत्तिरुप्पदु पोण्ड्रुळ्ळदु। कळम्, नल्ल सोबै, मॆत्तॆण्ड्रिरुत्तल् ऎन्गिऱ कुणङ्गळ् तिरुवनन्दाऴ्वान् पक्कल् सॊल्ल वेणुमो? आग इप्पडिप्पट्ट कुणङ्गळ् निऱैन्दु विळङ्गुगिण्ड्र तन्नुडलिल् श्रीरङ्गनादनै इनिदागत् तिरुक्कण् वळरच्चॆय्दुळ्ळान् तिरुवनन् दाऴ्वानॆन्गिऱदु पूर्वार्त्तत्तिनाल्। पूर्वार्त्तम् मुऴुदुम् ऒरुबदर्।) C नल्ल परि (म।तबरेत्यादि।) ऊञ्जलागिल् असैन्दुगॊण्डे यिरुक्कुमे; इत्तिरु वळन्दाऴ्वानुम् अनवर्दम् श्रीरङ्गनादनै वहिप्पदनालुण्डान मदत्तिनाल् कीऴ्वुच्चु मेल्मूच्चुगळै मॆल्ल वीस, अक्काट्रिनाल् सलिक्किऱबडि। इप्पडिप्पट्ट आदिरेषनागिऱ ऊसऱ्पडुक्कैयै वणङ्गि ‘ऎम्बॆरुमानुक्कुप् परिवर् ऒरुवरु मिक्लैये! ऎन्गिऱ अच्चम् तीर्न्दु मगिऴ्वोमॆण्ड्रुरायिट्रु।
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। पाम्बिन् उडलुक्कु पोगमॆण्ड्रु पॆयर्। घटदलदेवकीजठर वेदशिरः कमला स्तमशठकोपधान्यपुषि रङ्गगृहे शयितम् । परवमुवारदीर्घ भुजलोचन संहननं पुरुषमुपासिषीय परमं प्रणतार्तिहरम् ॥ ७८ ॥ वडदलदेवगी ऐडरवेदसिर: कमलास्तन सडगोबवाक्वबुषि रङ्गक्कुऱ सयिदम्, वरदमुदारदीर्क्कबुजलोस नसम् हदनम् पुरुषमुबासिषीय परमम् प्रणदार्त्तिहरम्। He rides वड तळ आलिलैयॆन्न सयिदम् तेवगी जडा तेवगियिन् वयिदॆन्न वरदम् वेदसिर:- वेदान्दङ्गळॆन्न कमलास् तर ७५ ४४४ (७७) (७८) पळ्ळिगॊण्डिरुप्पवरुम् वरङ्गळैयळिप्पवरुम् पिराट्टियिन् तिरुमुलैत्तड मॆन्न सडगोब वाक् नम्माऴ्वारुडैय तिरुवाय् मॊऴियॆन्न उदार तीर्क्क पुज [उदारङ्गळान तिरुक्कैगळै लेर्सा सम् हानम् ((आगिय इवट्रिन्) आक्कुदि प्रणद आर्त्ति पोण्ड्र आकृतियै युडैय वबुषि ऎङ्ग क्रुहे श्रीरङ्ग विमानत्तिल् हाम् युम् नीण्ड तिरुक्कण्गळै युङ् गॊण्ड तिरुमेनि यैयुडैयवरुम् वणङ्गिनारुडैय आर्त्तिग ळैप् पोक्कुमवरुमान पॆरिय पॆरुमाळै परमम् पुरुषम् उबाहिषिय -उपासिक्कक्कडवेन्। -कीऴ्च्लोकत्तिल् तिरुवनन्दाऴ्वानै वणङ्गिनाराय्, अनन्द सायियान पॆरियबॆरुमाळै वणङ्गुगिऱार् इदु मुदलाग। श्रीरङ्गमन्दिरत्तिल् तिरुक्कण् वळर्न्दरुळानिण्ड्र परम पुरुषनैच् चिन्दनै सॆय्यक्कडवेनॆन्गिऱार् अन्द श्रीरङ्ग मन्दिरम् ऎप्पडिप्पट्ट तॆन्निल्; आलिलै, तेवगिप्पिराट्टियिन् तिरुवयिऱु,उपनिषत्तु, पॆरियबिराट्टियारदु तिरुमुलैत्तडम्, नम्माऴ्वाररुळिच्चॆयलागिय तिरुवाय्मॊऴि आगिय इवै ऎम्बॆरुमान् तिरुवुळ्ळ मुगन्दु वर्त्तिप्पदऱ्कु ऎव्वळवु पाङ्गानदो, अव्वळवु पाङ्गायिरुप्पदु ऎन् किऱार् पूर्वार्त्तत्तिल्, “आलमरत्तिनिलैमेल् ऒरु पालगनाय् ञालमेऴु मुण् डान् अरङ्गत्तरविनणैयान्” इत्यादिगळान अरुळिच्चॆयल्गळ् इङ्गु अनुसन् देयम्। “मनत्तुळ्ळान् मागडल् नीरुळ्ळान् मलराळ् तनत्तुळ्ळान् तण्डुऴाय् मार्वन्” ऎण्ड्रु पेयाऴ्वार् सिल अडुक्कुगळ् अरुळिच्चॆय्दाप्पोले इवर् तामुम् वडदळमॆण्ड्रु तॊडङ्गिच् चिल अडुक्कुगळ् अरुळिच्चॆय्गिऱार्। कर्मगाण्ड मॆण्ड्रुम् प्रह्मगाण्डमॆण्ड्रुम् इरुबगुदियागवुळ्ळ वेदत्तिन् उत्तरबाग मागिय उपनिषत्तुक्कळिल् परमबुरुषनुडैय स्वरूपरूपादिगळ् नन्गु विळङ्गुदलाल् अवै आलिलै मुदलानवट्रोडॊक्क ऎम्बॆरुमानुक्कु उऱैविडमागच् चॊल्लप् पट्टन। तिरुवाय्मॊऴियिल् ऎम्बॆरुमानुक्कुळ्ळ आदरम् वासामगोसरमरगै याल् पिराट्टियिन् तिरुमुलैत्तडम् ऎव्वळवु पोक्यमो अव्वळवुबोक्यम् तिरु वाय्मॊऴि - ऎन्बदु विळङ्ग “कमलास्तन सडगोबवाक्” ऎण्ड्रु समबिव्याहारम् सॆय्यप्पट्टदु।
७६ श्रीरङ्गराजस्तवम्।
‘वडदन” ऎण्ड्रुदॊडङ्गि सडगोबलाम् ऎन्नुमळवुम् त्वन्द्व समासम् पण्णि अदऱ्कुमेल् पहुव्रीहि समालमाय्, आलिलै मुदलानवट्रिनुडैय वडिवुबोण्ड्र वडिवैयुडैत्तान रङ्गमन्दिरत्तिले - ऎण्ड्रिङ्ङने पॊरुळुरैप् पदु ऒरुवऴि। वबुस्सैयुम् सेर्त्तु त्वन्द्व समासमाक्कि, आलिलैयिलुम्॥॥॥नम् माऴ्वारुडैय तिरुवाक्किलुम् तिरुमेनियिलुम् रङ्गक्रुहत्तिलुम् सयत्तरुळा किण्ड्र पॆरुमाळ् ऎण्ड्रु अऴगिय मणवाळच्चीयर् अरुळिच्चॆय्युम्बडि। त्वन्द्वो विबाषया एकवत् युवदि ऎन्नुम् वैयागरण परिबाषैयिनाल् एक वसदम् उबबन्दम्। ऎम्बॆरुमानुक्कु नम्माऴ्वार् तिरुमेनियिलुळ्ळ अबिनिवेसादि सयम् “इवैयुमवैयु मुवैयुम्” ऎन्गिऱ तिरुवाय्मॊऴियिलुम् “तिरुमालिरुञ्जोलै मलैये तिरुप्पाऱ्कडले” ऎन्नुम् पासुरत्तिलुम् पॊलियुम्। सर्वो उत्तरार्त्तत्तिल् ‘वरदम्’ ऎण्ड्रुम् ‘प्रणदार्त्तिहरम्’ ऎण्ड्रुम् विसे षणङ्गळिट्टरुळिनमैयाल् तॆन्नत्तियूरर् कऴलिणैक्कीऴ् इव्वासिरियर्गळुक् कुळ्ळ स्मृति सन्दानम् विळङ्गुम्। Srivatsam उदधिपरमव्योम्नोर्विस्मृत्य पद्मवनालयाविनिमयमयीं निद्रां श्रीरङ्गनामनि धामनि । फणिपरिवृढस्फारप्रश्वासनिःश्वसितक्रमस्खलितनयनं तन्वन् मन्वीत नः परमः पुमान् ॥७९॥ उददिबरमव्योम्नोर् विस्म्रुत्य पत्मवनालया (७८) B२२०००७२० at तिरुक्कण्गळ् १०५ विनिमयमयीम् नित्राम् श्रीरङ्गनामनि तामनि, Sl पणिबरिप्रुडस्पारप्रच्वासनि:च्वसिदक्रम स्कलिद नयनम् तन्वन् मन्वीद न: परम: पुमान्। तदि परम ल्वोम्गो: विस्म्रुत्य तिरुप्पाऱ्कडलैयुम् तिरुवै प्रच्वाग नि:च्व
- मऱन्दॊऴिन्दु पत्मवगालया पिराट्टिक्कु माट्रान विगिमयमयीम् नित्राम्
योग नित्तिरैयै श्रीरङ्गनामगि तामगि ( तियिल् पणि परिप्रुड स्भाग
तिरुवन्दाऴ्वानुडैय अदिगमान (तिरुवरङ्गमॆन्नुन् दिरुप्प हित स्कलिद प ah पॆरिय Lice ॥। (७९) मेल्मूच्चु कीऴ्मूच्चुगळाले २ कूच्चमडैन्द नयनम् (यदाददा) (तिरुक्कण्गळैयुडैत्ता तन्वन् परम: पुमान् ई: मन्वीद (यिरुक्कुम्बडि सॆय्दुगॊण्डिरुक्किऱ (तिरुक्कण् वळर्न्दरुळा निण्ड्र] पॆरियबॆरुमाळ् नम्मैत् तिरुवुळ्ळम् पट्रक् कडवर् ‘’-तिरुप्पाऱ्कडलैयुम् तिरुवैगुन्दत्तैयुम् मऱन्दॊऴिन्दु, अवट्रिऱ् काट्टिलुम् पोक्यदै विञ्जिनविडमिदु’ ऎण्ड्रु कोयिलिले वन्दरुळि उऱङ्गु वान्बोल् योगुसॆय्द पॆरुमानाय् विळङ्गुम् पॆरियबॆरुमाळ् नम्मैयुम् तिरु वुळ्ळम् पट्रि यरुळ्गवॆन्गिऱार्। “पनिक्कडलिल् पळ्ळिगोळैप् पऴग विट्टोडि वन्दु” ऎन् ऱुम् “तनिगडले तनिच्चुडरे तनियुलगे यॆण्ड्रॆण्ड्रु, उनक्किडमा यिरुक्क” ऎण्ड्रुम् “वडदडमुम् वैगुन्दमुम् मदिळ् तुवराबदियुम्, इडवगैगळिगऴ्न् इट्टु” ऎण्ड्रुम् तिरुप्पाऱ्कडल् तिरुवैगुन्दम् मुदलान तिव्यस्तानङ्गळै विट् टिट्टुत् तल्दिरुवुळ्ळत्ते कुडिबुगुन्ददागम् पॆरियाऴ्वार् अनुसन्दित्तार्;
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ७७ अवट्रै विट्टुत् तिरुवरङ्गम् पॆरियगोयिलिले वन्दु पुगुन्ददाग इवर् अदु सन्दिक्किऱार्। पत्मवनालयावि निमयमयीम् नित्राम् = इन्द श्रीसूक्तियिन् अऴगै ऎन्सॊल् वोम्!; पट्टरॊरुवर् तविर इङ्ङने नावीऱुडैयारुण्डो? पॆरियबॆरुमाळ् सिलगालम् श्रीदेवियोडु विळैयाडुगिऱार्, सिलगालम् नित्रादेवियोडु विळैयाडु किऱार् ऎन्गिऱार्। इतर विषयङ्गळै मऱक्कडिक्कुन्दन्मै लक्ष्मीबरिष्वङ्गत्तिऱ्कुम् नित्रैक्कुम् ऒक्कुमिऱे ऎम्बॆरुमानुडैय पोलण्ड्रिक्के सर्वविषय स्मरणत्तोडुङ्गूडिय उऱक्कमे यागिलुम् ऒण्ड्रु उऱक्कम् नम्मुडैय उऱक्कम् मुणरादवन्बोल् अबिनयङ्गाट्टि उऱङ्गुगिऱ उऱक्कमिण्ड्रे। [पणिबरिप्रुडेत्यादि) तिरुप्पळ्ळि मॆत्तैयायमैन्द तिरुवनन्दाऴ्वानु टैय मिगुन्द, मूच्चुक्काट्रिनाल् तिरुक्कण्गळ् सिदऱुगिण्ड्रदाम् पॆरिय पॆरुमाळुक्कु ‘‘किण्गिणि वाय्च् चॆय्द तामरैप्पूप्पोले, सॆङ्गण् सिऱुच्चिऱिदे यॆम्मेल् विऴियावो?” ऎण्ड्रु पिरार्त्तिक्कुमवर्गळिन् करुत्तुक्किणङ्गक् कटाक्षित्तरुळ् वदै अनुबवित्तुप् पेसुगिऱबडि। तिरुक्कण्गळै मूडियुन् दिऱन्दुम् तुयिल्गॊळ्ळु किऱारॆन्गै। Srivatsam नित्राम् तन्वन् परम: पुमान् न: मन्वीद = उऱङ्गुम्बोदु ऒरुविदमान सिन्दनैयुम् उळ्ळत्तिलिरुक्क माट्टादागिलुम्, (उऱङ्गुवान्बोल् योगुसॆय्यु मिप्पॆरुमा नुक्कु) अडियेनैप् पट्रिन सिन्दनै मात्तिरम् अनुवर्त्तिक्क वेणुमॆन्गिऱार्। नाम् अवनै मननम् पण्णमाट्टोमागिलुम् अवन् नम्मै मननम् पण्णट्टु मॆन्गिऱार्। नाम् कण् विऴित्तिरुक्कुम्बोदुम् अवनै स्मरिक्क वल्लोमल्लोम्; अवन् कण्णुऱङ्गुम् पोदुम् नम्मै स्मरिया तॊऴियानॆन्गिऱार्। जलधिमिव निपीतं नीरदेनाद्रिमब्धौ निहितमिव शयानं कुअरं वाऽद्रिकुञ्जे । कमलपदकराक्षं मेचकं धाग्नि नीले फणिनमधिशयानं पुरुषं वन्दिषीय ॥coll BB (७९) जलदिमिव निबीदम् नीरदेनात्रिमप्तौ निहितमिव सयानम् कुञ्जरम् वात्रिगुञ्जे, कमलबदगराक्षम् मेसगम् ताम्नि नीले पणिनमदिसयादम् पूरुषम् वन्दिषीय।(८०) नीले ताऴ्गि कऱुत्त श्रीरङ्ग मन्दिरत्तिल् तिरुवनन्दाऴ्वान्मीदु पळ्ळिक्कॊण्डिरुप्पवरुम्
पणिगम् अदि सयानम् मेसगम् कमल् पद कर अक्षम् करिय तिरुमेनियैयुडैय वरुम् तामरैबोण्ड्र रुवडि तिरुक्कै तिरुक्कण्गळै युडैयवरुम् नीरदो निबीदम् (मेगत्तिनाल् परुगप्पट्ट जलदिम् इव कडल् पोण्ड्रिरुप्पवरुम् स्तिदम् अप्तौ निहि तम् अत्रिम् इव स्तिदम् अत्रिगुञ्जे
सयारम्
कुञ्जरम् वा — पूरुषम् वन्दिक्षिय कडलिल् वैक्कप्पट्ट मलै पोण्ड्रिरुप्पवरुम् मलैप्पुदरिल् पडुत्तुक्कॊण्डिरुक्किऱ यानैबोण्ड्रिरुप्पवरुमान
पॆरिय पॆरुमाळै वणङ्गक्कडवेन्। -कीऴ् “अबि पणिबदिबावात्” ऎण्ड्र नाऱ्पत्तैन्दाम् सलोकत्तिलरुळिच् चॆय्दबडिये नील निऱत्तदान श्रीरङ्गविमानत्तिल् नील निऱत्तरान पॆरियबॆरुमाळ् विळङ्गुम्बडिक्कु मूण्ड्रु उबनागङ्गळिट्टुप् पेसुगिऱार्।
Srivatsam ७८ श्रीरङ्गराजस्तवम्। मेगत्तिनाल् मुट्रुम् परुगप्पट्टु अम्मेगत्तिन् कर्प्पत्तिनुट् किडक्कुम् कडल्गॊल्! ऎन्बदु मुदल् उवमै। इदिल् मेगत्तिऱ्कुम् विमागत्तिऱ्कुम्, मेगत् तिनुट् किडक्कुम् कडलुक्कुम् कडल्वण्णनुक्कुम् उपमानोबमेयबावम् उणर्ग। कडलिनुळ् स्ताबिक्कप्पट्ट करियामलै कॊल्! ऎन्बदु इरण्डावदु उवमै इदिल् कडलुक्कुम् विमानत्तिऱ्कुम्, मलैक्कुम् ऎम्बॆरुमानुक्कुम् उपमानोबमेयबावम् उणर्ग। मलैप्पुदरिल् तुयिल्गॊळ्ळुम् मदयानै कॊल्! ऎन्बदु मूण्ड्राम् उवमै। इदिल्, मलैप्पुदर्क्कुम् विमागत्तिऱ्कुम्, मदयानैक्कुम् मदिळरङ्गनुक्कुम् उबमा कोबमेयबावम् उणर्ग। ‘कमलबदगराक्षम्’ ऎण्ड्रुम् ‘पणिनम् अदिसयानम्’ ऎण्ड्रुम् इरण्डु विशेष णङ्गळ् अदिगप्पडियाग उळ्ळन। इवट्रुक्कुप् पॊरुत्तमाग उपमान वस्तुक् कळिलुम् सिल विशेषणांसङ्गळै ऊहित्तुक्कॊळ्ळवेणुम्। समुत्रत्तिल् उळ्ळ पवऴङ्गळ् मुदलिय सिवन्द वस्तुक्कळैक् कमलबदगराक्षि स्तानत्तिलुम् मुत्तुत् तिरळ् मुदलिय वॆण्बॊरुळ्गळै आदिशेषनुडैय स्तानत्तिलुङ् गॊळ्ग। मलैयिल् उळ्ळ सिवन्द कैरिगादिदादुक्कळैक् कमलबदगराक्षि स्तानत्तिलुम्, नॆडु कप्पायुम् अरुविगळै आदिशेषनुडैय स्तानत्तिलुम् कॊळ्ग। यानैयिन् सिन्दुरप् पॊडियलङ्गारङ्गळैक् कमलबदगराक्षि स्तानत्तिलुम् अदु तङ्गुमिडमान वॆण् मणिप्पाऱैयै आदिशेषनुडैय स्तानत्तिलुम् कॊळ्ग। श्रीरशय इह शर्म निर्मिमीतामा ताम्राधरपदपाणिविदुमो नः । कावेरीलहरिकरोपलाल्यमानो गम्भीराद्भुत इव तर्णकोऽर्णवस्य ॥ ८९ ॥ श्रीरङ्गेसय इह सर्म निर्मिमीदाम् आदाम्रादर पदबाणिवित्रुमो न: कावेरीलहरिगरोबलाल्यमान: कम्बीरात्पुद इव तर्णगोर्णवस्य॥। आदाम्र अAS पद परणि १ नन्गुसिवन्द तिरुवदामॆन्न तिरुवडिगसॊन्न (८०) (८१)
तिरुक्कैगनॆन्न (इवैयागिऱ) पवऴङ्गळैयुडैयत्ताय् तिरुक्कावेरियिन् अर्णव तर्णग:कडल् कुट्टिबोण्ड्रिरुक् कम्बीर अऱ्पुद:
कम्बीरमाय् आच्चरियमान इव स्तिद:[ श्रीरङ्गेसय: किण्ड्र पॆरिय पॆरुमाळ् इह
- अलैगळागिऱ कैगळाले सर्म सीराट्टप्पडुगिण्ड्रदाय् निर्मिमीदाम्
कावेरि अहरि का उबलाल्यमाग:
१
नमक्कु इल्गे सौक्यत्तै सॆय्दरुळवेणुम्। **कीऴ्च्लोकत्तिल् पॆरियबॆरुमाळुक्कु मूण्ड्रु उपमानङ्गळिट्टुप् पेसि नार् अवट्रुळ् मुदलुबमानम् कडल्; कडल्दन्नै उपमानमागच् चॊल्वदिऱ्काट्टि लुम् काडल्गुट्टियै उपमानमागच् चॊल्वदु मिगप्पॊरुन्दुमॆण्ड्रु तिरुवुळ्ळम् पट्रि अरुळिच्चॆय्वदाम् इन्द ईलोकम्। आम्। कडल्गुट्टियावदु कडल् प्रसवित्त कुट्टि; इदु ऒरु समत्कारमान उल्ले कडलिल् इरुक्कुम् पवऴङ्गळ् कडल्गुट्टियिलिडत्तुम् इरुक्कुमे; नण्ड्रागच् चिनन्द तिरुवदरा तिरुवडि तिरुक्कै आगिय इवैये पवऴङ्गळाम्। कन् कुऴन्दैगट्कु मिगच्चिवन्दिरुक्कुमा तलाल् ‘आदाम्र’ ऎनप्पट्ट L (इव्ववयवङ्
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ७९ कावेरीलामरिगरोबलाल्यमाद: =कुऴन्दैयानदु तायिन् कैयिनाले सीराट्टि वळर्क्कप्पडुम्; इङ्गे कडऱ्कुऴन्दैयागच् चॊल्लप्पडुगिऱ श्रीरङ्गनादनुम् “तिरुवरङ्गप् पॆरुनगरुळ् तॆण्णीर्प्पॊन्नि तिरक्कैया लडिवरुडप्पळ्ळिगॊळ् ळुङ् गरुमणियै” ऎन्गिऱबडिये तिरुक्काविरियिन् अलैगळागिऱ कैगळाले उबसरिक् कप्पडुगिण्ड्रान्। कावेरियानवळ् कडऱ्कुऴन्दैक्कुत् ताय्मुऱैयावदुम् अऱिग। सरित्पदियागिय कडलुक्कुक् कावेरि पत्नियाम्। कडल्गुट्टिक्कु मादावागिऱाळ्। कुऴन्दै पडुत्तवण्णमागवे यिरुप्पदु इयल्वा तलाल् अदनैयुन् दिरुवुळ् ळम्बट्रि ‘श्रीरङ्गेसय:” ऎण्ड्रार्। इन्द स्वारस्यत्तै उणरामल् सिलर् “श्रीरङ् गेच्वर:” ऎण्ड्रु पाडङ् गॊळ्वदु तगादॆन्ग। श्रीमत् वेदान्ददेशिगनुम् इन्द सलोकत्तैत् तिरुवुळ्ळम् पट्रिये अबीदि स्तवत्तिल् जलदिडिम्बडम्बस्पृस: ऎण्ड्ररुळिच् चॆय्दार्। Srivatsam सिञ्चदिमं च जनमिन्दिरया तटित्वान् भूषामणिद्युतिभिरिन्द्रधनुर्दधानः । श्रीरङ्गधामनि दयारसनिर्भरत्यादद्रौ शयालुरिव शीतलकालमेघः ॥८२॥ (८१) सिञ्जेदिमञ्ज जनमिन्दिरया तडित्वान् पूषसमणित्युदिबिरिन्द्रदनुर् तदान श्रीरङ्गदामनि तयारसनिर्प्परत्वात् अत्रौ सयालुरिव सीदलगाळमेग: (८२) इन्दिरया पिराट्टियागिऱ मिन्नलै तडित्वार् पूषामणि त्यु तिबि: इन्द्र तदु: तदाग युडैत्ताय् श्रीरङ्गदामनि तिरुवाबरणङ्गळि लिऴैत्त अत्रॆन रत्तङ्गळिन् किरणङ्गळागिऱसयाळु: इन्दिरन् विल्लै -वहित्तुक्कॊण्डिरुप्पदाय्
- तिरुवरङ्गम् पॆरियगोयिला
- किऱ मलैयिल्
- पडुत्तुक्कॊण्डिरुप्पदान
- कुळिर्न्द करुमुगिल्बोन् सीदल कालमेग इव तयारस निर्प्परकृपैयागिऱ तीर्न्दत्तिन् इमम् जनमस त्वात् पूर्त्तियिनाल् { हिञ्जेत् { १ ऱुळ्ळ श्रीरङ्गनादन् अडियेनैयुम्
- अबिषेगम् पण्णियरुळ्ग। -पॆरियबॆरुमाळैक् कडल्गुट्टियाग उरुवगप्पडुत्तिप्पेसिनार् कीऴ् सलोकत्तिल्। कडल्क्कुट्टियैक् काण्बदनाल् कण्गळ् मात्तिरमेयण्ड्रो कुळिरुम्; अव्वळवोडु तृप्तिबॆऱ मुडियुमो? ऎल्ला अवयवङ्गळुम् कुळिरवेणुमॆण्ड्रु पारित्तिरुप्पवरिऱे इव्वासिरियर्। आगवे, पॆरियबॆरुमाळै सीदल काळमेगमागप् पेसवेणुमॆण्ड्रु तिरुवुळ्ळम् पट्रि अङ्ङने सावयवरूपगवित्यासम् पण्णुव ताम् इन्द सलोकम्। काळमेगमानदु मिन्नलोडुम् इन्दिर तनुस्सोडुम् कूडियिरुक्कुम्; जलत्ति नाल् पूर्ण कर्प्पङ् गॊण्डु असैयमाट्टामल् मलैयुच्चियिले पडुत्तिरुक्कुम्; इत् तन्मैगळ् श्रीरङ्गनादनुक्कुम् ऒक्कुमॆण्ड्रु अडैवे निरूपिक्किऱार्। मिन्नऱ्कॊडि पोण्ड्र पिराट्टि उऱैयप् पॆट्रिरुप्पदुम्, तिरुवाबरणङ्गळिलिऴैत्त पलवगै रत्नङ्गळिन् पुगरागिऱ इन्द्र तनुळ्ळैयुडैत्तायिरुप्पदुम्, करुणारसम् निरम्बि यिरुप्पदनाल् स्तावरप्रदिष्टैयाग श्रीरङ्गमन्दिरत्ते पोन्दु शयनित्तिरुप्पदुम् इन्द श्रीरङ्गनादगाळमेगत्तिन् तन्मैगळाम्। इप्पडिप्पट्ट काळमेगम् अडियेन् मीदुम् करुणारसत्तैक् कणक्क वर्षित्तुक् कुळिरच् चॆय्दरुळ्ग वॆण्ड्रारायिट्रु।
८० श्रीरङ्गराजस्तवम्। [इमञ्ज ऐनम् विञ्जेत्) मेट्टु निलम् पळ्ळनिलम् ऎन्नुम् वासिबारन्द वर्षिक्कुमिऱे मेगम्; अडियेनिडत्तिलुळ्ळ ताऴ्वुगळैक् कणिसियादे अरुळ्बुरिय वेणुमॆन्गै। इदु सगारत्तिनाल् तेऱुङ्गरुत्तु। भामौलिरामकरात्पुनरा व पभ्यां धामक्रमोन्नमदुशरमनोहरराङ्गम् । (८२) श्रीशेषशयनं नयनैः पिबामः पश्यन्मनः प्रवणमोघमिवामृतस्य ॥८३॥ Vide नमयर् आदि । आमौलिरत्तमगरात् पुनरा स पत्प्याम् तामक्रमोन्नमदुदारमनोहराङ्गम्, श्रीरङ्गशेषशयनम् नयदै: पिबाम: पच्यन्मन:प्रवणमोगमिवाम्रुदस्य। आमौलि रत्त (तिरुमुडियिलऴुत्तिन रत्तमय! श्रीरङ्ग शेष मगरात् आस पत्प्याम् मान मगरम् मुदऱ्कॊण्डु तिरुवडिवरैयिल् ताम क्रम उन्न (तेजोविशेषत्ताले मत् उगार मनो उयर्न्दु उदारमाय् रमणीय हस अङ्गम् (मान अवयवङ्गळैयुडैय Srivatsam सयसम् पच्यत् मन: प्र वणम् तिरुवरङ्गत्तिल् (८३) अरवणै मेऱ् पळ्ळिगॊण्डरु ळुम् पॆरियबॆरुमाळै, सेविप्पवर्गळिन् मनत् (तिले वन्दु तेङ्गुगिण्ड्र अम्रुदस्य ऒगम् [अमुदवॆळ्ळत्तैप्पोले नयरै: रान पिबाम्: इव १ कण्गळाले परुगुगिण्ड्रोम्।
- पॆरिय पॆरुमाळै अमुद वॆळ्ळमाग अनुबविक्किऱार् इदिल्। इव्वम् रुदप्रवाहत्तैक् कण्गळाल् परुगुवो मॆन्गिऱार्। तिरुमुडि तॊडङ्गित् तिरुवडि यळवुळ्ळ ऒव्वोरवयवत्तिलुम् तेज:पुञ्जम् पुऱवॆळ्ळ मिडुगैयाले ऎल्ला अव यवङ्गळुम् सिऱप्पुट्रोङ्गि विळङ्गुगिण्ड्रन वॆन्गिऱार् पूर्वार्त्तत्ताल्। [पच्यत्मन:प्रवणम्] उलगत्तिलुळ्ळ प्रवाहङ्गळिऱ् काट्टिलुम् विलक्षण मीऱे इव्वमुदवॆळ्ळम्; सेविप्पवरुडैय नॆञ्जिलेवन्दु पायुम् अमुदमामिदु; अणियरङ्गनॆन्नमुदिनैक्कण्डगण्गळ् मट्रॊण्ड्रिनैक् काणावे" ऎण्ड्रवाऱु। #५ इदिल् मुदल् पादत्तिल् ‘निगरात्’ ऎण्ड्रुम् पाडङ् गाण्गिऱदाम्। कीरीडत्ति लुळ्ळ रत्नसमूहम् मुदऱ्कॊण्डु ऎण्ड्रु पॊरुळाम्। मेल् तॊण्णुट्रिरण् डाम् सलोकत्तिल् *माणिक्य मगरीलसत् च्रुङ्गम्’ ऎण्ड्रिरुप्पदोडु पॊरुन्दु किण्ड्र ‘मगरात्’ ऎण्ड्र पाडत्तिल्, तिरुवबिषेगत्तिल् रत्नम् मगरवडिवाग इऴैक्कप् पट्टिरुक्किऱ तॆन्गै। ‘तुराय्’ ऎन्गिऱ तिरुवाबरणत्तैच् चॊल्लुगिऱदॆन् पारुमुण्डु। (८३) अविन्दितमधिपाणिवयत्रैरपि तापितमञ्चिताङ्गकान्त्या । अर्धग्ण स बन्धुजीवितं श्री मियतं नन्दनयेत चन्द्रम् ॥८४॥ अरविन्दिदमङ्ग्रिबाणिवक्त्रै; अबि ताबिञ्जिदमञ्जिदाङ्गगान्द्या, अदरेण स पन्दुजीविदम् श्री: नियदम् नन्दनयेद रङ्गचन्द्रम्।
(८४)श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ८१ तिरुवदरत्तिनाल् (पन्दुजीव पूष्पम् पूत्तिरुक् कप्पॆट्रु मिरानिण्ड्र अञ्रि पाणि वक्त्रै: तिरुवडिगळ् तिरुक्कैगळ् तिरु मुगम् आगिय इवट्राल् अगरेण पन्दुजीविदम् स अरविन्दिदम् कञ्जिद अङ्ग कान्द्या -तामरै पूत्तिरुक्कप्पॆट्रुम् सिऱन्द तिरुमेनि यॊळियि नाल् रङ्गचन्द्रम् श्री:
ताबिञ्जिदम् अबि ( पच्चिलै मरङ्गळ् पॊरुन्दप् ईन्दायेद पॆट्रुम् नियदम् पॆरिय पॆरुमाळै पॆरिय पिराट्टियार् कॊण्डु नन्दवनमागक् विहरिप्पर् पोलुम्। पॆरिय पॆरुमाळै अम्रुद प्रवाहमाग अनुबवित्तार् कीऴ्च्लोकत्तिल्। नन्दवनमाग अनुबविक्किऱारिदिल्। नन्दवनत्तिल् नल्ल तामरैमलर्गळुम् पच्चिलै मरङ्गळुम् पन्दुजीव (उच्चित्तिलग] पुष्पङ्गळुम् निरम्बियिरुक्कुम्; अप्पडि इङ् गुण्डोवॆन्न? अवै इङ्गुम् कुऱैयट्रन वॆन्गिऱार्। तिरुवडिगळ्, तिरुमुगम् इवैगळे तामरैमलर्गळाम्; पच्चैमामलैबोल् मेनियिन् पुगर् पच्चिलैमरङ्ग ळाम्; पऴुप्पेऱिन तिरुवदरम् पन्दु जीवबुष्पमाम्। आग इव्वगैयाले नन्दवन मॆन्नप् पॊरुत्तमुडैय पॆरिय पॆरुमाळ् पॆरिय पिराट्टियारुडैय तिरुविळै याट्टुक्कुप् पाङ्गु ऎण्ड्रारायिट्रु। ‘नियदम्’ ऎन्गिऱ अव्ययम् उत्प्रेक्षासूसगम्। अन्योन्यरञ्जकरुचोऽनुपमानशोभाः दिव्यागम्बरपरिष्करणाङ्गरागाः । Srivatsam संस्पर्शतः पुलकिता इव चिन्मयत्वाद्रङ्गेन्दुका न्तिमधिका मुपबृंहयन्ति ॥ ८५ ॥ जयम्दि तम्बाम् अन्योन्याञ्जगरुसोनुबमा नसोबा: तिव्यस्रगम्बरबरिष्करणुङ्गरागा:, संस्पर्सद: पुलगिदा इव सिन्मयत्वात् रङ्गेन्दुगान्दिमदिगामुबप्रुम्हयन्दि।(८५) अक्योर्य रञ् (ऒण्ड्रुक्कॊण्ड्रु सोबैयै सित् - मयत्वात् (स्वयम् सचेतनस्वरूप मागै जग रुस: अदुबमाग सोबा: विळैक्किण्ड्र कान्दियैयुडैय वैगळाय् ऒप्पट्र ऒळियैयुडैयवै कळान
यावे मेनि सम्बन्दत्तिनाल् वै पोण्ड्रु अदिगमान स्ंस्पर्सद पुलगिदा: इव मयिरगूच् चॆऱियप् पॆट्र तिव्य स्रक् अम्बर १ वैजयन्दि मालैयॆन्न अदिगाम् पीदाम्बामॆन्न परिष्करण अङ्गरागा:
तिरुवाबरणङ्गळॆन्न रङ्गेन्दु कान् दिम्
[पॆरिय पॆरुमाळुडैय सोबैयै सात्तुप्पडियॆन्न इवैउबप्रुम्हयन्दि (पिन्नैयुम् अदिगप्पडुत्तु कळ् किण्ड्रन। **- पॆरियबॆरुमाळुक्कु इयऱ्कैयागवे अळवट्र कान्दि इरुन्दालुम्, वनमालै तिरुप्पीदाम्बरम् तिरुवाबरणम् मुदलियवट्राल् इन्नमुम् अदिगमागच् चॆय्यप्पडुगिऱदु अन्दत्तिरुमेनियिन् तिव्यदेजस्सु ऎन्गिऱार्। (अन्योत्यरञ्जगरुस:] पीदाम्बरत्तिन् सोबैयिनाल् वनमालैक्कु सोबा विरेषम्; वरुमालैयिन् सोबैयिनाल् पीदाम्बरत्तुक्कु सोबाविशेषम् ऎण्ड्रिप्पडि ऒव्वॊण्ड्रुम् परस्पर सोबातिशय हेतुवायिरुक्किऱबडि। ‘स्रक्वस्त्राबरणैर् युक्तम् स्वस नुरुबैरदूबामै:, सित्मयैस् स्वप्रकाशैच्च अन्योन्यरुचिरञ्जगै: ऎन्गिऱ पौष्करबरमाणत्तैत् तिरुवुळ्ळम् पट्रि इन्दसलोक मरुळिच्चॆय्यप् पडुगिऱदु। अङ्गुळ्ळ विशेषणङ्गळे पॆरुम्बालुमिङ्गुळ्ळन। ११
Srivatsam ८२ श्रीरङ्गराजस्तवम्। [सिन्मयत्वात् संस्पर्सद: पुलगिदा इव] कीऴॆडुत्त पिरमाणत्तिन्बडिये तिरुप्पीदाम्बरम् मुदलियवै यॆल्लाम् चैतन्यसालिगळागैयाले पॆरियबॆरुमा ळुडैय तिरुमेनियोडुण्डान संसर्क्कत्तिनाल् रोमाञ्जिदङ्गळायिनवो? ऎन्नुम्बडिया यिरुक्कुम्। अदावदॆन्नॆन्निल्; इत्तिरुमेनियिलुळ्ळ पीदाम्बर वगमालादि वस्तुक्कळे वेऱोरिडत्तिल् इरुक्कुमागिल् इत्तनै पुगर् पॆऱमाट्टा; इत्तिरुमेणि योट्टैच् चेर्त्तियिनालायिट्रु अवट्रुक्कुप् पुगर् विञ्जिट्रु ऎन्गै। [सङ्गेन्दु कान्दिमदिगामुबप्रुम्यैन्दि ] पॆरिय पॆरुमाळुडैय तिरुमेनि यिन् स्पर्सत्ताले इवट्रुक्कुप् पुगर् विञ्जुगिऱदु; इवट्रिन् सेर्त्तियाले तिरु मेनिक्कुप् पुगर् विञ्जुगिऱदु ऎण्ड्रदायिट्रु। इत्तिरुमेनिक्कु इवैवेणुम्; इवट्रुक्कुम् इत्तिरुमेनिये अमैयुम् ऎण्ड्रबडि। (८५) पणिसय द्रुतकनकजगिरिपरिमिलदुदधिप्रचलितलहरिवदहमहमिकया । स्पयति जनमिममपहरति तमः फणिशयमरतकमणिकिरणगणः ॥८६॥ त्रुदगनगजगिरिबरिमिलदुददि प्रसलिदलहरिवदहमहमिगया, स्नबय्दि ऐनमिममबहरदि तम: पणिसयमरदगमणिगिरगण: अरवणैमेऱ् पुळ्ळि कॊळ् । प्रसविद ळुम् पॆरिय पॆरुमाळागिऱ लहरिवत् मरदगप् पच्चैयिनुडैय कान्दिळमूहमानदु (काय्न्दु) उरुगिन ़ १ मादगमणि किरणगण: तरुग कनगजगिरि
पॊन्मलैयोडु अहमहमिगया इसुम् जाम् स्रूपयदि
अडियेनै परिमिलत् उददि
- कूडानिण्ड्र समुत्तिरत्तिल् निण्ड्रुम् तम: अबहरदि (८६)
परम्बिसु अलैगळ्बोण्ड्रु मुऱ्कोलि वन्दु स्नानञ् जॆय्विक्किण्ड्रदु; अगविरुळै अगट्रुगिण्ड्रदु। “मुडिविल्लदोरॆऴिल् नीलमेनि ऐयो! निऱैगॊण्डदॆन्नॆञ् जिनैये” ऎण्ड्र तिरुप्पाणाऴ्वार् पासुरम् निनैवुक्कु वरुगिण्ड्रदु। अन्द नीलमेनि यिलीडुबट्टु आच्चरियमाग अरुळिच्चॆय्गिऱार्। C " पणिसय मरदगमणि किरणगण:" ऎण्ड्रदऱ्कु - अनन्दसायियान पॆरियबॆरु माळुडैय मर तगप्पच्चैयिन् किरण समूहमॆण्ड्रु सिलर् पॊरुळ्गॊळ्वर्; अङ्ङ नन् ऱु: ‘पणिसय एव मरदगमणि:’ ऎण्ड्राय् अनन्दसायियान पॆरियबॆरुमाळागिऱ मन्दगमणियिन् कान्दिसमूहमॆण्ड्रु पॊरुळागक्कडवदु। ‘वळ्ळले मदुसूदना ऎन्मरदगमलैये!" ऎण्ड्रुम् “विळक्कॊळियै मरदगत्तै” ऎण्ड्रुम् आऴ्वार्गळ् पलविडङ्गळिलुम् ऎम्बॆरुमानै मा तगमणियागवे अरुळिच्चॆय्वदु काण्ग। आग, श्रीरङ्गगा तनगिऱ मर तगमणियिन् कान्दिसरहमानदु ऎङ्ङने ऎङ्ङने सॊल्ललाम्बडि मिरुक्किऱदॆन्ळिल्, (त्रुदगनगजगिरि परिमिळ तुत्ति प्रसलिद लरिवत्] उरुगिप् पॆरुगु ऒण्ड्रदॊरु पॊन्मलैयोडु सेर्न्द ळामुत्रत्तिन् अलैवरिसैयो! ऎन्नलाम्बडि रुक्किण्ड्रदु। पॊन्नरैनाण् मुदलिय इन्याबरणङ्गळ्, अहिरण्यवर्णैयान पिराट्टि,रीदगवाडै आगिय इवट्रिन् पॊननिऱुमान ऒळियोडु कलसिन् नीलमेनि ।
रङ्गराजस्तवम् – पूर्वसदगम्। ८३ निऱत्तिऱ्कु इव्वुबमानम् मिगप्पॊरुन्दुम्। त्रुदगनगजगिरि स्तानत्तिल् पीदाम्बरादि कळुम्, उददि स्तानत्तिल् तिव्यमङ्गळ विक्रहमुम् लहरी स्तारत्तिल् किरणसमूह मुम् कॊळ्ळत्तक्कन। इप्पडिप्पट्ट विलक्षणमान पुगर्वॆळ्ळङ्गळानवै ऒण्ड्रिन् मुन् ऒण्ड्रागप् पोट्टिबोट्टुक्कॊण्डु अडियेन्मीदु पाय्गिण्ड्रन; अग विरुळैयुम् अगट्रुगिण्ड्रन ऎण्ड्रारायिट्रु। सोबैयिले अडियेनीडुबट्टु ज्ञानवॊळि निरम्बप्पॆट्रेनॆन्गै। अदावदु इत्तिव्यमङ्गळ विक्रह (८६) Viike Licomaribor। भोगीन्द्रमिःश्वसितसौरभवर्धितं श्रीनिध्यानुषक्तपरमेश्वरभावगन्धि सौरभ्यमाप्लुतदिशावधि रङ्गनेतुरानन्दसम्पदि निमज्जयते मनांसि ॥७msi पोगीन्द्र निच्वसिद सौरबवर्त्तिदम् श्री निध्यानुषक्तबरमेच्वरबावगन्दि, इऱुबुडि यम्मत्तल सौरप्यमाप्लुददिसावदि रङ्गनेदु: आनन्दसम्बदि निमज्जयदे मनांसि। (८७) पोरेत्र नि वहित सौरब
पळ्ळि मॆत्तैयान) तिरु आप्लुद तिसा वनन्दाऴ्वानुडैय तिसैगळिन् वियाबित्तदान मळम् ऎल्लैगळै (सेविप्पवर्गळुदु) अवदि १ मूच्चुक् काट्रिनुडैय रङ्गनेदु: पॆरिय पॆरुमाळुडैय परि परिमळत्ताले सौरप्यम् वर्त्तिदम्
वळर्त्तप्पट्टदाय्, मनाम्हि श्री नित्य अदु पिराट्टियिन् नित्य सम्च्ले Srivatsan षत्तालुण्डान आगन्दसम्बदि कन्दि परमेच्वरबाव - सर्वेच्वरत्वत्तिनाल्
- परिमळित्तुक्कॊण्डिरुप्पदाय् निमज्जयदे
़ उळ्ळत्तै आनर्च् चॆल्वत्तिल् मूऴ्गुविक्किण्ड्रदु। *कीऴ्च्लोकत्तिल् ‘स्नबयदि’ ऎण्ड्रु स्नानम् प्रस्तु तमायिट्रु; स्नान मानदुम् सान्दणिदल् अपेक्षिदमागुमिऱे; पॆरियबॆरुमाळुडैय तिव्यगन्दमे तम् मैक् कमऴ्विक्किण्ड्र तॆन्गिऱारिदिल्। कान्दि समुत्रत्तिले मूऴ्गिनमै सॊन्नार् कीऴ्च्लोकत्तिल्। आनन्द सागरत्तिल् मूऴ्गुगिण्ड्रमै सॊल्लुगिऱारिदिल्। Se also Trionubianfon *सर्वगन्दस् सर्वरस: ऎन्गिऱबडिये ऎम्बॆरुमानुडैय तिरुमेनियानदु परिमळमयमायिरुक्कुम्। अप्पडिप्पट्ट तिरुमेनियिन् परिमळत्तिऱ्कु इन्नमुम् पुष्टि उण्डागुम् पडियै इरण्डु विशेषणङ्गळा लरुळिच्चॆय्गिऱार्। (पोगीन्द्र निच्वसिद सौरबवर्त्तिदम्] ऎम्बॆरुमानोडु परमसाम्याबन्दनायिरुक्कुम् तिरुवनन् दाऴ्वानुडैय मूच्चुक्काट्रिन् परिमळम् सिऱन्ददु; अदुवुम् इत्तिरुमेनि नऱु मणत्तोडे कूडियदनाल् अबिवृत्तियायिट्रॆन्गै। श्रीनिध्यानुषक्त परमेच्वर पावगत्ति) ‘कन्दत्वाराम्’ ऎण्ड्रु श्रुतिप्रसिद्धैयान पिराट्टियिन् नित्यसम्बन्दत् तिलै परिमळप्रागाय मुण्डागक् सॊल्लवेणुमो? ‘अप्रमेयम् हि तत् तेजो यस्य सा जनकात्मजा’ इत्यादिप्पडिये पिराट्टियिन् नित्ययोगत्तिनाल् ऎम्बॆरु मानुक्कुप् परमेच्वरत्वम् पॊलिगिण्ड्रदु; परमेत्वात्वप्रयक् कमान परिमळम् एम् पॆरुमानुक्कुळ्ळदु; परमेच्वरत्वमिल्लैयागिल् परिमळमिल्लै; पिराट्टियिन् नित्य योगनूललयासिल् पामेर्वा कवमिल्लै ऎन्गिऱ इम्मुगत्ताले पिराट्टियिन् सम्बन् दम् पॆरिय पॆरुमाळुडैय परिमळत्तिऱ्कु अबिवर्त्तगमागिऱ तॆण्ड्रु तिरुवुळ्ळम्। [आप्लुददिसावदि] परप्रह्मत्तिनुडैय परिमळमागैयाले ऒरु मूलैयडिये विच्रान्दमागामल् तिसैगळ् तोऱुम् परवुगिण्ड्र तॆन्गिऱार्। (८७)
८४ श्रीरङ्गराजस्तवम्। रङ्गभर्तुरपि लोचनवर्षा साहसावलिषु लेखयमानम् । पुष्पहास इति नाम दुहानं सौकुमार्यमतिषाखानसं नः ॥८८॥ नॆयळ मॊरियम् (८८) रङ्गबर्त्तुरबि लोसन्सर्च्चाम् साहसावळिषु लेगयमानम्, पुष्पहास इदि नाम तुहानम् सौगुमार्यमदिवाङ्मनलम् न: लोसनसर्च्चाम् ((तन्मेल्) कण्गळ् पडुवदै अबि QUE QUOT आवलिवु लोयमागम् पुष्पहास: इदि काम युम् साहसगारियङ्गळिन् वरिसैगळिले ऎऴुदुम्बडि सॆय्यानिऱ्पदुम्, (‘पुष्पहास:’ ऎन्गिऱ तिरु नामत्तै तुहागम् रङ्गबर्त्तु: सौ कुमार्यम् न; अदिवाल् मासम् विळैविप्पदुमान पॆरिय पॆरुमानदु सौ कुमार्यमानदु नम्मुडैयवाक्कुक्कुम् सिन् दैक्कुम् विषय मण्ड्रु।
- कीऴ्च्लोकत्तिल् पॆरियबॆरुमाळुडैय तिरुमेनियिन् परिमळत्तैप् पेसिनार्; अदन् पिऱगु अत्तिरुमेनियिन् सौगुमार्यत्तैप्पट्रिप् पेसनिनैत् तार्; वाक्कुक्कुम् सिन्दैक्कुम् विषयमण्ड्रिक्के परमविलक्षणमायिरुक्किण्ड्र सौगु मार्य कुणम् नॆञ्जाल् निनैप्परिदायिरुक्क अदनै ऎङ्ङने वाय्गॊण्डु पेसप् पोगिऱेनॆन्गिऱार्। पेसमुडियादॆण्ड्रु सॊल्लिक्कॊण्डे सिऱिदु पेसिविडुगिऱ Srivatsam वऴक्कमुण्डे; अप्पडिये सिऱिदु पेसुगिऱार् [लोसनसर्च्चामबि साहसावळिष लेगयमानम्]सेवार्त्तिगळ् कण्णाल् उऱैक्कप्पार्त्तालुङ्गूड ‘इप्पडियुम् ऒरु साहसमान कारियम् सॆय्यलागुमो’ ऎन्न वेण्डुम्बडियिरुक्कुमाम् सॊगुमार् यम्। पार्प्पदे साहसम्। कण्णाल् उट्रुनोक्किनाल् तिरुमेनि वाडिप्पोगुम् पडियान मार्त्तव मॆन्गै। *सेडीप्रुसा लोकिदै रङ्ग म्लानि: ऎण्ड्र श्रीगुण रत्नगोस सूक्तियुम् काण्ग। ‘रङ्गबर्त्तु:’ ऎण्ड्र पदत्तिऱ्कु सौगुमार्य पदत्तिल् अन्वयम्। मूलत्ति लुळ्ळबडिये! अव्यवहितमाग अन्वयित्तुम् पॊरुळ् कॊळ्ळलाम्। अदावदु पॆरियबॆरुमाळ् ताम् तम्दिरुक्कण्गळाले तम्मै नोक्किनालुम् वाडिप्पोम्बडि यान मॆन्मै ऎण्ड्रबडि। [पुष्पहासइदि नाम तुहानम्] सहस्रनामत्तिल् ऎम्बॆरुमानुक्कुप् पुष्पहास:’ ऎण्ड्रॊरु तिरुनाममुण्डु। (पुष्पहास: प्रजागर:) अन्दत् तिरुनाम मुण्डानदऱ्कु अडि इन्द सॆळगुमार्यमे यॆन्गिऱार्। पूप्पोले सगुमारमान तिरुमेनियैयुडैयवन् ऎन्बदु अदन् तेर्न्दगरुत्तु। इप्पडिप्पट्ट सॆळगु मार्यमिल्लाविडिल् अन्दत्तिरुनामम् अन्वर्त्तरगादिऱे। पाणियम् एकैकस्मिन्परमवयवे ऽनन्तसौन्दर्यमनं सर्व द्रक्ष्ये कथमिति मुधा मामथा मन्दचक्षुः ! । त्वां सौभ्रावध्यतिकरकरं रङ्गगजाङ्गकानां तलावण्यं परिणमयिता विश्वपारीणवृत्ति ॥८३॥ एकैगस्मित् परमवयवचेतन्दसौत्तर्यमक्कम् र्म् त्रक्ष्ये कदमिदि मुदा मा मदा मन्दसक्ष;, त्वार् सौप्रात्रव्यदिगरगरम् रङ्गराजाङ्गगा नाम् तल्लावण्यम् परिणमयिदा विच्वबारीणवृत्ति। (८८) ॥ (८९)
हे मर्गस ऎलगगस्मिक् अवयळ् पाम् अगर्द सौन्दर्य मक्कम् (अहम्) वर्वम् कदम् त्रक्ष्ये इदि In the some fear LT Gack LELA we arassit tv श्रीरङ्गराजस्तवम्-पूर्वसदगम्। ओ मुडमान कण्णे१। ‘ऒव्वॊरु अवयवत्तिले ऎल्लैयट्रदान अऴगिले मुऴुगियिरुक्कुऱ -रान्
ऎल्ला अवयवत्तैयुम् ऎप्पडि
- अनुबविक्कप्पोगिऱेन्?’
- ऎण्ड्रु मुदा मा मदर्: रीडै त रङ्गराज अङ्ग (पॆरिय पॆरुमाळुडैय काररम् सौप्रात्र व्यदिगा करम् अवयवङ्गळुक्कु [ रट्पिन्दॊडर्बै विळै विक्किण्ड्र ८५ तत् लावण्यम् - अन्द समुदायसोबैयानदु त्वाम् विच्वबारीण वृत्ति परिणमयिदा •*•_वडिवऴगिल् इरण्डुवगैयुण्डु; उन्नै ऎल्ला अवयवङ्गळैयुम् पूर् तियाग अप्पत्त निऱैवेट्रिविडुम्।
ऒण्ड्रु लावण्यमॆन्बदु ऒण्ड्रु। सौन्दर्य मॆन्बदु तनित्तनि ऒव्वोरवयवत्तिन् अऴगु सॆळन्दाय मॆन्सबरुम्, ऎल्ला अवयवङ्गळिनुडैयवुम् समुदायत्तिल् तोण्ड्रु मऴगु लावण्यमॆनप्पडुम्। (इदऱ्कु नीरोट्टमॆण्ड्रुम् पॆयरुण्डु) आग इव्विरण्डु वगैयान अऴगुम् पॊय्यबॆरुमाळ् पक्कलिले कुऱैयट्र तॆन्नुमिडत्तै ऒरु समत्कारमाग अरुळिच्चॆय्गिऱारिदिल्। Srivatsam पट्टर् तम्मुडैय तिरुक्कण्गळै विळित्तु उपदेशिप्पदाग अमैन्ददु इन्द सलोकम्। कम्बरामायणत्तिल् (पालगरण्डम् उलावियऱ्पडलम् १२।) “तोळ्गण् डार् तोळे कण्डार् तॊडुगऴऱ् कमलमन्न, ताळ्गण्डार् ताळेगण्डार्। तडक्कैगण्डारुमह्दे, वाळ् कॊण्ड कण्णार् यारे वडिविनै मुडियक् कण्डार्? ऊऴ्गॊण्ड समयत्तन्नानुरुवु कण्डारै यॊत्तार्।’ ऎण्ड्रु सॊल्लप्पट् टुळ्ळबडिये। ऎम्बॆरुमानुडैय ओरवयवत्किले कण्वैत्ताल् मऱुबडियुम् कण्णै अदिल् निण्ड्रुम् पेर्त्तु वेऱोरवयवत्तिल् सॆलुत्तप्पोगामल् ओरॊन् ऱिलेये कण् पदिन्दु पोगुम्बडियिरुक्कुम्। आगवे पॆरिय पॆरुमाळुडैय ऎल्ला अवयवङ्गळयुम् मुऴुक्क अनुबविक्क वेणुमॆन्नुम् विरुप्पमुडैय तमदु कण् कळ् ‘ऐयो! यूरङ्गनादनुडैय ऒव्वॊरु अवयवत्तिन् अऴगे ऎन्नैक्कॊळ्ळै कॊण्डुबोगिऱदे!, ऒण्ड्रैविट्टु वेऱॊण्ड्रिले सॆल्लमुडियविल्लैये! ऎल्ला अवयवङ्गळैयम् नान् ऎप्पडि नान् ऎप्पडि अऱुबविप्पेन्?’ ऎण्ड्रु वियागुलप्पट्टनवागक् कॊण्डु, अक्कण्गळुक्कुत् तेऱुदल् कूऱुगिऱार् - कण्णे! इप्पडि नी वियागुलप् पडवेण्डा; पॆरिय पॆरुमाळुडैय ऒव्वॊरु अवयवमुम् उन्नैत् तन्निडत्तु आऴङ्गाऱ्पडुत्तिप् पक्कनोक्कऱियवॊट्टामे सॆय्दुविडुमॆन्बदु उण्मैये: प्रत्यङ्ग सोबै अप्पडि सॆय्दुविट्टालुम् लावण्यमॆन्गिऱ समुदाय सोबै यॆन्बदॊण्ड्रुण्डे, अदु उन् निनैवैत् तलैक्कट्टिवैक्कुम्; अदु ऎल्ला अवयवङ्गळैयुम् तॊडर्न्ददॊरु सूत्रम् पोण्ड्रिरुप्पदाल् ऒरु अवयव निण्ड्रुम् मट्रोरवयवक्किऱ्कु मॆल्ल्मॆल्ल उन्नैक्कॊण्डुबोवु कागि क्रमेण सकलावयवङ्गळैयुम् पूर्णमाग अनुबविप्पिक्कुम्। आगैयाले ऒरु कुऱैयमिरादु: इदनैयऱियामल् मूडत्तनमाय् नी ऎन् वरुन्दुगिऱाय्? वरुन्दादे ऎण्ड्रु तेट्रुम् मुगत्ताल्, ताम् अन्द लावणयत्तैये वऴिगाट्टियागक् कॊण्डु पॆरिय पन् माळुडैय सर्वावयवङ्गळैयुम् अनुबविक्क इ किण्ड्रमैयुम् वॆळियिट्टरुळिनारा यिट्रु। म
श्रीरङ्गराजस्तवम्। तिरुप्पाणाऴ्वार् मुदलानोर् अमलनादिबिरान् मुदलान।तिव्यप्रबन्धङ् गळिल् पॆरियबॆरुमाळुडैय ऒव्वॊरु अवयवत्तिलुम् तनित्तनि आऴ्न्दु, पेर्क्सी वुम् पेराद सिन्दैयरायिरुन्दुम् ऒरु अवयवत्तैयुम् विडादे ऎल्ला अवयवङ् गळैयुम् अनुबवित्तुत् तीर्त्तदु इन्द लावण्यत्तै अण्डैगॊण्डे पोलुम्। [सौप्रात्रव्यदिगरगरम् लावण्यम्] सहोदरर्गळ् पलरिरुन्दाल् अवर् कट्कुप् परस्परम् पिणक्कमिण्ड्रिये स्नेहमेयिरुन्दाल् अदु सौप्रात्र मॆनप् पडुम्। इङ्गु अवयवङ्गळै प्रादाक्कळागक् कॊळ्ग; ऒव्वॊरु अवयवमुम् ‘ऎन्नै विट्टु अप्पाल् नगरादे, ऎन्नै विट्टु अप्पाल् सॆल्लादे’ ऎण्ड्रु कण्णैक् कॊळ्ळैगॊळ्वदनाल् इवै परस्परम् स्नेहरहितमाय्प् पिणक्कमुट्रिरुन्दन; अन्दप्पिणक्कत्तै नीक्कि अन्बै वळर्त्तदाम् लावण्यम्। ऎल्ला अवयवङ् गळोडुम् कलन्दु परिमाऱप् पाङ्गु सॆय्ददिऱे। Srivatsam (८९) वपुर्मन्दारस्य प्रथमकुसुमोल्लाससमयः क्षमालक्ष्मीभृङ्गीसकलकरणोन्मादनमधु । विकासस्सौन्दर्यस्त्रजि रसिकताशीधुचुलको युक्त्वं रजेन्दोस्सुरभयति नित्यं सुभगताम् ॥९०॥ वबुर्मन्दारस्य प्रदमगुसुमोल्लाससमय: क्षमालक्ष्मीप्रुङ्गीसकलगरणेन्मादनमदु, नित्य यॊ वळम् विगासस् सौन्दर्यस्रजि रषिगदासीदुसुलग: युवत्वम् रङ्गेन्दोस् सुरबयदि नित्यम् सुबगदाम्। वबु: मन्दारस्य (तिरुमेनियागिऱ कल्पवृक्ष सौन्दर्यस् प्रदमगुसुम त्तिऱ्कु मुदल्बुष्पम् पुष्पिक्कुम् परुवमायुम्, -पूमिप्पिराट्टियॆन्न तिरुमगनॆन्न (इवर्गळागिऱ) ़ पेडै वण्डुगळुक्कु ऎल्ला इन्दि रियङ्गळैयुम् -उन्मत्तमाक्कवल्ल । वगास: रसिगदासीदु सुळग: रजि ़ (९०) अऴगागिऱ पूमालैयिले उण् डान विगासम् पोण्ड्रदायुम् रासिक्यमागिऱ मदुवै अडैक्किवैत्तुक् कॊण् डिरुप्पदायुमुळ्ळ रङ्गेन्दो: नित् पॆरियबॆरुमाळुडैयनित्त यम् युवत्वम् सुबगदाम् स्रबयदि
यौवनमानदु
सौबाक्यत्तै परिमळिप्पिक्किण्ड्रदु। उल्लासैमय: क्षमा लक्ष्मी प्रुङ्गी स्सलगरण उर्मादग मदु ४ तेन् पोण्ड्रदायुम्, पुराण -पॆरिय पॆरुमाळुडैय यौवनावस्तैयै वरुणिक्किऱार्। पुरुषरायिरुक्किऱ पॆरुमाळुक्कुत् तिरुमेनि तळर्न्दिरुक्कुमे। कीऴ्च्लोकत्तिऱ् कूऱियबडि सौन्दर्य लावण्यङ्गळ् सिऱन्दिरुक्कुम्बडि यॆङ्ङने? ऎण्ड्रु ऒरु शङ्कै उण्डाग, यौवनंवन्दु तलैगाट्टुवदागिऱ यौवनप्रा तुर्प्पावसमयमे ऎम्बॆरुमानिडत्तिल् ऎप्पोदुमुळ्ळदु ऎन्गिऱार् [वबुर्मन्दारस्य प्रदमगुसुल मोल्लागम:) पॆरिय पॆरुमाळुडैय यौवनप्रा तुर्प्पावनिलैमै इङ्ङने सॊल्ललागबडि यिरुक्किऱ तॆन्गिऱार्। तिरुमेनियागिऱवॊरु कल्पवृक्षत्तिऱ्कु मुदन् मुदलाग पुष्पम् पुष्पिक्कुम् समयम्बोलुम्, प्रदमगुसुमोल्लासि सगयत्तिल् कल्विरुगम् ऎङ्ङने इळमै वाय्न्दु सोबिक्कुमो अङ्गने कोबिक्किऱारॆण्ड्रबडि।
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। (क्षमालक्ष्मीप्रिङ्गीसकलगरणेन्मादनमदु।] ८७ मुदल् पादत्तिल् पुष्पम् प्रस्तुत मायिट्रिऱे,पुष्पन्दान् मदुवै विट्टिरादिऱे, पॆरिय पॆरुमाळुडैय यौवनम् मदुवागवुम् पेसलायिरुक्किऱदॆन्गिऱार्। कळे। मदुवैबरुगुमवै वण्डु तिरुमगळुम् मण्मगळुमागिऱवण्डुगळ् सर्वेन्दिरियङ्गळालुम् परुगि उङ् मादमडैयुम्बडियान मदुवो इन्द यौवनम्!, नित्ययौवनविशिष्टमान इन्दत् तिरुमेनियैप् पिराट्टिमार्गळ् अनुबवित्तुप् पिच्चेऱुगिण्ड्रनरॆन्गै। [विगासस् सौन्दर्यस्रजि] सौन्दर्यमागिऱ ऒरु पूमालै विगसिक्कुम् निलै मैयै ऒक्कुमाय्त्तु यौवनावस्तै। [रसिगदासीदुसुळग:] रासिक्यमागिऱ अमुद वॆळ्ळम् अडङ्गियिरुक्कुम्बडियैच् चॊन्नवाऱु। आसमनम् सॆय्वदऱ्कुप् पाङ्गाग उळ्ळङ्गैयै अमैत्तुक् कॊळ्वदु सुलगमॆनप्पडुम्। कैयैप्परप्पिविडुगै यण्ड्रिक्के अडक्कमागच् चुरुक्किक् कॊळ्वदैच् चॊल्वदान इन्द सुलगसप्तत्तै इङ्गु प्रयोगित्तदु मिगवुमऴगियदु। रासिक्यत्तै वॆट्ट वॆळिच्चमागप् परप्पि विडामल् अडक्कमागक् काट्टिक्कॊळ्ळुम् निलैमैयिऱे यौवनप्रादुर्प्पाव समयम्। इङ्ङने पट्टर् आऴ्न्द करुत्तै यडक्किप् पदप्रयोगम् सॆय्युमाबोलवेयिऱे पॆरिय पॆरुमाळुडैय रासिक्यूमु मिरुक्किऱबडि। इप्पडिप्पट्ट यौवन मिल्लैयागिल् पॆरियबॆरुमाळुडैय सौबाक्यम् परिमळिक्क वगैयिल्लैयादलाल् “युवत्वम् रङ् गेन्दोस् सुरबयदि नित्यम् सुबगदाम्” ऎण्ड्रु तलैक्कट्टिनार्। पॆरुमाळुडैय पॆरुमैक्कु नऱुमण मूट्टुगिऱदाय्त्तु इन्द यौवनम्। किरीटचूडरत्नराजिराधिराज्यजल्पिका । मुखेद्दुकान्तिरुन्मुखं तरङ्गितेव रङ्गिण ॥९१॥ कीरीडसूडरत्नराजि: आदिराज्यजल्बिगा, मुगेन्दुगान्दिरुन्मुगम् तरङ्गिदेव रङ्गिण: सर्वेच्वरत्तुच्चैक् कॆरि रङ्गिण: आदिराज्य जल् पिगा पॆरिय पॆरुमाळुडैय किरीड सूड रत्त राजि: विक्किण्ड्र तिरुवबिषेगम् तिरुमुडिप् पट्टै आगिय इवट्रि लऴुत्तिन रत्त पङ्ग्कि यान तिरुडि उन्मुगम्(यदाददा)-मेल्मुगमाग तरङ्गिदा
पाम्बिन यो! (९०) (९१) मुग इन्दुगान्दि : मुगसन्दिरनुडैय सोदि इनि इन्द सदगम् मुडियत् तिरुमुडि तॊडङ्गित् तिरुवडियिऱाग वडिवऴगि लेयीडुबट्टुप् पेसुम् सलोकङ्गळाम्। तिरुमुडिच्चोदियि लाऴ्न्दु पेसुम् च्लोक मिदु। तिरुवाय्मॊऴियिल् “मुडिच्चोदियाय् उनदु मुगक्कोदि मलर्न्ददवे?” (३-१-१।) ऎण्ड्र ओरडियैये इन्दसलोकमाक्कि यरुळिच्चॆय्दिरुक्किऱा रॆण्ड्रुणर्ग। ळ्:) तिरुवबिवेषगत्तिन् अडियिल् साद तुम् मुगप् पट्टैक्कु ‘सूडा’ ऎण्ड्रु पॆयर्। किरीडक्किलुम् तिरुमुगप् पट्टैयिलुम् अऴुत्तियुळ्ळ रत्तङ्गळिन् सोदियै नोक्किनाल्, तिरुमुगमागिऱ सन्दिरनुडैय कान्दि समूहन्दान् मेल्मुगमागक् किळर्न्दु मुडिच्चोदियागक् काण्गिऱदो! ऎण्ड्रु’ उत्रेक्षिक्किऱबडि। ‘उण्मैयिल् तिरुमुग मण्डलत्तिऱ्कु मेल् तिरुवमि × Viale AB in em
८८ श्रीरङ्गराजस्तवम्। षेगम् किडैयादु, तिरुमुगच्चोदिदान् तिरुमुडियागत् तोट्रुगिऱदु ऎन्बदु इन्द उत्प्रेक्षैयिन् उट्करुत्तु। (९१) शिलारनोद्दीप्रं दिशिदिशि व माणिक्यमकरील रङ्गप्रभुमणिकिरीटं मनुमद्दे ।- समुत्तुङ्गस्फीतं चिदचिदधिराजश्रिय इव प्रियाक्रीडं चूडामणिमपि नितम्बं सममितः ॥१२॥ सिगारत्तोत्तीप्रम् तिसिदिसि स माणिक्यमगरी सैच्च्रुङ्गम् रङ्गप्रबुमणिगिरीडम् मनुमहे समुत्तुङ्गस्पीदम् सिदसिददिराजच्रिय इव प्रियाक्रीडम् सूडामणिमबि निदम्बम् तमबिद: न्दिडम् (९२) समुत्तुङ्ग स्पीदम् प्रिय आक्रीडम् मनुमहे तम् अबिद ़ उन्सदमायुम् परुत्तु मिरुन् दुळ्ळ इनिय लीला सैलमाग ऎण्णुगिऱोम्; अन्द किरीडत्तैच् चुट्रिलुम् (इरुक्किण्ड्र) सूडामणिम् अबि (तिरुमुगप् पट्टैयिलुळ्ळ रत्नत्तैयुम् तिरि तिसि स सिगारत्त उत्तीप्रम् माणिक्य मगरी ़ तिसैगळ् तोऱुम् -सूडामणियिनाल् मिगवुम् विळङ्गा निऱ्पदाय् मगरवडिवमान माणिक्क लसत् च्रुङ्गम् मणियिनाल् विळङ्गुगिण्ड्र ३ नुनियैयुडैयदुमान नङ्गप्रबु मणि (पॆरिय पॆरुमाळुडैय किरीडम् (रत्न किरीडत्तै,- कैलसेदार सेदाङ्गळुक् Srivatsam सित् असित् अदि राज च्रिय: कुम् नियामकना यिरुक्कै यागिऱ साम्राज्य लक्ष् मिक्कु निदम्बम् मनुमहे अन्द क्रीडा पर्वदत्तिन् सुट्रुप् पिरदेशमाग ऎण्णुगिऱोम्।
- ‘ऎम्बॆरुमानुडैय सर्वेच्वरत्व लक्ष्मियिन् स्वेच्चाविहारार्त् तमाग निरुमित्तदॊरु मलैयो इदु!’ ऎन्नलाम्बडि यिरुक्किऱदाम् तिरुवबिषेगम्। उबयविबूदि नायगत्वत्तुक्कु सूसगमागक् किरीडमणिन्दिरुक्किऱबडियैप् पेसिनवाऱु किरीडत्तै मलैयागप् पेसिन तऱ्कुप् पॊरुत्तमान विषयङ्गळै यरुळिच्चॆय्गिऱार् सिगारत्तोत्तीप्रम् इत्यादि विशेषणङ्गळाल्। [तिसिदिसिस सिगारत्नोत्तीप्रम्] रत्नङ्गळ् कडलिल् उण्डावदु पोल मलै कळिलु मुण्डावदुण्डिऱे; आगवे ऎङ्गुम् रत्नवॊळि निरम्बियिरुक्कुम् मलै। इदु तिरुवबिषेगत्तिऱ्कुच् चॊल्लवेणुमो काणिक्यमगरीलसत् च्रुङ्गम्] मलैयिन् कॊडुमुडियानदु माणिक्कङ्गळिनाल् विळङ्गानिऱ्कुम्; तिरुवबिषेगमुम् मगरागारमाग अमैन्द माणिक्कत्तिनाल् विळङ्गुगिण्ड्र नुनियै युडैत्तायिरुक् किण्ड्रदु। कीऴ् (८३) “आमौलिरत्त मगरात्” ऎण्ड्रदु इङ्गे स्मरिक्कत्तगुम्। [समुत्तुङ्गस्पीदम्) उयर्त्तियुम् तॆऴिप्पु मुडैत्तायिरुक्कुम् मलै; तिरुवबिडूषग मुम् अङ्ङनेयिरा निण्ड्रदु। ६१ आक्प् मॆण्ड्रु विळैयाडुवदऱ्कुरिय तोप्पुगळ् मलैगळ् पॊय्गैगळ् मुद रॆन्वट्रुक्कुप् पॆयर्; इङ्गु मलैयैक्कुऱिक्कुम्। (सूर् पूमणिमबि निदम्बम् तमदे:) पयागिल् निदाबप्पुदेशमिरुक्कुऴे, इङ्गु अदु उण्डोवॆन्न; तिरुमुगप् पट्टैयिन् ऒळिप्परप्पे किरीडबर्वदत्तिऱ्कु नि।तम्बबरदेश मॆण्ड्रवाऱु, तम् ऎन मू ऒरु पदमागवुमाम्। निदम्बनत् आसान्दम् ऎण्ड्रबडि। निदम्बन् (९२)
रुविगा प्रमाग श्रीरङ्गराजस्तवम् - पूर्वसदगम्। विहरतु मयि रहिणश्चूलिका भ्रमरकतिल को पुण्योज्ज्वलम् । मुखममृततटाक चन्द्राम्बुजस्मयहरशुचिमुग्धमन्दस्मितम् ॥१२।३॥ ८९ तिरुगॆण्ड विषनादु मयि रङ्गिणच् चूलिगा प्रमरगदिलगोर्त्वबुण्ड्रोज्ज्वलम्, मुगमम्गु तदडागचन्द्राम्बुज स्मयहरसुसिमुक्तमन्दस्मिदम्।
़ सॆरुक्कै पोक्कडिक्किण्ड्रदाय् वॆण्णिऱमाय्
अऴगियदरन (९३) तिरुक्कुऴल् कट्रैयॆन्न स्मय तिरुनॆट्रियिल् तॊङ्गुम् हर तिरुक्कुऴलॆन्न सि तिलग तिलगाबरणमॆन्न ़ ऊर्त्तव तिरुमण् काप्पॆन्न मुक्त पुण्ड्र (इवट्राल्) मन्दस्मिदम् उज्ज्वलम् विळङ्गा निऱ्पदुम् अङ्गुद तडाग अम्रुदमयमान तडाग ! मॆन्न चन्द्र तिरुमुग मण्डलमानदु सन्दिरनॆन्न मयि ऎन्निडत्तिल् तामरैप्पूवॆन्न इवट्रि विहादु
विहारम् सॆय्ग। पुन्मुऱुवलैयुडैयदुमान रङ्गिण: मुगम् / पॆरिय पॆरुमाळुडैय अम्बुज Srivatsam नुडैय -पॆरिय पॆरुमाळुडैय तिरुमुगमण्डलमानदु सूळिगा, प्रमरगम्, तिलगम्, ऊर्त्वबुण्ड्रम् इवट्राल् विळङ्गुगिण्ड्रदु; अत् तिरुमुगमण्डलत्ति निण्ड्रु मुण्डागिण्ड्र पुन्मुऱुवलानदु अमुदत्तडागम्, सन्दिरन्, तामरैप्पू आगिय इवट्रिन् सॆरुक्कैयडक्किप् परमबोक्यमाय् विळङ्गुगिण्ड्रदु। इप्पडिप् पट्ट पुन्मुऱुवल् विळङ्गप्पॆट्र तिरुमुगमण्डलमानदु अडियेनुडैय नॆञ्जै विट्टु अगलादे यिरुक्कवेणुमॆन्गिऱार्। ‘सूळिगा’ ऎन्बदऱ्कु - केसबासबन्द सन्निवेसविशेष मॆण्ड्रु संस्कृत वियाक्कियानत्तिल् पॊरुळुरैक्कप्पट्टुळ्ळदु। ‘सूडिगा’ ऎन्बदे ‘टैयोरबेद:’ ऎन्गिऱबडिये ‘सूलिगा’ ऎण्ड्रिरुप्पदागक्कॊण्डु तिरुमुडियैच् चॊल्लुगिऱदागक् कॊळ्वदु नन्गु पॊरुन्दुम्। अलगाच् चूर्णगुन्दला:, ते ललाडे प्रमरगा: ऎन्गिऱ अमरगोसत्तिन्बडिये तिरुमुगमण्डलत्तिल् अलैयुम् तिरुक्कुऴल्गळ् प्रमरग मॆनप्पडुम्। [अम्रुददडागेत्यादि] अम्रुद तडागक्किऱ् काट्टिलुम् चन्द्रमण्डलत्तिऱ् काट्टिलुम् तामरैमलरिऱ्काट्टिलुम् विञ्जिन आहलादजनकमान पुन्मुऱुव लॆण्ड्रु करुत्तु। इप्पॊरुळिल् ‘स्मयहर’ ऎन्बदु मन्दस्मिदत्तिऱ्कु विशेषण मागुम्। ङ्ङनण्ड्रिक्के ‘स्नादानुलिप्त:’ ऎण्ड्रविडत्तिऱ् पोल विशेषणोबय पदकर्मदारय समासमाग उरैप्पदु परमरसमागुम्। तिरुमुगमण्डलम् ऎप्पडिप् पट्टदॆण्ड्राल्, अम्रुददडागम्, सन्दिरन्,कमलम् इवट्रिनुम् वीऱु पॆट्रदायुम् सुसिमुक्त मन्दस्मि तत्तै युडैत्तायमिरुक्किऱदु ऎण्ड्रबडि। “मयि विहरदु” ऎण्ड्रदु-इत्तिरुमुगमण्डलत्तिऱ्कु ऎन्नुळ्ळत्तिलिरुप् पदे परमबोक्यमागक्कडवदु ऎण्ड्रवाऱु (९३)
९० रङ्गबर्त्तु; श्रीरङ्गराजस्तवम्। मुखपुण्डरीकमुपरि त्रिकण्टकं तिलकाच केसरसमास्समौक्तिकाः । इह रङ्गभर्तुरभियम्मधुव्रतप्रकरश्रियं भ्रमरकाणि विस्वति ॥९४॥ मुगबुण्डरीगमुबरि त्रिगण्डगम् तिलगाच्च केसरसमास् समौक्तिगा: इह रङ्गबर्त्तुरबियन्मदुष्र तप्रगरच्रियम् प्रमरगाणि पिप्रदि। त्रिगण्डगम् उबरि
पॆरिय पॆरुमाळुडैय मूण्ड्रु रेगैगळोडु कूडिन मुग पुण्डरीगम् (मुगारविन्दत्तिन् पेरिल् स्मौत्तिगा: तिलगा : केसरसमा: ़ मुत्तुक्कळोडु कूडिन तिलगाबरणङ्गळ् तादुगळ् पोलुम्;
- **- पॆरियबॆरुमाळुडैय (९४) इह प्रमागाणि ़ अबियत् मदुव्रद प्रगर
इत्तिऱामुग मण्डलत्तिल् तॊङ्गुगिण्ड्र तिरुक्कुऴल्गळ् (मुगबुण्डरीगत्तै) कोक्कि वरुगिण्ड्र वण्डिनङ्गळुडैय सरियम् १ सोबैयै पिप्रदि वहिक्किण्ड्रन। तिरुमुगम् तामरैप्पूप्पोलिरुक्किण्ड्रदु; तामरैप्पूविल् तादुगळ् इरुक्कुम्, वण्डुगळ् वन्दु मॊय्क्कुम्; अवै इदि लुण्डो वॆन्निल्, उण्डु; तादुगळ् नीण्डनवाय् नुनियिल् सिऱिय अरुम्बु पोण्ड्र आगारङ् गॊण्डनवायिरुक्कुम्। इङ्गु तिरुवबिषेगत्तिऱ्कुच् चेरत् Srivatsa तॊङ्गविडप्पट्ट तिलगाबरणङ्गळ् नीण्डनवाय् नुनियिल् मुत्तुक्कळै युडैयन वायिरुक्कैयाले केसरस्तानीयङ्गळागिण्ड्रन। “सॆङ्गमलप्पूविल् तेनुण्णुम् वण्डेबोल्, पङ्गिगळ् वन्दुन् पवळवाय्मॊय्प्प” ऎण्ड्राऱ्पोले तिरुप्पवळत् तिले वन्दु पडिगिण्ड्र तिरुक्कुऴल्गळ् वण्डुगळॊक्कुम्। प्रमरगसप्तम् नबुम् सग लिङ्गत्तिलुम् सिल निगण्डुगळिल् प्रसिद्धमॆन्बर्। इदिल् मुदऱ्पादत्तिन् पॊरुळै इन्नमुम् तॆळिवाग वल्लार्वाय्क् केट्टुणर्ग। (पङ्गि - तिरुक्कुऴल्) हृदयं प्रसा(ध) दयति रङ्गपतेः मधुरोर्ध्वपुण्ड्रतिलकं ललितम् । अलिकार्धचन्द्रदलसंवलिताममृतस्रुतिं यदमिशङ्कयते ॥९९५॥ ह्रुदयम् प्रसादयदि रङ्गबदे मदुरोर्त्वबुण्ड्रदिलगम् ललिदम्, अलिगार्त्तचन्द्रदशैंवलिदाम् अम्रुदशृतिम् यदबिसङ्गयदे। यादॊरु ऊर्त्तव पुण्ड्र तत् मानदु तिरुनॆट्रियागिऱ यत् अविग अर्थ चन्द्र तल अर्थ चन्द्रगण्डत्तिल् ऎंवलिराम् अङ्गुउशृतिम् अबिसङ्गयदे ़ शङ्कैक्कु विषयमाक्कु किण्ड्रदो। निण्ड्रुम् पॆरुगिन अमुदप्पॆरुक्कै रङ्गबदे; ल्लिदम् (९४) (९५)
- अन्द,
- पॆरिय पॆरुमाळुडैयदाय्
- ़
- मदुर्
- ऊर्त्तव
- पुण्डर तिलगम् !
- हिरुसयम्
- रुजुवाय्
- पोक्यमायिरुक्किऱ ऊर्वबुण्ड्र तिलगमानदु
- सॆञ्जै
- प्रसादमागि प्रसक्कमाक्कुगिऱदु। पॆरिय पॆरुमाळुडैय तिरुनॆट्रियिल् विळङ्गुम् इव्योर्त्वबुण्ड्र तिलगत्तै यनुबळिक्किऱार्।इत्तिलगमानदु अमुदप्पॆरुक्को! ऎण्ड्रु सङ्गिक्क श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ९१ लाम्बडियिरुक्किण्ड्रदु; इरुनॆट्रियिल् अमुदप्पॆरुक्कु उण्डावदऱ्कु प्रसक्ति एदॆनिल्: (अलिसार्त्तसन्द् तळसम् वलिदाम्] ४ सन्दिर मण्डलत्तिल् अमुदम् उण्डागुम्; तिरुनॆट्रियो अर्थचन्द्रागारमा यिरुक्किण्ड्रदु; आगवे तिरुनॆट्रि यागिऱ चन्द्रमण्डलत्तिल् निण्ड्रुम् पॆरुगिन अमुदप्पॆरुक्को! ऎण्ड्रु सङ्गिक्क अवगास मुण्डि}ऱ। इप्पडिप्पट्ट ऊर्त्व पुण्ड्र तिलगत्तै अनुबविक्किन् ऎन्नुडैय नॆञ्जु तॆळिवुबॆट्र तॆण्ड्रारायिट्रु। म् ‘garagia’ ६७ ६०१ (MIDDLEPOTA। ७१० ऎन्नुडैय ह्रुदयत्तै अलङ्गरिक्किन् ऱदु ऎन् ऱबडि। ऎण्ड्रबडि। ऊर्त्व पुण्ड्र तिलगमानदु पॆरियबॆरुमाळुडैय तिरुनॆट्रिक्कु अलङ्गारमण्ड्रु। ऎन्नुडैय ह्रुदयत्तिऱ्के अलङ्गारमॆन्गै। वरदराजस्तवत्तिल् कर्णिगा तव करीस किमेषा मानसस्य ममवा परिकर्म ऱरुळिच्चॆय्ददु अनुळन्देयम्। Srivatsam सरसीरुहे समवनाम्य मदादुपरि प्रनृत्यदलिपङक्तिनिमे । स्फुरतो वायुपरि लोचनयोः सविलासलास्यगति रङ्गभृतः ॥ ९६ ॥ आऴ्वान् ऎन् (९५) तिरु Bucé सससीरुहे समवनाम्य् मदात् उबरि प्रन्रुत्यदळिबङ्ग्तिनिये, स्पुरदो प्रुवसवुबरि लोसनयो: सविलास लास्यगदि रङ्गप्रुद:। सासीरुहे मदात् समवनाम्य उबरि
(९६)
इरण्डु तामरैप् पूक्कळै रङ्गप्रुद: पॆरियबॆरुमाळदु तिरुप् सॆरुक्किनाल् परुवौ) पुरुवङ्गळ् कीऴ्प्पडुत्ति लोसायो तिरुक्कण्गळिन् मेले मेले उबरि] १ नर्त्तनम् पण्णा निण्ड्र गति (यदाददा) यऴगै युडैत्तायिरुक्कुम् पडि ऱिरुप्पवैगळान स्पुरद
सविलान लास्य (विलासत्तोडु कूडिन कडै प्रकृत्यत्। अळिबङ्गदिरिबे वण्डुगळिन् वरिसैबोन् विळङ्गानिण्ड्रन। *पॆरियबॆरुमाळुडैय तिरुप्पुरुववट्टङ्गळै यनुबविक्किऱार्। सॆन्दा मरै मलर्बोण्ड्र तिरुक्कण्गळिन्मेल् करियवण्डुगळ् वरिसैयायिरुप्पदु पोण्ड्र तिरुप्पुरुवङ्गळ् निगऴ्वदैप्पार्त्ताल् ऎङ्ङने सॊल्ललाम्बडि यिरुक्किण्ड्रदॆन् ऱाल्, तामरै मलरिन् मदुवैक् कऴुत्ते कट्टळैयागप् परुगि अदनालुण्डान मदत्तिनाल् अत्तामरैमलर्गळैक् कीऴ्बडुत्ति अवट्रिन्मेल् नर्त्तनम् सॆय्गिण्ड्र वण्डुगळो इवै! ऎन्नलाम्बडि यिरुक्किण्ड्रदॆन्गिऱार्। तिरुप्पुरुवङ्गळ् चित्तिरप्पदुमै यिलिरुप्पदुबोल् असैयामलिरुप्पदण्ड्रे पॆरियबॆरुमाळ् तिरु मुगमण्डलत्तिल्; विलास सेष्टिदङ्गळोडु कूडियिरुक्कुमादलाल् कूत्ताडुगिण्ड्र वण्डुगळै उवमै कूऱिनार्। “सविलास लास्यगदि” ऎन्बदु करियाविशेषणम्। तिरुप्पुरुवङ्गळिन् निलैमैयैच् चॊन्नबडि। स्मरशरनलिनभ्भ्रमान्नेत्रयोः परिसरनमदिक्षुचापच्छवि । । युगमुदयति भर्तुर्भुबोः गुरुकुलमिय शान्रत्तश्रियः ॥९७॥ स्मरसरनळिनप्रमात् नेत्रयो: परिसरनमदिक्षसाबच्चवि, कमुदयदि रङ्गबर्त्तुर् प्कुवो: गुरुगुलरिन सार्ङ्गन्रुत्तच्रिमा: (९६) (९७)
Srivatsam ९२ नेत्रबो:
स्मासालिग तिरुक्कण्गळिले मर्मदबाणमागिय पूक्क श्रीरङ्गराजस्तवम्। रङ्गबर्त्तु: प्रुवो:युगम् १, पुरुवङ्गळ् पॆरियबॆरुमानदु इलैप् प्रमात् ळॆन्गिऱ प्रमत्तिनाल् सार्ङ्ग-
श्रीसार्ङ्गविल्लिनुडैय परिना। ॥ अवट्रिन् समीबत्तिले मत्। वळैगिण्ड्र इगाब च्चवि
- करुम्बुविल्लिनुडैय त्त च्रिय: गुरुगुलम् इव -नर्त्तालक्ष्मिक्कु कान्गिबोण्ड्र कान्दियै उदयदि युडैत्तान आचार्यगुलम्बोण्ड्रु
- विळङ्गुगिण्ड्रन। मीण्डुम् तिरुप्पुरुवङ्गळैये अनुबविक्किऱार्। तिरुवाय्मॊऴियिल् *एऴैयरावियिल् तिरुप्पुरुवङ्गळै अनुबविक्कुमिडत्तु “मन्नियसीर् मदनन् करुप्पुच् चिलैगॊल्!, मदनन् तन्नुयिर्त्तादै कण्णबॆरुमान् पुरुवमवैये’’ ऎण्ड्र अरुळिच्चॆयलै अडियॊट्रि अरुळिच्चॆय्वदाम् इन्द च्लोकम्। करुम्बुत्तडियै विल्लागक्कॊण्डवन् मन्मदन्; मन्मदनुडैय पञ्जबाणङ्गळिल् तामरै मलरुम् ऒण्ड्रु; तिरुक्कण्गळ् तामरैमलर्बोन् ऱिरुत्तलाल् ‘इवै मन्मदनुडैय अम्बु कळ्’ ऎण्ड्रॆण्णि अवनदु करुम्बुविल्लानदु समीबत्तिल् वळैन्दुगिडक्किऱदो! ऎन्नलाम्बडि यिरुक्किऱदाम्। नाच्चियार् तिरुमॊऴियिल् “तन्गैच्चार्ङ्ग मदुवेबोल् पुरुववट्टमऴगिय ऎण्ड्ररुळिच्चॆय्ददैत् तिरुवुळ्ळप्पट्रि “गुरुगुलमिव सार्ङ्ग तिरुत्तच्रिय:” ऎन्गि ऱार् उत्तरार्त्तत्तिल्। तवदु तिरुक्कैयिलुळ्ळ सारङ्गमॆन्नुम् विल्लानदु विलक्षणमान नर्त्तन मुडैयदॆन्बदु प्रसिद्धम्; अन्द नर्त्तनम् ऎङ्गु अप्य सिक्कप्पट्टदु तॆरियुमो? इत्तिरुप्पुरुववट्टङ्गळिडत्तिल् तान् अप्यसिक्कप् पट्टदु; इवैये अदऱ्कु आचार्यगुलम् ऎन्गिऱार्। कृपया परया करिष्यमाणे सकलाङ्गं किल सर्वतोऽक्षि नेत्रे प्रथमं श्रवसी समास्तृणाते इति दैर्येण विदन्ति रङ्गनेतुः ॥२८॥ f: Ridin क्कुबया परया करिष्यमाणे सकलाङ्गम् किल सर्वदोक्षि नेत्रे, प्रदमम् च्रवसी समास्त्रुणुदे इदि तैर्क्येण विदन्दि रङ्गदेदु: (९७) (९८) परया कृपया - सिऱन्द कृपैयिनाले सकल अङ्गम् सर्वद: " अदि ऎल्ला अवयवङ्गळैयुम् -सकलांसत्तालुम् कण् न्ननाग सरिष्यमाणे पण्णप्पोगिऱवैगळान
सङ्गगेदु: ? पॆरियबॆरुमानदु तिरुक् केत्रे) कण्गळ् प्रदमम् च्रवसी
मुन्दुऱमुन्नम् तिरुच्चॆविगळै स;मास्त्रुणादे- अळरवुगिण्ड्रन इ ति
तैर्क्क्येण विदन्दि
ऎण्ड्रु सीट्चियिनाल्
अऱिगिण्ड्रनर्। तिरुप्पुरुवङ्गळै यरुबळित्तबिन् इरुक्कण्गळै यदुबविक्कप्पुगुन्दु अवट्रिन् नीट्चियै आच्चरियमाग वरुणिक्किऱार्। अमलनादिबिरानिल् “करियवागि पुडैबरन्दु मिळिर्न्दु सॆव्वरियोडि नीण्डवप् पॆरियवाय कण्गळ्’’ ऎण्ड्रविडत्तु, अऴुगिय मणवाळप्पॆरुमाळ् नायनारुडैय वियाक्कियानत्तिल् इन्द च्लोकत्
रङ्गराजस्तवम् — पूर्वसदगम्। ९२ करुत्तु विवरिक्कप्पट्टुळ्ळदु; अव्विडत्तु श्रीसुक्तिगळ् परमबोक्यमायिरुक्कै याले अवट्रै इङ्गु उदाहरिप्पोम्:- सॆल्ल तिरुच्चॆवियळवुञ् अदावदु-पॆरियबॆरुमाळु “पॆरियबॆरुमाळुडैय तिरुक्कण्गळानवै नीण्डिरुक्किऱबडिक्कु ऒरु निनैवुण्डॆन्गिऱार् पट्टर्। टैय तिरुक्कण्गळानवै, मीनुक्कुत् तण्णीर् वार्प्पारैप्पोले नित्यसूरि कळुक्कु मुगङ्गॊडुत्तुक् कॊण्डिरुक्किऱ श्रीवैगुण्डनादनुक्कुम् कण्गळिरण् डाय्, रामकृष्णात्यवतारङ्गळ् पण्णि कुहादिगळ् विदुरादिगळ् तॊडक्कमानार् सिलर्क्कु अल्बगालम् मुगङ्गॊडुत्तु विषयीगरित्तु वन्दाप्पोले वॆऱुङ्गै योडे पोनवर्गळुक्कुम् कण्णिरण्डाय्, संसारम् किऴङ्गॆडुत्तालल्लदु ऎऴुन्दिरेनॆण्ड्रु कोयिलिले अर्च्चारूपियाय् अव्ववर् निगर्वङ्गळैप्पारादे मुगङ्गॊडुत्तुक्कॊण्डु किडक्किऱ पॆरियबॆरुमाळुक्कुम् कण् इरण्डायिरुक्कवो? इवरुडैय कृपैयैप्पार्त्ताल् उडम्बॆल्लाम् कण्णाग वेण्डावोवॆन् पार्त्तु,- ऎल्ला मण्डलङ्गळुम् तङ्गळुक्के आगवेणुमॆण्ड्रिरुक्कुम् राजाक्कळ् मुऱ्पडत्तङ्गळुक्कु परत्यासन्नरान वन्नियरै अऴियच्चॆय्युमाबोले पॆरिय पॆरुमाळुडैय अवयवान्दरङ्गळडैय नामे यागवेणुमॆण्ड्रु, पार्च्वस्तङ् गळायिरुक्किण्ड्र तिरुच्चॆविगळागैयाले अवट्रै वॆण्ड्रु अव्वरुगे पोवदाग मुऱ्पट्टु अवट्रुडने अलैयॆऱिगिऱाप्पोले याय्त्तुत् अलैयॆऱिगिऱाप्पोले याय्त्तुत् तिरुक्कण्गळ् सॆविगळ् ळवुम् नीण्डिरुक्किऱबडि, उळ्ळुळ्ळ परमकृपैयै वॆळियिडुवन तिरुक्कण्गळेयाम्; परमबदनाद नुडैय कृपै अदिगमा? विबवावतारङ्गळान रामकृष्णादिगळिन् कृपै ऎण्ड्रु अदिगमा? अर्च्चारूपियान पॆरियबॆरुमाळुडैय कृपै अदिगमा? आरायप् पुगुन्दाल्, निष्पन्नादिगारिगळान नित्यमुक्तर्गळुक्के काट्चि तरुगिण्ड्र परमबदनादनुडैय कृपै अव्वळवु सिऱन्ददण्ड्रु; स्वल्बगालम् इन्निलवुलगत् तिल् अवतरित्तिरुन्दु महात्माक्कळै विषयीगरित्तुत् तन्नडिच्चोदिक् कॆऴुन् दरुळिन रामकृष्णादि विबवमूर्त्तिगळिन् कृपै परमबदनादनुडैय कृपैयिऱ् काट्टिलुम् सिऱन्ददु; ‘इक्कॊडिय संसारम् वेरट्रालण्ड्रि उबयगावेरी मत्यूक्कै विट्टु ऎऴुन्दिरुप्पदिल्लै’ ऎण्ड्रु सङ्कल्पित्तुक्कॊण्डु सर्वसहिष्णुरर्च्चग परात्तागिला त्मस्तिदि ऎन्गिऱबडिये मिगवुमॆळियराय् स्तावा परदिष्टैयाय्क् किडक्कुम् पॆरिय पॆरुमाळुडैय कृपै मिगवुम सिऱन्ददु; आग, अदम मत्यम उ तमर्गळा इयमूर्त्तिगळुक्कु कृपैयिल् वासियिरुप्पदुबोल् कृपाससगङ् गळान तिरुक्कण्गळिलुम् वासि अवसियमिरुक्कवेण्डुम्। परमबदनादनुक्कुम् इरण्डु कण्गळ्, रामकृष्णादिगळुक्कुम् इरण्डु कण्गळ्, पॆरिय पॆरुमाळुक्कुम् इरण्डु कण्गळ् ऎण्ड्रु इङ्ङने वासियट्रुत् तुल्यमायिरुप्पदु कृपैयिन् पॆरुमैक्कुप् पॊरुन्दादु; पॆरिय पॆरुमाळुक्कु इरण्डु तिरुक्कण्गळिरुन्दाल् कामकृष्णादिगळुक्कु ऒरु कण्णे इरुन्दिरुक्कवेण्डुम्; अदिलुम् पादिदान् परमबदनादनुक्किरुक्कवेण्डुम्। मूवर्क्कुम् इरण्डे कण्गळायिरुप्पदु तगादु तगादु; पॆरियबॆरुमाळुडैय ऒप्पट्र परमकृपैक्कुत् तगुदियाग ऎप्पडियिरुक्क वेणुमॆण्ड्राल् तिरुमेनिमुऴुदुम् इरुक्कण्णागवे यिरुक्कवेण्डुम् - ऎण्ड्रिप्पडि तिरुक्कण्गळुक्कुक् करुत्तु उण्डागि ‘ऎल्ला अवयव स्तानङ्गळैयुम् नाम् आक्र
९४ श्रीरङ्गराजस्तवम्। मित्तु विडवेण्डुम्’ ऎण्ड्रु अऱुदियिट्टु ऴुन्दुऱमुन्नम् अरुगिलुळ्ळ तिरुच्चॆवि कळिन् स्तागत्तै आक्रमिक्क मुयल्वदाग तोण्ड्रुगिण्ड्रदु अवट्रिन् रीट्चियैप् पार्क्कुमळविल् - ऎण्ड्रारायिट्रु। नेत्रे-प्रदमा त्विवचनम्; ‘करिष्यमाणे’ ऎन्बदु इदऱ्कु विशेषणम्। ‘अक्षि’ ऎन्बदु सकलाङ्गबदत्तुक्कु विदेयविशेषणम्। भषोनासारोधात्तदवधिकष्टोलायितगते विशालस्फीतायतुखिरशिशिराताम्रघयले । (९८)
- मिथो षढस्पर्धस्फुरितशफरद्वन्द्वललिते क्रियास्तां श्रीरङ्गप्रणयिनयनाब्जे मयि त्रयाम् ॥ ९९ ॥ च्रवोनासारोदात् तदवदिगडोलाबिदगदे विसालस्पीदायत्रुचिरसिसिरादाम्रदवुले, मिदोबत्तस्पर्त्त स्पुरिदसबरत्वन्द्वललिदे क्रियास्ताम् श्रीरङ्गप्रणयिनयदाप्जे मगि तयाम्। तिरुच्चॆवि तिरुमूक्कु इवऱ् मिद: पत्त Do *(९९) च्चवो नाळा परस्परम् सण्डैयिडुगिऱ रोदात् ऱिन् तगैविनाल् स्पर्त्तु- Srivatsam तत्अवदिग अव्विरण्डु अवयवङ्गळळ स्पुरिद- तुडिक्किण्ड्र टोलायिदगदे वागच्चुऴलमिडानिन् ऱवै सबर त्वन्द्व कळाय् विसाल स्पीद आयत्
विसालङ्गळाय् प्रुहत्तुक्कळाय् नीण्डवैगळाय् लविदे इरण्डु कॆण्डै मीन्गळ् पोले -मगोहरङ्गळान श्रीरङ्ग प्रणयि कया अप्जे पॆरियबॆरुमानदु तिरुक् कण् तामरैगळ्
अऴगियवैगळाय् मयि
- अडियेन्बाल् तयाम्
आदाम्र क्रियाळ् ताम् तिरुवरुळै सॆय्यक्कडवन। कुळिर्न्दवैगळाय् सिऱिदु सिवन्दु वॆळुत्तवै उवन्दु कळाय् पॆरियबॆरुमाळुडैय पुडैबरन्दु मिळिर्न्दु नीण्ड तिरुक्कण्गळ् पावियेनैयुम् कटाक्षित्तरुळ वेणुमॆन्गिऱार्। इत्तिरुक्कण्गळ् ऎङ्ङने यिरुक् किण्ड्रनवॆण्ड्राल्, [च्रवोदासारोदात् तदवदिगडोलायिदगदे।) इत्तिरुगण् कळानवै ऒरु ऎल्लैयिले निल्लामल् ऎङ्गुम् परम्बवेणुमॆण्ड्रु पारिप्पुडैयन वायिनुम् ऒरुबक्कत्तिल् तिरुमूक्कुम् मट्रॊरु पक्कत्तिल् तिरुच्चॆविगळुम् तडैयाग निऱ्पदनाल् अवट्रैयऴित्तु अव्वरुगे सॆल्लमाट्टामल् अवट्रिनिडैये सुऴल् मिट्टु उलावुगिण्ड्रनवाम्: अव्विरण्डु अवयवङ्गळैयुम् मीऱि अप्पाल् सॆल्ल वेणुमॆन्नुङ् गरुत्तु कण्गळुक्कु उण्डॆन्बदु “टोलाबिदगदे” ऎन्बदिल् तोण्ड्रुम्, इन्नमुम् पोक्किले ऒरुप्पट्टिरुक्किऱबडि। इन्दप्पक्कमागप् पोवो इरण्ऱु ऒरु पक्कत्तिल् वन्दाल् तिरुमूक्कु तडैसॆय्गिण्ड्रदु; अन्नाल् इरुम्बि “अन्दप्पक्कमाय् पोगप्पार्त्ताल् इरुच्चॆवि तडैसॆय्गिण्ड्रदु; अदनाल् मऱु पडियुम् इन्दप्पक्कमाय्त् तिरुम्बुगिण्ड्रदु। आग इप्पडिये पोक्कुवरत्तु ओया रुक्किऱदाय्त्तु। ़ ५
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ९५ [विसालश्रीदेत्यादि।] “करियवागिम् पुडैबरन्दु मिळिर्न्दु सॆव्वरियोडि नीण्डवप् पॆरियवायगण्गळ्” ऎण्ड्र तिरुप्पाणाऴ्वार् पासुरत्तिन् अनुसन्दागम् उळ्ळुच्चॆल्लुगिऱदॆन्न। तिरुक्कण्गळिन् इयऱ्कैयाय्प् पॆरुम्बान्मैयान निऱम् नैल्यमादलाल् अदु इङ्गुच्चॊल्लप्पडविल्लै। सिऱिदु सिवन्दुम् सिऱिदु वॆळुत्तु मिरुक्कैयागिऱ निऱच्चिऱप्पु इङ्गुच्चॊल्लप् पट्टदु। (मिदोबत्तस्पर्त्तेत्यादि] तिरुमूक्किन् इरण्डरुगिलुम् तिरुक्कण्गळ् सॆरुक्किमिळिर्वदै नोक्कुङ्गाल् इरण्डु कॆण्डैमीन्गळ् तम्मिले पॊऱामै कॊण्डु सण्डैयिडुवन पोण्ड्रुळ्ळन वॆन्गिऱार्। इप्पडिप्पट्ट तिरुक्कण्दामरैगळ् मॆण्ड्रारायिट्रु। अडियेन्मीदु करुणामृतकूलमुद्वहैषा प्रणमत्स्वागतिकी प्रसन्नशीता । इरङ्गियरुळवेणु (९९) मयि धनोपकर्णिकाऽक्ष्णोः सरितोर्वीक्षणवीचिसन्ततिः स्तात् ॥ १०० ॥ करुणाम्रुदगूलमुत्वहैषा प्रणमत्स्वागदिगी प्रसन्नसीदा, मयि रङ्गदनोबगर्णिगाक्ष्णे: सरिदोर् वीक्षणवीसिसन्ददिस् स्तात्। (१००) पासङ्ग सीदा उपकर्णिगा Srivatsam तिरुवरङ्गमा नगर्क्कुच् होङ्गदग! सॆल्वम् पोण्ड्रुळ्ळ पॆरियबॆरुमाने! करुणा अमरुद सुट्ल करुणैयागिय अमुदम् निरम्बियदाय् एषा मुत्वहा प्रणमत् स्वाग (वन्दु पणिगिण्ड्रवर्गळै तिगी अष्णो सरिदो:वीक्षण वीसि सन्ददि: आदरवोडु एट्रुक् कॊळ्ळुमदाय् मबि स्तात् (तॆळिवुम् कुळिर्चियुम् पॊरुन्दियदाय् तिरुच्चॆवियळवुम् विया [पिक्कुमदाय् (आगविप्पडि विलक्षणमा यिरुक्किण्ड्र तिरुक्कण्गळागि ऱ नदिगळिन् कटाक्षङ्गळागिऱ अलै वरिसैयान
- अडियेन्मीदु आगवेणुम्। पॆरियबॆरुमाळुडैय इरण्डु तिरुक्कण्गळुम् इरण्डु पॆरुक्काऱु कळाम्; अवट्रिल् निण्ड्रुम् उण्डागिण्ड्र कटाक्ष्पादङ्गळ् अलैवरिसैगळाम्; अवै अडियेन् मीदु पायवेणुम् ऎन्गिऱार्। अन्द अलैवरिसै ऎप्पडिप्पट्टदॆन्निल् तिरुवरुळागिऱ अमुदप्पुनलै निरम्बक्कॊण्डिरुक्किण्ड्रदु; अडिबणिय वरुमवर्गळै वारुङ्गळ्! वारुङ्गळ्!! ऎण्ड्रु आदरित्तु अमैक्किण्ड्रदु: कलक्कमॊण्ड्रु मिण्ड्रिये नी कळिन्दु कुळिर्न्दिरुक्किण्ड्रदु। (उपकर्णिगा]कासियिल् कङ्गानदियिल् पल पल तीर्त्त कट्टङ्गळुण्डु; ‘मणिगर्णिगागाट्, ऎण्ड्रु ऒण्ड्रुक्कुप् पॆयर् ; अप्पडिये इदऱ्कु उपकर्णिगा’ ऎण्ड्रु पॆयरिडलाम् पोलुमॆन्गिऱार्। कर्णमूल सम्बत् तिले उलावुवदॆण्ड्रवाऱु। स्रैगदिदी =‘नल्वरवा?” ऎण्ड्रु केट्पदु ऎन्गै, विलसति नासा कल्पकबल्ली मुग्धेव रङ्गनिलयस्य । स्मितमपि तनषकुसुमं खुबुककपोलं च पल्लवोल्लसितम् ॥ १०१ ॥ (१००)
९६ श्रीरङ्गराजस्तवम्। पुन्मुऱुवल् विलसदि नासा कल्पगवल्ली, मुक्तेव रङ्गनिलयस्टी, स्मिदमबि तन्नवगुसुमम् सुबुगगबोवञ्ज पल्लवोल्लविदम्। रङ्गरिलयस्य मूत्ता पॆरिय पॆरुमाळुडैय
तिरुमूक्कानदु अऴगिय विलनदि स्मिदम् अबि
विळङ्गुगिण्ड्रदु।
पुन्मुऱुवलोवॆण्ड्राल् कल्पगवल्ली इव- कऱ्पगक्कॊडिबोण्ड्रु (१०१) पुदिय तत् तवगुसुमम् अक्कऱ्पगक् कॊडिविन् पुदिय
मलर् पोलवुम् मोवायुम् कबोलङ्गळुम् तळिर्वडिप्पुप् पोलवुम् इव सुबुग कबोलम् पल्लव उल्ल तम् इव सj विल्सदि
विळङ्गुगिण्ड्रदु।
- तिरुमूक्कु, मन्दस्मिदम्, मोवाय्, कबोलम् आगिय इन्नान्गैयुम् सेर्त्तु अनुबविक्किऱारिदिल् “ईट्टिय वॆण्णॆयुण्डान् तिरुमूक्कु - माट्टुयर् कऱ्पगत्तिन् वल्लियो!” ऎण्ड्र आऴ्वाररुळिच्चॆयलै अडियॊट्रिप् पॆरियबॆरु माळुडैय तिरुमूक्कैक् कऱ्पगक्कॊडियाग वरुणित्तार् पूर्वार्त्तत्तिल्।[स्मिद मबि तन् नवगुसुमम्) पुन्मुऱुवलै नोक्कुङ्गाल् अक्कऱ्पगक्कॊडियिल् अप्पो तलर्न्द सॆव्विप्पूवो इदु! ऎन्नलाम्बडियिरुक्कुम्। (सुबुगगबोलञ्ज पल्ल वोल्लसिदम्।) मोवायैयुम् कबोलङ्गळैयुम् नोक्कुङ्गाल् अक्कऱ्पगक्कॊडि Srivatsa तळिर्वडित्तनवो! ऎन्नलाम्बडियिरुक्कुम्; कीऴ् (६८) ‘क्षिदिगमल निवासा” ऎन् नुम् सलोकत्तिल् श्रीरङ्गनादनै ऒरु कल्पवृक्षमाग रूपित्तरुळिनर्। कॊडियुम् तळिरुम् मलरुम् निरम्बियिरुक्कुम्बडियै इन्द सलोकत्तिनाल् निरूपित्ता रायिट्रु। प्राण्यङ्गमागैयाले ‘सुबुगगबोलम्’ ऎण्ड्रु एकवत्पावम्। नयनशफरविद्धौ कर्णपाशावरुद्धौ रूप इव लुठतोऽर्चिर्मश्वररुद्भिरन्तौ । परिमिलदलकालीशैवलामंसवेलाम् अनु मणिमकरोद्धौ रङ्गधुर्यामृताः ॥ १०२ ॥ नयनसबरवित्तौ कर्णबासावरुत्तॆळ रुष इव लुडदोर्चिर्मञ्जसीरुत्तिरन्दौ, परिमिलदलगालीसैवलामंसवेलाम्। अनुमणिमगरोत्कॆन रङ्गदुर्याम्रुदाप्ते: रङ्गदुर्य अकृत (पॆरिय पॆरुमाळागिऱ अमु अप्’े: [ परिमलत् अगल आवी सैयलाम् अम्ावेलाम् य सबा अनु कर्ण पास अव रुत्तॆन तक् कडलिनुडैय सुट्रिलुम् तॊङ्गुगिण्ड्र तिरुक्कुऴल्गळागिऱ वेलम् पासियै युडैत्तान (तिरुत्तोळ्गळागिऱ करैयि तिरुक्कण्गळागिऱ मीन्ग नाले अडिक्कप्पट्टन वाय् तिरुच्चॆलिगळागिऱ वलैक् कयिट्रिनाल् पिडिक्कप्पट् टनवाय् रुष: अदिल् (१०१) GRA@MEN।Nam (१०२) (कीऴ्च्चॊन्न इरण्डुगारि यङ्गळिनालुमुण्डान कोबत्तिनाल् अर्चिस् मञ्जरी:(पूङ्गॊत्तुक्कळ्बोलिरुक् उत्तिरन्दॆन इव (स्तिदौ) मणि मगर लुडन् च्चॆळ १ किऱदेजस्सूळै कक्कुगिण्ड्रनबो विरुम् सिऱन्द रत्न मगा कुण्डवम् कळ् (तळदळवॆण्ड्रु विळङ्गुगिन्
श्रीरङ्गराजस्तवम्- पूर्वसदगम्। ९७ तिरुक् इवैयुम् करैयावदु ताळळवुम् तळदळॆण्ड्रु तिरुच्चॆविगळिल् तॊङ्गुगिण्ड्र तिरुमगरक् कुऴैगळै अनुबविक्किऱारिदिल्। आबगालङ्गारमे इदिल् निरम्बियिरुक्कुम्। कादणिगळ् सुऱामिन् वडिवाग अमैन्दिरुक्कुमिऱे। अव्वणिगळै इरण्डु सुऱामीन् कळागवे तिरुवुळ्ळम् पुट्रुगिऱार्। मीन्गळ् कडऱ्करैयिले पुरळुम्। कडऱ्करैयिले पुरळ्गिण्ड्रनवॆन्गिऱार्। ऎदु? ऎन्निल्: पॆरिय पॆरुमाळे ऒरु अमुदक्कडल्; तिरुत्तोळ्गळ् अक्कडलिन् इङ्गुक्कडलावदु एदु? करैयिल् सुऱुत्त पासिगळ् अडर्न्दिरुप्पदु पोल् इङ्गुम् “कळिवण्डॆङ्गुङ् गलन्दाऱ्पोल् कमऴ् पूङ्गुऴल्गळ् तडन्दोळ्मेल् मिळिरनिण्ड्रु” ऎण्ड्राऱ्पोले तिरुक्कुऱल्गळ् पडिन्दिरुप्पदनाल् तिरुत्तोळ्गळैक् करैयॆण्ड्रदु मिगप्पॊरुन्दुम्। उलगत्तिल् ऎवर्क्कुम् ऒरु रोषम् उण्डानाल् कोबाक्किनियै वॆळिप्पडुत्तुवदु इयल्वु। इक्कर्ण पूषणङ्गळागिऱ सुऱामीन्गळुम् रोषत्तिनाल् तेजोमञ्जरि कळै वॆळिप्पडुत्तिनबोलिरुक्किण्ड्रदाम्; तळदळवॆण्ड्रु पिरगासिप्पदु। ऱुक्कु रोषमुण्डागवेण्डिय कारणमेदॆन्निल्; इवट्रुक्कु इरण्डु वरुत् तङ्गळ् नेर्न्दनवॆन्गिऱार् (नयनसबरवित्तॆळ कर्णबासावरुत्तौ) ऎण्ड्रु अदा वदु - तिरुक्कण्गळागिऱ इरण्डु मीन्गळाले इवै अडिबट्टनवाम्; अण्ड्रियुम् तिरुच्चॆविगळागिऱ पासत्तिनाल् पिडिप्पट्टनवाम्। इङ्ङनेयानाल् एन् कोबमुण् डागादु? ऒरुमीनै मट्रॊरु मीन् अडित्तु वॆल्लुवदुण्डागैयाल् कर्णबूषणङ् गळागिऱ मीनैत् तिरुक्कण्गळागिऱ मीन्गळ् पुडैत्तु विट्टन; ओडिप्पोग वॊण् णादबडि तिरुच्चॆविगळागिऱ वलैक्कयिऱुगळ् आक्रमित्तुक्कॊण्डन; इव्विरण् डालुम् कोबम् अदिगरित्तदनाल् “अर्चिर्मञ्जरी रुत्किरन्दौ”, ऎन्नुम्बडि यायिट्रु। इदन् करुत्तावदु-मगर कुण्डलङ्गळानवै कर्णान्द विच्रान्दङ् गळान तिरुक्कण्गळिल् अऴगुक्कुम् परगासगङ्गळाय्त् तिरुच्चॆविगळिले पॊरुन् जीवलिक्किण्ड्रन वॆनगै। मणिमगरोत्कौ = उत्कसप्तम् च्रेष्टवाचकम्। अधरमधुराम्भोजं तत्कर्णपाशमृणालिकाचलयमभि मामास्तां रङ्गेन्दुवक्त्रसरश्चिरम् । नयनशफरं नासाशैवालवल्लरि कर्णिकामकरमलकश्रेणीपर्यन्तनीलवनावलि ॥ १०३ ॥ अदरमदुराम्बोजम् तत्कर्णबासम्रुणुळिगा- वलयमम् मरमास्ताम् रङ्गेत्तुवक्त्रसरच् चिरम्, नयनसबरम् नासासैवालवल्लरि कर्णिगा- मगरम् अलगच्रेणीपर्यन्त नीलवनावलि। तिरुप्पुवळमागिऱ
तुर अम्बो (पोक्यमान तामरैप्पूवै कर्णबास जम् म्रुणाळिगा वल यम् सया १
१३ युडैत्तायुम् तिरुच्चॆविमडल्गळागिऱ तामरैक्कॊडि वळैयल्गळै तिरुक्कण्गळागिऱ सबरम् रास्ा इवऱ् ति (१०२) Becom a (१०३) -मीन्गळैयुडैत्तायुम् तिरुमूक्कागिऱ १ सैवाल् वल्लरि - पासिक्कॊडियैयुडैत्तायुम् कर्णिगामगरम् अलगच्रेणी कर्ण पूषणङ्गळागिऱ मगरल्गळै युडैत्
- तिरुक्कुऴल्गट्रैयागिऱ
९८ श्रीरङ्गराजस्तवम्। पर्यक्क सिल वर आवलि अरुगिलिरुक्कक् कूडिय कऱुत्त सोलैगळैयुडैत्तायु रॆम् कॆडुनाळनलुम् मिरुक्किऱ तत् माम् अबि
- ऎन्नै नोक्कि पङ्गेन्दु वत्त् आस्ताम् इरुक्कवेणुम्। MF: -परमविलषणमान पॆरिय पॆरुमाळुडैय इरु पॆरिय पॆरुमाळुडैय तिरुमुगमण्डलत्तै ऒरु तडागमाग अनुबविक् किऱार्। तडागत्तिलुळ्ळ वस्तुक्कळ् इङ्गुण्डो वॆन्न, उण्डॆण्ड्रु निरूपिक् किऱार् पल विशेषणङ्गळिनाल्। पॆरिय पॆरुमाळुडैय तिरुप्पवळमे तेन् निऱैन्द तामरैप्पू: पासम्बोण्ड्र तिरुच्चॆविगळ् तामरैक् कॊडिवळैयङ्गळ्; तिरुक्कण् कळ् मीन्गळ्; तिरुमूक्कु वेलम्बासिक्कॊडि; कर्णबूषणङ्गळ् मगरङ्गळ्; तडागत् तिन् अरुगे सोलैगळ् इरुक्कुमे; तिरुक्कुऴल् कट्रैये आदु; आग इव्वगै कळाले ऒरु तडागमॆन्न वमैन्द तिरुमुग मण्डलमानदु ऎप्पोदुम् अडियेन् पक्कलिलेये पक्षबादङ् गॊण्डिरुक्कवेणु मॆण्ड्रारायिट्रु। रमयतु स मां कण्ठः श्रीरङ्गनेतुरुदञ्चितक्रमुकतरुणग्रीवाकम्बु प्रलम्बमलिम्लुचः । प्रणयबिलगलक्ष्मीविश्वभराकर कन्दली कनकवल्यक्रीडासन्त्रान्तरेख इवोल्लसन् ॥ १०४॥ रमयदु स माम् कण्ड: श्रीरङ्गनेदुरुदञ्जिद- क्रमुगदरुणक्रीवागम्बुप्रलम्बमलिम् लुस:, प्रणयविलगल्लक्षमीविच्वम्बरागरगन्दली- कनगलैयक्रीडासङ्ग्रान्दरेग इवोल्लसन्। श्रीरङ्गनेदु: पॆरिय पॆरुमाळुडैय,- उदञ्जिद - १ सॆऴित्तु वळर्न्द पाक्कु क्कमुग तरुणमरत्तिनुडैय इळङ्गऴुत् तॆन्न, सङ्गॆन्न इवऱ् ऱिन् अऴगैक् कॊण्डदायुम्, अन्बोडु कर कन्दळी काग वलय- २ Bj g (१०३) । (१०४) वाऴैत्तण्डु पोण्ड्र तिरुक्कैगळिलुळ्ळ पॊन्वळैगळिल् निण्ड्रुम् क्रीडा सङ्ग्रान्द (विळैयाट्टाग वन्दु रेग: इव करीवा कम्बु पालम्ब मलिम् कॊळ्ळै इस प्रणय विलगत् आलिङ्गनञ् जॆय्दुगॊळ्ळु किऱ उल्लवर् स: कण्ड: लक्ष्मि। तिरुमगनॆन्न विच्वम्बरा। निलमगळॆन्न इवर् माम् कळुडैय रमय सेर्त्त रेगैगळैयुडै यदुबोल्
- विळङ्गुगिण्ड्रदायुमिरुक्किऱ विलक्षणमान तिरुक्कऴुत् तानदु -अडियेनै ़ मगिऴ्विक्कवेणुम्। Srivatsam
कीऴिरण्डु सलोकङ्गळिल् अमुदक्कडलिन् अनुबवमुम् पॊय्गैयिन् अनुबवमुम् निगऴ्न्ददु; कडलिल् तोण्ड्रिय सङ्गिन् अदुबवमुम् पॊय्गैक्करै कळिल् विळक्कुम् पाक्कु मात्तिन् अनुबवमुम् निगऴ्गिण्ड्रदु इन्द च्लोकत्तिल्। कऴुत्तिल् ईण्ड्रु रेगैगळिरुप्पदु उत्तमलक्षणमाग वरुणिक्कप्पडुम्। अदऱ्कुप् पाक्कुमर् त्तिन् युत्तूप्भागददैयुम् सङ्गददैयुम् २ वळम् • कूऱुवदु कविसम्ब्र तारिङ् इवै मगाबॊरुन्दियबमानङ्गळाम्। अवट्रैये इङ्गुत् तिरुवुळ्ळम् वत् किऱार् पूर्वार्त्तत्तिल्।
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ९९ [प्र णयविलगत्इत्यादि) पॆरिय पॆरुमाळुडैय तिरुक्कऴुत्तिल् इयऱ्कै यागवे रेगैगळ् इरुन्दालुम् पुत्तिसमत्कारत्ताले हेदूत्प्रेक्षै पण्णु किऱार्। तिरुमडन्दै मण्मडन्दैगळोडु कूडि निरन्तरासलेषरसम् अनुबविक्कुम् पोदु अप्पिराट्टिमारुडैय तिरुक्कैगळि लणियप्पट्टुळ्ळ पॊन् वळैगळ् तिरुक् कऴुत्तिले उऱुत्ति अदन् अडैयाळमागत् तान् रेगैगळ् नवो! ऎन्नलाम्बडि यिरुक्किण्ड्र पुवग प्रुदु लाम्बडि यिरुक्किण्ड्र तॆन्गिऱार्। इन्द उण्डा (१०४) अधिष्ठानस्तम्भौ भुवनपृथुयन्त्रस्य कमलाकरेणोरालाने अरिकरिघटोन्माधमुसलौ । फणीन्द्रस्फीतस्त्रग्ध्यतिकरितसन्दिग्धविभवौ भुजौ मे भूयास्तामभयमभि रङ्गप्रणयिनः ॥१०’ श्री यन्द्रस्य अदिष्टाग स्तॆम्बौ Srivatsam कमला करेणो: आलारे अरि करि कडा उन्माद पणीन्द्र अदिष्टानस्तम्बौ पुवदप्रुदुयन्द्रस्य, कमला करेणोरालादे अरिगरिगडोन्मादमुसलौ, पणीन्द्रस्पीदस्रक्व्यदिगरिदसन्दिक्तविबवौ, पुजौ मे पूयास्तामबयमबि रङ्गप्रणयिन:।
उलगमागिऱ ऒरु पॆरिय यन्दिरत्तिऱ्कु आदारत् तूण्गळायिरुप् पवैयुम् स्पीद स्रक्-
(१०५) परुत्त पुष्पमालैयॆन्न (इवट्रिनुडैय) व्यदिगरिद। सेर्क्कैयै युडैयवैगळुम् पिराट्टियागिऱ यानैप् पेडैक्कु सन्दिक्क- विबवॆळ
- कट्टुत्तऱियायुळ्ळवैयुम् सत्तुरुक्कळागिऱ यानैक्कूट् टङ्गळै मुडिप्पदिल् उलक् मुसलौ (कैया युळ्ळवैयुम् आदिशेषनुडैय तिरु मेनियॆन्न
(इवट्रुळ् पुजङ्गळ् ऎवै ऎण्ड्रु)
सन्देहिक्कत्तक्क पॆरुमैयै उडैयवै कळुमान रङ्गप्रणयिन: पॆरिय पॆरुमाळदु पुजङ्ग पुजौ नानवै मे, अबयम् अबि अडियेनुक्कु अबयमळिक्कक्कडवन। पूयास्ताम्
- पॆरिय पॆरुमाळुडैय महा पुजङ्गळैप् पट्रि नाम् अच्चङ्गॆट्टु वाऴक्कडवो मॆन्गिऱार्। इन्द पुजङ्गळ् ऎङ्ङने सॊल्ललाम्बडियिरुक्किण्ड्रन वॆण्ड्राल्, [पुवनप्कुदुयन्द्रस्य अदिष्टानस्तम्बॆळ] सचेतना सचेतनात्मगमान सकल लोकङ्गळागिऱ ऒरु पॆरिययन्दरत्तैत् ताङ्गुवदऱ्कु अमैन्द तूण्गळो इवै ऎन्नलाम्। *पाहुच् चायामवष्टप्तो यस्य लोको महात्मन ऎन्नक् कडवदिऱे। (कमलागरणे: आलाने।) पिराट्टियागिऱ यानैप् पेडैयैप् पुऱम्बुबोगवॊण्णामे कट्टिवैप्पदऱ्कुरिय कट्टुत्तऱि यॆन्नलाम्। तिरुक्कै यागिऱ तामरैयै विट्टुप् पिरियाळिऱे तामरैयाळ्। आलानावरिगरि” ऎण्ड्रे पाडम् वऴङ्गिवरुगिण्ड्रदु; अप्पाडत्तिन्बडि ‘आलानौ’ ऎण्ड्रु पदविबागमागुम्। अमर कोसम् मुदलिय निगण्डुगळिल् आलानसप्तम् नबुंसग लिङ्गमागवे पडिक्कप् पट्टिरुप्पदाल् ‘आलादे’ ऎन्गिऱ मुन्नोर् पाडमे इङ्गुक् कॊळ्ळप्पट्टदु एकारान्दत्विवचन मागैयाले प्रकृतिबाव मॆण्ड्रुणर्ग। ६६ [अरि करिगडोन्माद मुसलौ) इरण्डु तिरुक्कैगळुम् इरण्डु उलक्कैग ळॆन्नलाम्। पिराट्टियिन् निध्यानुबवत्तिऱ्कु इडैयूऱाग।वरुम् रावणा पिराट् राक्ष
१०० श्रीरङ्गराजस्तवम्। सर्गळागिऱ सक्रुसमहङ्गळैत् तॊलैक्कवल्ल उलक्कैगळॆन्गिऱार्। [पणीन्द्रे या ति] तिरुवनन्दाऴ्वान् मीदु पळ्ळि कॊण्डिरुप्पदनालुम्, पॆरिय तिरुत्तुऴा येलङ्गल् अणिन्दुगॊण्डिरुप्पदनालुम्, अत्तिरुवनन्दाऴ्वानुडैय तिरुमेनि पोलवुम् तिरुमालै पोलवुम् वडिवुबूण्डु विळङ्गुगिण्ड्र तिरुक्कैगळैक् कण्डाल् इन्नदु तिरुक्कै, इन्नदु तिरुमालै इन्नदु आदिशेषनुडल्’ ऎण्ड्रु निच्च यत्तऱिय वॊण्णामे संसयिक्क वेण्डियिरुक्कुमिऱे। तिरण्डुरुण्डु नीण्डु मॆत्तॆण्ड्रिरुक्कुन् दन्मैयै वर्णित्तबडि। पाहुम् पुजगबेरगरबम् ऎण्ड्र श्रीरामायण सलोकमुङ् गाण्ग। प्राप्तम्। Srivatsam प्पडिप्पट्ट पुजङ्गळै नोक्कियिऱे ‘अञ्जेलॆण्ड्रु कै कवियाय्’ ऎन्न (१०५) प्रतिजलधितो बेलाशय्यां विभीषणकौतुकात् पुनरिव पुरस्कर्तु श्रीरङ्गिणः फणिपुङ्गवे । समुपद्धतः कञ्जित्कञ्चित्प्रसारयतो भुजद्वयमपि सदा दानश्रद्धालु दीर्घमुपास्महे ॥ १०६ ॥ प्रदि जल तिद: लोसय्याम् विबीषण कौदु कात् पुग: पुरस्कर्त्तुम् प्रदिजलदिदो वेलासय्याम् विबीषणगौदुगात् पुनरिव पुरस्कर्त्तुम् श्रीरङ्गिण: पणिबुङ्गवे, समुबददद: कञ्जित् कञ्जित् प्रसारयदो पुज- त्वयमबि सदा तानच्रत्ताळु तीर्क्कमुबास्महे
- कडलुक्कु ऎदिर् मुगमाग कडऱ्करैयिल् पळ्ळिगॊण् डदै १ विबीषणाऴ्वानुडैय कुदूहलत्तिनाल् मऱुबडियुम् [आदरित्तु अङ्गीगरिप्पदऱ् इव कुप् पोले, पणि पुङ्गवे - तिरुवनन्दाऴ्वान् मीदु कञ्जित् (पुजम्) - ऒरु तिरुक्कैयै कञ्जित् प्रसारयद: श्रीरङ्गिण: नीर्क्कम्
J कॊमुक्कुम् मट्रॊरु तिरुक्कैयै (१०६) नीट्टिक् कॊण्डिरुप्पवरु मान
- पॆरिय पॆरुमाळुडैय
नीण्डदुम् सदा तान च्चदऎप्पोदुम् कारम् पण्णु ताळु पुजत्वयम् अबि उपास्महे Cable वदिल्गरुत्तुडैयमॊन इरण्डु तिरुक्कैयैयुम्
सिन्दिक्किऱोम्। समुबददद: } तलैयणैयागवैत्तुक् कॊण्डवरुम् -पॆरिय पॆरुमाळ् ऒरु तिरुक्कैयैत् तलैयणैयाग मडुत्तुक्कॊण्डुम् मट्रॊरु तिरुक्कैयै नीट्टिक्कॊण्डुम् शयनित्तरुळुम् निलैमैयैक् कण्डाल् रामावतारत्तिले कडलैक् कडन्दु इलङ्गैक्कॆऴुन्दरुळ वेण्डिन कालत्तुक्कडलरसनै नोक्किक् करैयिले सरणागदि तोट्र सयगित्तरुळिन् निलैमै निनैवुक्कु वरुगैयाले। श्रीविबीषणाऴ्वानुडैय आसैक्किसैन्दु अन्द निलैमै तन्नैये मीण्डुम् काविरिक्करैयिले अबिनयित्तुक् काट्टियरुळ्वदाग उल्लेगिक् माम्बडि रुक्किऱ तॆन्गिऱार्। १। इदिल् रण्डाम् पादत्तिल् पुरस्कर्त्तुम्’ ऎण्ड्रु अव्ययमाग वण्ड्रिक्के ‘पुरस्कर्त्तु:’ ऎण्ड्रु षैष्टीविभक्तियान पाडमुम् ऒण्ड्रुण्डु; पुरस्कर्त्तुसिव श्रीरङ्गराजस्तवम् - पूर्वसदगम्। १०१ स्तिदस्य श्रीरङ्गिण: ऎण्ड्रु ऎण्ड्रु अन्वयम्, “अलम्बुरिन्द नॆडुन्दडक्कै” ऎण्ड्र अरुळिच्चॆयलैत्तिरुवुळ्ळम् पट्रि, ‘सदा तानच्रत्तालु तीर्क्कम्” ऎनप्पट्टदु। [विबीषणगौदुगात्) “मन्नुडैय विबीडणऱ्काय् मदिळिलङ्गैत् तिसै नोक्कि मलर्गण् वैत्त, ऎन्नुडैय तिरुवरङ्गन ऎण्ड्रदै इङ्गु अनुसन्दिप् पदु। कुसुमभरालसौ स्फटिकवेदिशयौ विटपायमरतरोः परं परिहसत् पृथु रङ्गभुजः । बहुमणिमुद्रिकाकनककङ्कणदोवलयैः किसलयि दोर्द्वयं फणिति निर्भरसुप्तमिमः ॥ १०७ ॥ कुसुमबरालसौ स्पडिगवेदिसयॆळ विडबौ अमरदरो: परम् परिहसत् प्रुदुरङ्गबुज:, पहुमणिमुत्रिगागनक्कङ्गणदोर्वलयै: किसलयि तोर्त्वयम् पणिदि निर्प्परसुप्तमिऴ:, ़ पहु। मणि मुत्रिगा - ४ काग- Srivatsam कङ्गण-
अनेकङ्गळान रत्न मोदिरङ्गळॆन्न पॊन्मयमान कैवळैगळॆन्न तोर्वलयै: तोळ्वळैगळॆन्न (आगिय इवट्राले) पल्लवङ्गळैयुडैयदायुम्। तिरुवनन्दाऴ्वान् मीदु निर्प्पर सप्तम् (निर्विसारमागक् कण्वळर्न् किसलयि पणिनि ८० (१०६) (१०७) कुसुमबर पुष्पङ्गळ् निऱैन्दिरुप्पद अलसौनाल् तऴैन्दवैगळाय् स्पडिग वेदि स्पडिगक्कल् मयमान सयौ तिण्णैयिले पडुत्तिरुप् पवैगळान अमादरो: कल्पवृक्षत्तिन् इरण्डु विडबॆळ — परम् परिहसत्
प्रुदु
किळैगळै मिगवुम् परिहहिप्पदुम् परुत्तदुमान रङ्गबुज: तोर्त् पॆरियबॆरुमाळुडैय पुज तरुळ्वदुम्, (इप्पडि यिरुप्पदनाले) इम: वयम्
त्वयत्तै आच्रयिक्किऱोम्।
- कीऴ् च्लोकत्तिल् “पुजत्वयमबि सदा तान च्रत्तालु* ऎण्ड्रदऱ्कु विवरणमायिरुक्कु मिन्दच्लोकम्। अरङ्गमा नगरिलमर्न्द कल्पवृक्षमागिय अरङ्ग नादनुडैय तिरुक्कैगळ् विण्णुलगत्तिलुळ्ळ कल्पवृक्षत्तिन् किळैगळैप् परिहचित्तु अवट्रिनुम् वीऱुबॆट्रिरुक्किण्ड्रन वॆन्गिऱार्। (कुसुमबरालसौ] मरक्किळैगळ् पुष्प पारत्ताले तऴैत्तिरुक्कुम्; इङ्गे कुसुमत्तैच् चॊन्नदु पल्लवङ्गळुक्कुम् उपलक्षणमागुम्। पॆरिय पॆरुमाळुडैय तिरुक्कैगळुम् [पहु मणिमुत्रिगा कनगगङ्गण तोर्वलयै: किसलयि] तिव्यापरणङ्गळिनाल् विळङ्गप् पॆट्रिरुप्पदु पल्लवङ्गळुम् पुष्पङ्गळुम् तोण्ड्रप्पॆट्रिरुप्पडै पोलुम्। वरदराजस्तवत्तिल् “पारिजादविडबानबिदो या” ऎण्ड्र पलोकत्तै इङ्गे अनुसन्दिप्पदु। (स्पडिगवेदिसयौ] कल्पवृक्षमानदु तेवलोकत्तदागैयाले अङ्गे स्पडिगमय सिलादलङ्गळुक्कुक् कुऱैयिल्लैये; अन्द वृक्षत्तिन् किळैगळ् तऴैन्दु स्पडिगमणिमयमानदॊरु वेदिगैयिले साय्न्दुगिडक्कुम्: पॆरिय पॆरु
१।de Srivatiam G१५० १०२ श्रीरङ्गराजस्तवम्। माळुडैय पुऐत्वयमुम् [पणिनि निर्प्परसुप्तम्) तिरुवनन्दाऴ्वानुडैय तिरु मेनियागिऱ स्पडिगवेदिगैयिले साय्न्दुगिडक्किऱदु। इप्पडिप्पट्ट तिरुक्कैगळैप् पट्रुगिऱोमॆण्ड्रारायिट्रु। (रङ्गबुज:) इदु आऱाम् वेट्रुमै; रङ्गम्, पुनक्ति पालयदीदि रङ्गबुक्- तस्य, [निर्प्परसुप्तम्) सेनाबदियाऴ्वान् तिरुवाऴियाऴ्वान् तॊडक्कमानार् पक्कलिले जगन्निर्वाह पारत्तै वैत्तिरुक्कैयाले तान् निर्प्परनागक् कण् वळर्न्दरुळक्कुऱैयिल्लैयिऱे तरुष्टान्दत्तिले कुसुमबरालसॆन” ऎण्ड्रु सॊल्लिवैत्तु तार्ष्टान्दिगत्तिले निर्प्परसुप्तम् ऎण्ड्रु सॊन्न समत्कारम् नोक्कत्तक्कदु। पॊऱुक्कमुडियादबडि विञ्जिनबारत्तै वहिप्पदनाल् सिरऴ मुण्डागि शयनिप्पदु अङ्गु। ऒरु कारियप्पाडिल्लामैयाले कण्वळर्न्दरुळ्वदु इङ्गु (१०७) मद्रक्षाव्रतकौतुके सुकटके विक्रान्तिकर्णेजपे शार्ङ्गज्याकिणकर्कशिनि सुमनस्त्रमोहने मार्दवे । दोईन्द्र बहुशः प्रलोभ्य कमलालीलोपधानं भवत्तश्चित्रालकमुद्रितं विजयते श्रीरङ्गसंसङ्गिनः ॥१०८॥ До मत्रक्षाव्रदगौदुगे सुागडगे विक्रान्दिगर्णेजबे सार्ङ्गज्यागिणगर्क्कसिम्नि सुमनस् स्रङ्मोहने मार्त्तवे, तोर्त्वन्द्वम् पहुस: प्रलोप्य कमलालीलोबदानम् पवत् तच्चित्रालगमुत्रिदम् विजयदे श्रीरङ्गसंसङ्गिन:। He shows Lis Swight is d मत् रक्षाव्रद कौदुगे ऎन्नैक् कात्तरुळुम् विरदत् प्रलोप्य तिऱ्कुक् कट्टिन कङ्गण सूत्रमायुळ्ळ कडगे - अऴगिय वळैयिलुम्, विक्रान्दि काणे ऐबे} पराक्रम सूससमान सार्ङ्ग ज्यागिण सार्ङ्गविल्लिन् तऴुम्बिना कर्क्कसिम्नि लुण्डान वन्मैयिलुम्, ‘पुष्पमालैयो इदु’ ऎण्ड्रु सुमन: स्रक् मो हने मयङ्गुवदऱ् कुऱुप्पान मार्त्तवे सौगुमार्यत्तिलुम् पहु४: पॆरुम्बालुम् १ कमला- पर् आसैप्पडच्चॆय्दु (१०८)
- पॆरिय पिराट्टियार्क्कु लीला उबदारम् (लीलार्त्तमान तलैयणैयाग पलत् तच्चित्र अलग मुत्रिदम् श्रीरङ्ग संसङ्गिर तोर्त्वन्द्वम् विजयदे आगिण्ड्रदुम् अन्दप्पिराट्टियिन् विचित्तिर मान कून्दल्गळिनाल् अडै याळ मिडप्पॆट्रदुमान पॆरिय पॆरुमानदु तिरुक् कै यिणैयानदु सिऱन्दु विळङ्गुगिण्ड्रदु।
पर्या मीण्डुम् पॆरियबॆरुमाळुडैय तिरुक्कैगळिले ईडुबडुगिऱार्। येण पिराट्टिक्कुत् तलैयणैयागिण्ड्रदु इन्द पुजत्वयमुम् ऎन्गिऱार् इत्तिरुक् कैगळानवै मूण्ड्रु अंसङ्गळिनाल् पिराट्टियैत् तन्निडत्तिल् ईडुबडुत्तिक् कॊण्डन् वॆन्गिऱार् पूर्वार्त्तत्तिल्। (मत्रक्षाव्रदगौदुगे सु कडगे] तिरुक्कैयिलणिन्दुळ्ळ कडगत्तैप् पिराट्टिक्कुक् काट्टि ‘ना कुऴन्दैयैक् काप् पदऱ्कुक्कट्टिन काप्पुक्काण् इदु’ ऎन्गिऱाराम् पॆरिय पॆरुमाळ्, ‘नम्गुऴन्दैयिनि टत्तिले इवर्क्कु इव्वळवु परिवु उण्डावदे!” ऎण्ड्रु उगन्दु अगलमाट्टाळिऱे पिराट्टि, पट्टर् ताम् श्रीरङ्गराज कमलाबद लालिदरिऱे। कौदुगमॆण्ड्रु कङ्गण सुत्रत्तुक्कुप् पॆयर्।
Vidé श्रीरङ्गराजस्तवम् - पूर्वसदगम् s a ४ १०३ ath dshichafts [विक्रान्दिगर्णेजबे सार्ङ्गज्यागिणगर्क्कसिम्नि] “तऴुम्बिरुन्द सार्ङ्गनाण् £ तोय्न्दवाम् अङ्गै” ऎन्गिऱबडिये पराक्रमप्रकर्षत्तुक्कु सूसगमायिरुक्किण्ड्र काणित्तऴुम्बैक् काट्टियुम् पिराट्टियै उगप्पिक्किण्ड्राराम् पॆरिय पॆरुमाळ्, वीर तोट्रुम्बडियान् सारसॊरप्पुग कण्ड तिल्लैयागिल् पिराट्टि तान नाडॊत्त पॆण्गळोडे अणैन्ददाग निनैप्पाळेयण्ड्रि आण्बुलियोडे य्प् पॆट्रदाग निनैयाळिऱे तम् तरुष्ट्वा सत्कुहन्दारम्। वैदोहि पर्त् तारम् परिषस्वजे ऎण्ड्रु वीरवासिगण्डु उगन्दु अणैयुमवळिऱे पिरा सुमनस् स्रङ्मोहदे मार्त्तवे] “पुष्पहास इदिनाम तुहादम् सौगुमार्य: मदिवाङ्मनसम् न: ऎण्ड्रु कीऴे अरुळिच्चॆय्दबडिये मनमॊऴिगळुक् कॆट्टाद सौगुमार्यत्तैयुङ्गाट्टि उगप्पिक्किऱारॆन्गिऱदु। इदु तिरुक्कैयल्ल; पुष्प मयङ्गुवदऱ्कुऱुप्पान सॆळगुमार्यत्तिलुम् पिराट्टियै पडुत्ति ऎन्गै। इप्पडिप्पट्ट मूण्ड्रु हेतुक्कळाले पिराट्टियै उगप्पित्तु अवळुक्कुत् तलैयणैयाग अमैन्दनवाम् तिरुक्कैगळ्।‘‘कमलालीलोबदा नम्ब वत्तु ऎण्ड्रविडत्तुक्कुच् चेर। ‘आविवाह समयाक् क्रुहे वने सैसवे तदनु यॆनवने पुन:, स्वाबहेतुरनुबाच्रि तोन्यया रामबाहुरुबदान मेषदे’ ऎण्ड्र उत्तररामसरिद च्लोकात्नम् निनैवुक्कु वरुम्। मालैये ईडु “कमलाम् लीलोबदानम्बवत्” ऎण्ड्र इरण्डु पदमान पाडमुम् मिगप्पॊरुन् Srivतुम्। “कमलाम् प्रलोप्य, तच्चित्रालग मुत्रिदम् लीलोबदानम्बवत्” ऎण्ड्रु अन्वयमागुम्। भवार्तानां वक्त्रामृतसरसि मार्ग दिशादिव स्वयं वक्तेणेदं वरदमिति सन्दर्शितमिव कराम्भोज पङ्केरुहवनरुपा पाटलमिव श्रयामि श्रीरङ्गेशयितुरुपधानीकृतमहम् ॥ १०९ ॥ पवार्त्ता नाम् वक्त्राम्रुदसरसि मार्गम् तिसदिव स्वयम् वक्त्रेणेदम् वरदमिदि सन्दर्सिदमिव, कराम्बोजम् पङ्गेरुहवनरुषा पाडलमिळ च्रयामि श्रीरङ्गेसयिदुरुबदा नीकृतमहम्। पव जर्त्ताराम् (संसारत्तिल् अडिक् कॊदित् स्वयम् वक्त्र अम्रुद (तिरुमुगमागिऱ अमुदत्तडा
- ताने सन्दर्सिदम् इव (काट्टप्पट्टदु (१०८) Bromaine (१०९) तवर्गळुक्कु पोन् कत्तिल् (पोय्च् चेर् वदऱ्कु) पङ्गेरुह वग ऱुळ्ळदुम्, [तामरैक् काट्टिनिडत्तिल् रुषा इव सीट्रत्तिनाले पोल मार्गम् वऴियै इसत् उपदेशिप्पदु पोन् इव (स्तिदम्) { ऱुळ्ळदुम्, पाडलम् उबदानीकृतम् A सिवन्दिरुप्पदुम् इदम्
वरदम् इदि वल्लदु ऎण्ड्रु वक्त्रेण १ तिरुमुगत्तिनाल् ‘इन्दत् तिरुक्कैयानदु वरङ्गळै यॆल्लाम् अळिक्क श्रीरङ्गे सयिदु [पॆरिय पॆरुमाळदु तामरै करअम्बोजम्१ क्कैयै कीऴ् नान्गु च्लोकङ्गळिले पॆरिय पॆरुमाळुडैय इरण्डु तिरुक् कैगळैयुम् सेर अनुबवित्तार्: इदिल् तलैयणैयाग अमैक्कप्पट्टुळ्ळ ऒरु वलत् तलैयणैयागच्चॆय्दुगॊळ् ळप्पट्टदुमान अहम् च्रयामि १ अडियेन् पट्रुगिऱेन्।
१०४ श्रीरङ्गराजस्तवम्। तिरुक्कैयै मात्तिरम् अनुबविक्किऱार्। तिरुक्कैयैक् लैवणैयाग मडुक्कुम् पोदु तिरुमुगमण्डलत्तैत् तॊट्टुक् कॊण्डु किडक्कैयाले अन्द सन्नि वेसत्तिऱ्कु इरण्डु उत्रेक्षैगळिडुगिऱार्।[पवार्त्तानाम् वक्त्रार्रुदसानि मार्गम् तिसदिव] उलगत्तिल् ताबत्तिले तबिक्कप्पट्टवर्गळ् ऒरु पॊय्गैयैत् तेडित् तिरिवर्गळ्; रिवर्गळ्; संसारत्तिले तबिक्कप्पट्टवर्गळुक्कु सामान्यमान ऒरु पॊय्गैयिनाल् पयनिल्लैये? अम्रुदसरस्सिले अवगाहित्तालण्ड्रि अन्दत् ताबम् तीरादे: “इदो; तिरुमुगमागिऱ अम्रुद तडागम् विळङ्गानिण्ड्रदु: इदु तन्निले अवगाहित्तु उङ्गळुडैय संसार ताबङ्गळैक् तीर्त्तुक्कॊळ्ळुङ्गळ्’ ऎण्ड्रु वक्त्राम्रुदसास्सुक्कु वऴिगाट्टियायिरुक्किण्ड्रदु पोलुम् इन्दत् तिरुक् उलगिल् कोडैगालत्तिल् ताबादुरर्गळान वऴिप्पोक्कर्गळ् तॆळियुमाऱु इन्नदिसैयिले नल्ल पॊय्गैयुळ्ळदॆण्ड्रु काट्टुदऱ्कागक् कैविरल्गुऱियिट्ट तूण्गळै नाट्टिवैत्तुक् काट्टुवर्गळाय्त्तु तार्मिगरान अरसर्गळ्; अप्पडिये इङ्गुङ् गाट्टुगिऱबडि। [स्वयम् वक्त्रेणेदम् वरदमिदि सन्दर्सिदमिव।] तिरु मुगत्तिले तिरुक्कै पडित्तिरुक्किऱबडिक्कु उत्रेक्षित्तदु कीऴ्; अन्दत् तिरुक्कैयैत् तिरुमुगम् नोक्किक् कॊण्डिरुक्किऱबडिक्कु उत्प्रेक्षैयागिऱदु इदु; अदावदुद तलैयणै याग अमैत्तुक् कॊळ्ळप्पट्ट तक्षिणबुजत्तिले त्रुष्टिबादम् पण्णा निण्ड्र Srivats मुगमानदु कटाक्षमागिऱ इङ्गिदत्ताले “इन्दक्कैये वरमळिक्कुम् कै” ऎण्ड्रु तॆरिविया निण्ड्रदु पोलुम्। नाट्टियम् नडिप्पवर्गळ् विरलालुम् मुगत्तालुमिऱे उट्करुत्तै विळक्किक् काट्टुवदु। अङ्ङने इरण्डुमायिट्रिङ्गु। पट्टर्बोल् वारान रसिगशिखामणिगळुक्कण्ड्रि मट्रैयोर्क्कु निलमण्ड्रिऱे निलमण्ड्रिऱे इव्वबिप्राय विशेष विज्ञानम्। [पङ्गेरुहवनरुषा पाडलमिव] तिरुक्कै सिवन्दिरुप्पदु ऒरु कारणत्तालन् ऱिऱे; तामरैप्पूबबोले इयऱ्कैयागवे सिवन्दिरुक्कच् चॆय्देयुम् मदिसमत् कारातिशयत्ताले हेदूत्प्रेक्षै पण्णुगिऱबडि। कोबमुळ्ळ विडत्तिले सिवप्पु उण्डागक्काण्गिऱोम्; तिरुक्कैत्तलत्तिऱ्कुत् तामरैक् काट्टिले सीट्र मुण्डागि अन्दच् चीट्रत्तिनाल सिवप्पु उण्डायिऱ् ऱुप् पोलुमॆन्गिऱार्। तिरुक् कैक्कुत् तामरैक्काट्टिले सीट्रमेदॆन्निल्; कट्टुरैक्किल् तामुरै निन्गण् परदम् कै यॊव्वा”, ऎन्नुम्बडि नाम् अदन् सॆरुक्कैयडत्ति वॆट्रि पॆट्रिरुक् कुम्बोदु अदु वॆळ्गि नीरिनुळ्ळेयिऴिन्दु अऴिन्दुबोग वेण्डियिरुक्क अदु सॆय्यादे इन्नमुम् वॆळियिल् तलैगाट्टुवदे! ऎण्ड्र सीट्रमायिट्रु। अण्ड्रिये, तामरैक्काट्टै वॆल्लवेणुमॆन्नुम् विरुप्पत्तिनालुण्डान कोबमॆण्ड्रुङ् गूऱुवर्। तिमिलडि na (१०९) A- aga D @ a na tim fare श्रीगोपधानीकृतभुजः विधीशाधीशत्वादत इति संस्पृश्य वदति । मिटीमानां मुख्यं शरणमिति बाहुस्तदितरः स्फुटं ते पादाम्बुजयुगलमाजानुनिहितः ॥ ११० ॥ किरीडम् श्रीरङ्गेसयिदुरुबदा नीकृतबुज: विदीसा नीसत्वात् कडद इदि संस्प्टुच्य वत्ति, निऴरिदानाम् मुक्यम् सरणमिदि पास् तदिदा: स्पुडम् प्कुदे पादाम्बुजयुगळमाजा निरमिद (११०)
श्रीरङ्गराजस्तवम्-पूर्वसदगम्। श्रीरङ्गेसवीदु:- पॆरिय पॆरुमाळुडैय लैयणैयागच् चॆय्दु 食品 मुऴन्दाळ् वरैयिल् (ट्टि) वै प्पट्टुळ्ळ १०५ कॊळ्ळप्पट्ट इरुक्कैनदिदर: पाहु मट्रॊरु इरुक्कैयानदु -तिरुवबिषेगत्तै उबदारिक्कुद ४८८: यानदु पिरीडम् संस्पृच्य तॊट्टु विन् ईस अदिसत्वात् कडदे इदि वददि ‘प्रह्मरुत्रर्गळुक्कुम् तलैवरागैयाले (इवर्क्कु इत्तिरुवबिषे कम्)पॊरुन्दियिरुक्किऱदु” पाहु:- पाद अम्बुज) तिरुवडित्तामरै यिणैयै युगनम् संस्पृच्य तॊट्टुक्काट्टि “ताऴ्त्तवर्गळुक्कु (इत्तिरुवडिगळे) मुक्किय निहीगागाम् मुक्क्यम् { सरणम् इदि मान पुगल्’ ऎ ऎण्ड्रु सॊल्ला निण्ड्रदु; स्पुडम् प्रूदे- सॊल्ला निण्ड्रदु पोलुम्। सिंहावलोकनन्यायत्ताले मीण्डुम् इरण्डु तिरुक्कैगळैयुम् सेर वनुबविक्किऱारिदिल्। अङ्गैरन्दर् निहितवचनैस् सूसिदस् सम्यगर्त्त:* ऎण्ड्राप्पोले मौननियमङ् गॊण्डवर्गळुम् अङ्गविन्यास विशेषमात्रत्ताले अबिप्राय सूसनम् पण्णुवदुण्डिऱे; अदुबोले इव्विरण्डु तिरुक्कैगळुम् ऊमैगळाय्क्कॊण्डे सेष्टैयिनालेये वक्तव्यांसत्तै विळङ्गच् चॊल्लु किण्ड्रन वॆन्गिऱार्। तलैयणैयाग अमैत्तुक्कॊळ्ळप्पट्ट वॊरु तिरुक्कै यानदु तिरुवबिषेगत्तैत् तॊट्टुक्कॊण्डिरुक्कु मिरुप्पिनाले “प्रह्मरुत्रर् Srivकळुक्कुम् तलैवरान पॆरियबॆरुमाळॊरुवर्क्के इत्तिरुवबिषेगम् पॊरुन्दुम्, ऎण्ड्रु तॆरिविक्किण्ड्रदु पोलुम्। इनि, तिरुमुऴन्दाळळवुम् नीट्टिवैक्कप्पट् टिरुक्किण्ड्र मट्रॊरु इडत्तिरुक्कैयानदु तिरुवडियैत् तॊट्टुक्कॊण्डिरुक्कु मिरुप्पिनाले “इत्तिरुवडियिणैये ताऴ्न्दार्क्कुत् तक्क पुगलिडम्” ऎण्ड्रु तॆरि विक्किण्ड्रदु पोलुम्। वलत्तिरुक्कैयानदु परत्वत्तैक् कोट्चॊल्लित् तरु किण्ड्रदु। इडत्तिरुक्कैयानदु सौलप्यत्तैक् कोट्चॊल्लित् तरुगिण्ड्रदु ऎण्ड्रारायिट्रु। नान्गाम् पादत्तिलुळ्ळ ‘स्पुडम्’ ऎन्नुम् अव्ययम् आलङ्गारिग समयत्तिन् पडि उत्रेक्षालिङ्गमॆण्ड्रु कॊळ्ळलागुम्। मलयजशशिलिप्तं मालतीदामतल्पं सुमणिसरवितानं कौस्तुभस्वस्तिदीपम् । दनुजवृषविषाणोल्लेखचित्रं च लक्ष्मीललितगृहमुपासे रङ्गसर्वसहोरः ॥ १११ ॥ मल्युऱ सॆ लिप्तम् मालदी राम् तल्बम् सुमणि स विदारम् मलयजससिलिप्तम् मालदीदामदल्बम् (११०) सीडुबाबु= सुमणिसरविदानम् कौस्तुबस्वस्तिदीबम्, टङ् टङ्ग तनुजव्रुषविषाणेल्लेगसित्रञ्ज लक्ष्मी- ललिदक्रुहमुबासे रङ्गसर्वंसहोर:॥। सन्दनत्तालुम् पच्चैक्करुप् कौस्तुब पूरत्तालुम् पूसप्पट्टदाय् मुल्लै मालैयैप् पडुक्कै यागवुडैयदाय् सिऱन्द रत्तङ्गळिनालागिय सरङ्गळै मेऱ् कट्टियाग वुडैयदाय् स्वस्ति तीबम् तनुज व्रुष विषाण उल्लेग
विलगियम् न्दाम् (१११) कौस्तुबमणियागिऱ मक् कळ तीबत्तै युडैयदाय् असुरर्गळागिऱ ऎरुदुगळि नुडैय कॊम्बुगळिनालुण्डान रेगैगळै
१०६ चित्तिमस श्रीरङ्गराजस्तवम्। चित्तिरमाग वुडैत्तायु मिरुक्किऱ लक्ष्मी ललिद क्रुहम् उपासे{ पिराट्टियिन् विलास मन्दिर माग अनु सर्दिक्किऱेन्। तिरुमार्बै रङ्गळर्वम् सह पॆरिय पॆरुमाळुडैय उ तिरुक्कैगळिल् निण्ड्रुम् तिरुमार्बिले इऴिन्दु अनुबविक्किऱार्। पॆरिय पॆरुमाळुडैय तिरुमार्बैप् पॆरियबिराट्टियारुडैय केळीक्रुहमागप् पॊरुन्दप् पेसुगिऱार् कीऴ्सलोकत्तिल् तिरुवडियानदु निहीदानाम् मुक्क्यम् सरण मॆन्नप् पट्टदु; इदिल् तिरुमार्बु नारीणामुत्तमाया: मुक्क्यम् सरण मॆन्नप्पडुगिऱदु। सरण सप्तम् क्रुहत्तुक्कुम् वाचकमिऱे। लक्ष्मी ललिदक्रुहमिऱे तिरुमार्बु। [मलयजससिलिप्तम्] केळीक्रुहमानदु सन्दन कर्प्पूरादिगळ् पूसप्पॆट्रु ईऱुमणम् कमऴुम् ; तिरुमार्बुम् अङ्ङने यिरानिण्ड्रदु। (मालदीदामदल्बम्] केळीक् रुहत्तिले नल्ल पुष्पशयनम् विरिक्कप्पट्टिरुक्कुम्; इदुदनक्कुम् कुऱैयिल्लैयिऱे तिरुमार्बिल्। “तोळिणैमेलुम् नन्मार्बिन् मेलुम्॥। पुनैन्द तण्णन्दुऴायुडै यम्मान्” इऱे। (सुमणिसरविदानम्] केळीक्रुहमानदु विलैयुयर्न्द रत्नसरङ् गळ् तॊङ्गविडप्पॆट्रु अलङ्ग्रुदमायिरुक्कुम्; कोलमामणियारमुम् मुत्तुत् ताममुम् मुडिविल्लदोरॆऴिल् नीलमेनियिले इवट्रुक्कुम्गुऱैयिल्लैयिऱे। Sriva[कौस्तुबस्वस्तिदीबम्) “कुत्तुविळक्कॆरियक् कोट्टुक्काल् कट्टिल्मेल्” ऎण्ड्रुम् “तूमणिमाडत्तुच्चुट्रुम् विळक्कॆरियत्॥॥। तुयिलणैमेल् कण्वळरुम्” ऎण्ड्रुम् “मन्नु मणिविळक्कै माट्टि मऴैक्कण्णार् पन्नुविचित्तिरमाप् पाप्पडुत्त पळ्ळि मेल्” ऎण्ड्रुम् सॊल्लुमाबोले केळीक्रुहमानदु मङ्गळ तीबम् विळङ्गप्पॆऱ् ऱिरुक्कुम्: गुरुमामणिप्पूण् कुलावित्तिगऴुम् तिरुमार्बागैयाले श्रीगौस्तुब मणियेयायिट्रु इङ्गु मङ्गळ तीबम्। [तनुजव्रुष विषाणोल्लेग सित्रञ्ज।] केळीक्रुहत्तिल् आलेक्किय चित्त रङ्गळ् अमैन्दिरुक्कुम्; असुरर्गळागिऱ काळैगळोडे पोर्सॆय्युम्बोदु अवट्रिन् कॊम्बुबोण्ड्र नगङ्गळ् तिरुमार्बिले पॊट्रि अदनालुण्डान रेगा सित्रङ्गळ् निरम्बियिरुक्कुमिङ्गु। केळीक्रुहङ्गळिले व्रुषबङ्गळिन् कॊम्बुगळै माट्टि अऴगु पॆऱुत्तुवदुम् पलवगैच्चित्तिरङ्ग ळॆऴुदि वैप्पदुम् वऴक्क मागैयाले लक्ष्मीललि तक्रुहबक्षत्तिल् व्रुषविषाणै: उल्लेगैच् चसित्रम् ऎण्ड्रु व्युत्पत्ति कॊळ्ळलाम्, तिरुमार्बुबक्षत्तिल् जून: सिळ् (न) निषन्: (farn:) मञ्न: : ऎण्ड्रागक्कडवदु। अल्लदु। असुरावेसङ्गॊण्ड विरुषबङ्गळिनुडैय कॊम्बुगळालुण्डान रेगैगळिनाल् चित्तिर मॆऴुदप्पॆट्रि रुक्किण्ड्रदु तिरुमार्बु ऎण्ड्रुङ् गॊळ्ळलाम्। नप्पिन्नैप्पिराट्टियै मणञ्जॆय्दु कॊळ्ळुम् पॊरुट्टु अवळ् तन्दै कन्यासुल्गमागक् कुऱित्तबडि यावर्क्कुम् अडङ् गाद असुरावेसम् पॆट्र एऴु ऎरुदुगळैयुम् कण्णबिरान् वलियडक्कि वॆण्ड्र वरलाऱु प्रसिद्धम्। ़ r अण्ड्रियुम्, कण्णबिरानैक् कॊल्लुमाऱु कंसनाल् एवप्पट्ट असुरर्गळिल् अरिष्टनॆन्बवन् ऎरुदु वडिवङ्गॊण्डु पसुक्कळै यॆल्लाम् मुट्टि इडैच्चेरि यैप् पयप्पडुत्तिक्कॊण्डु कण्णबिरानदु तिरुवयिट्रिन्मेऱ् कण्वैत्तु
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। १०७ कॊम्बुगळै नीट्टिप् पाय्न्दुवर, पिरान् अव्वॆरुदैक् कॊण्ड्रुमुडित्त वरलाऱुम् उण्डु। आगवे, तनुजव्रुषविषाहोल्लेग सित्रत्वम् ऎम्बॆरुमानुडैय तिरु मार्बुक्कु विबवावतार तिरुष्टियालुण्डु, कोविलनाय् वॆण्णॆयुण्ड वायने यिऱे अणियरङ्गनायिरुप्पदु। आग इव्वगैयाले पॆरियबिराट्टियारुडैय शयनक्रुहमॆन्नप् पॊरुन् दिन पॆरियबॆरुमाळ् तिरुमार्बै उपासिक्किऱे नॆण्ड्रारायिट्रु। (१११) हारस्फारितफेनमशुलहरीमालद्धिं मुक्ताफलश्रेणीशी करदुर्दिनं तत इतो व्याकीर्णरत्नोत्करम् आषि: कौस्तुभलक्ष्मि रङ्गवसतेर्निस्सीमभूमाद्भुतं वक्षो मन्दरमथ्यमानजलधिश्लाघ्रं विलोकेमहि ॥ ११२ ॥ हार स्पारिद पेरम् Srivatपिसु लगरी माला रुत्ति मुक्ताबल च्रेणी सीगर तुर्त्तिनम् इदस् तद: हारस्पारिदबेदमंसुलहरीमालर्त्ति मुक्ताबल— च्रेणीसीगरदुर्त्तिनम् तदइदो व्यागीर्णरत्नोत्करम्, आवि: कौस्तुबलक्ष्मि रङ्गवसदेर् निस्सीमबूमात्पुदम्, वक्षो मन्दरमत्त्यमानजलदिच्लागम् विलोकेमहि। (११२) [मुक्ताहारङ्गळैप् पॆरुत्त आवि : कौस्तुब कौस्तुबमणियुम् तिरुमा नुरैगळाग वुडैत्तायुम् कान्दिगळागिऱ अलै वरिसै कळिन् सम्रुत्तियै युडैत्तायुम् मुत्तु वरिसैगळागिऱ जल पिन्दुक्कळाले अडर्न्द तायुम्
इङ्गुमङ्गुम् कळै युडैत्तायुम् व्यागीर्ण रत्त (सिदऱियिरुक्किऱात्नसमूहङ् उदगरम् लक्ष्मि मगळुम् तोण्ड्रप् पॆट्र तायुम् किस्सीम पूम अत्[ अळविऱन्द पॆरुमैयिनाले पुदम् आच्चरियमायुमिरुक्किऱ रङ्गवसदे:पॆरिय पॆरुमाळुडैय तिरु मन्दर मत्तियमाग जलदि च्लागम् मार्बै मन्दर मलैयिनाल् कडैयप् पडुगिण्ड्र कडवि े टॊत्त पॆरुमैयै युडैयदाग विलोकेमहि सेविक्कक् कडवोम्। १ ‘पेररुळाळनुडैय तिरुमार्बिले यीडुबट्ट आंवान् (वरदराजस्त वत्तिल् अरुळिच्चॆय्द मत्त्यमानसलबेनिलसिन्दु ऎण्ड्र च्लोकत्तैप्पॆरुम् पालुम् तिरुवुळ्ळम्बट्रि अरुळिच्चॆय्वदाम् इन्द सलोकम्। मन्दरमलैयै मत् ताग नाट्टिक् कडैन्द तिरुप्पाऱ्कडल् पोण्ड्रुळ्ळदु पॆरियबॆरुमाळुडैय तिरु मार्बु ऎन्गिऱार्। [हारस्पारिद पेनम्) कडल् कडैयुङ्गालत्तिल् नुरैगळ् निरम्बियिरुक्कुम्; तिरुमार्बिलो वॆन्निल्, वॆण्मुत्तु वडङ्गळे नुरैगळाम्।[अंसु लहरी मालर्त्ति] कडलानदु अलैगळ् मोदप्पॆऱुम्; तिरुमार्बिले कान्दिवॆळ्ळम् अलै यॆऱिगिण्ड्रदु। (मुत्ताबलच्रेणी सीगरदुर्त्तिनम्) कडलिल् नीर्त्तिवलैगळ् वियाबित् तिरुक्कुम्; तिरुमार्बिल् मुत्तुक्कळे नीर्त्तिवलैगळ्। (तुर्दिनम्] मेगच्चन्देnG तुर्दिनम्’ ऎण्ड्र अमरगोसत्तिन्बडिये मेगङ्गळ् वियाबित्तिरुक्कप्पॆट्र तिनम् तुर्त्तिन मॆनप्पडुम्; अन्द मुऴुप्पॊरुळुम् इङ्गु विवक्षिदमण्ड्रु; वियाबिक्कप् पट्टदु’ ऎन्नुमळवे इङ्गु विवक्षिदमान ङ्गु विवक्षिदमान पॊरुळ्। [तद इदो व्यागीर्ण
१०८ श्रीरङ्गराजस्तवम्। सत्तोत्करम् इङ्गु रूपगापेक्षैयिल्लै; ऎङ्गुप्पार्त्तालुम् रत्तङ्गळ् विळङ्गा निऱ्कुन्दन्मै कडलुक्कुम् तिरु मार्बुक्कुम् सादारणमिऱे। [आवि:कौस्तुबलक्ष्मि] कडल् कडैयुम्बोदिऱे श्रीगौस्तुबमणियुम् श्रीमहालक्ष्मियुम् आविर्प्पवित्तदु; अन्द कौस्तुब लक्ष्मिगळिन् तोट्रम् तिरु मार्बिलुम् कुऱैयट्रदिऱे: ‘गुरुमामणिप्पूण् कुलावित्तिगऴुम् तिरुमार्बु।” “अगल किल्लेनिऱैयुमॆण्ड्रलर्मेल्मङ्गै युऱैमार्बु।’’ निस्सीमबूमात्पुदम् निस्सीमेन पूम्ना अत्पुदम् =पूम सप्तत्तुक्कु इरण्डु पॊरुळुण्डु; वडिविनालागुम् पॆरुमैयुम् कुणत्तिनालागुम् पॆरुमैयुम्। कडलिन् विस्तारम् ऎल्लैयट्र तागैयाले मुन्दिनबॊरुळ् अदऱ्कुच्चेरुम्; तिरुमार्बिन् वैबवम् वासामगोसरमागैयाले पिन्दिन पॊरुळ् इदऱ्कुच् चेरुम्। निस्सीम पूम’ ऎण्ड्रवळविल् ऒरुबदमागवुम् ‘अत्पुदम्’ ऎण्ड्रु वेऱुबदमागवुम् पिरित्तुरैक् कवुमाम्। तात्पर्यमॊण्ड्रे। आग इव्वगैगळाले, मन्दरमिट्टुक् कडैन्द कडलिन् निलैमैयैयडैन् दिरुक्कुमदान तिरुमार्बैक् कण्गुळिर सेविक्कक् कडवोमॆण्ड्रारायिट्रु। (११२) Srivatsam वक्षःस्थल्यां तुलसिकमलाकौस्तुभैर्वैजयन्ती सर्वेशत्वं कथयतीतरां रङ्गधाम्नस्तदास्ताम् । कुर्मव्याघ्रीनखपरिमिलत्पञ्चहेती यशोदानद्धा मौग्ध्याभरणमधिकं नस्समाधिं धिनोति ॥ ११३ ॥ वक्षस्स्तल्याम् तुलसीगमलागौस्तुबैर् वैजयन्दी सर्वेसत्वम् कदयदिदराम् रङ्गदाम्नस् तदास्ताम्, कूर्मव्याक्रीनगबरिमिलत्पञ्जहेदी यसोदा- पङ्गयु१८ तिरुवेलम् नत्ता, मौक्त्याबरणमदिगम् नस् समादिम् तिदोदि। पॆरिय पॆरुमाळुडैय रङ्गदाम्न:
वक्षस् स्तल्याम् - तिरुमार्बिडत्तिले तुळसि कमला तिरुत्तुऴाय् पॆरिय पिराट्टि कॆळस्तुबै: वैजयन्दि यार् श्री कॊस्तुबम् आगिय इवट्रोडु (कूडियिरुक्किऱ वनमालैयानदु (११३) मौक्त्य आब (इळमैप्परुवत्तिऱ् कुरिय रणम्१ तिरुवाबरणमाग यसोदा नत्ता (यसोदैप् पिराट्टियिनाल् सात्तप्पट्ट किरिमिव्यागरी नीग अमैबागम् ऎन्ब परिमिलत् पञ्ज हेदी ४: १ समादिम् वट्रोडु कूडिय पञ्जायु ताबरणमानदु सर्व ईसत्वम् कदयदि तराम् तत् आस्ताम् ‘इवर् सर्वस्मात् परर्। ऎन्नुमिडत्तै -नन्गु विळक्कुगिण्ड्रदु: अदु किऱ्क; नम्मुडैय -चित्तवरुत्तियै अदिगम् तिरोदि - मिगवुम् मगिऴ्विक्किण्ड्रदु।
- पॆरियबॆरुमाळुडैय तिरुमार्बिल् परत्व सौलप्यङ्ग ळिरण्डैयुम् अदुबविक्किऱ अऴगु काण्मिन्।- तिरुमार्बानदु पिराट्टि,श्रीगौस्तुबमणि, वा मालै मुदलियवट्राल् अलङ्गरिक्कप्पट्टिरुप्पदु पोलवे यसोदैप्पिराट्टि सात्ति ैअच्चुत्तालि आमैत्तालि मुदलिय क्राम्य पूषणङ्गळालुम् अलङ्गरिक् कप् पट्टिरुक्कैयाले परत्व सौलप्यङ्गळिरण्डुम् पॊलिगिण्ड्रन वॆन्गिऱार्। इरण्डुम् पॊलिन्दालुम् परत्व प्रकारत्तिले उ। पेक्षैयुम् सौलप्य प्रकाशत् तिले आदरातिशयमुम् तोट्र अरुळिच्चॆय्गिऱदिल्।
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। १०९ तिरुत्तुऴायलङ्गल्, तिरुमामगळ् गुरुमामणिप्पूण् वनमालै आगिय इव्वा पाणङ्गळ् पॆरियबॆरुमाळुडैय सर्वेच्वरत्वत्तै विळम्बरप्पडुत्तुगिण्ड्रन; यिनुम् इदु किडक्क: आनैमनगम्, पुलिनगम्,पञ्जायुदहारम् ऎननुरित् तिरुवा परणङ्गळ् यसोदैप्पिराट्टि सात्तिनवै, इन्नमुम् तिरुमार्विले तिगऴा निण्ड्रु सौलप्य काष्टैयै विळङ्गच्चॆय्गिण्ड्रन वादलाल् इदुगॊण्डु उगप्पोम्ऎण्ड्रारायिट्रु। (कूर्मइत्यादि।) ‘अक्कुवड मुडुत्तु आमैत्तालिबूण्ड अनन्दसय नन्,तक्कमामणि वण्णन् वासुदेवन् तळर्नडै नडवानो” ऎण्ड्र पॆरियाऴ् वाररुळिच्चॆयल् अऱिग। (पञ्जहेदि) श्रीमत् वेदान्ददेशिग नरुळिच्चॆय्द यादवाप्युदयत्तिल् [४—९] " ग्रहादिदोषानपहन्तुकामाः गोप्तस्सतां गोपतयस्लमेताः । सुवर्णसूत्रग्रथिताभिरामां पश्चायुधी- न्:’ ऎण्ड्रुळ्ळ च्लोकम् इङ्गु अनुसन्दिक्कत्तगुम्। अव्विडत्तु वियाक्कियानत्तिले “नार् ऎरित्रिनादु:’ ऎण्ड्रदु ऎण्ड्रदु अऱि यत्तक्कदु। रुष्णावतारत्तिल्। सैसवत्तिले सात्तिन तिरुवाबरणङ्गळ् अर्च्चै Srivयिलुम् तिगऴुमोवॆन्निल्; तादात्म्य पावना प्रकर्ष मिरुक्किऱबडि। “पॆरिय पॆरुमाळुडैय कॊऱुट्टैयै मोन्दुबार्त्ताल् इण्ड्रुम् वॆण्णॆय् मॊच् चै नाट्रम् नाऱुम् ऎनऱु पट्टर् अरुळिच्चॆय्वरॆन्बदु प्रसिद्धम्। आऴ्वा तिरुमालिरुञ्जोलै यऴगरुडैय तिरुक्कबोलङ्गळै अनुबवित्तुप् पेसुम् पोदु सुन्दरबाहुस्तवत्तिल् यशोदाङ्गुल्यग्रोन्नमितचुवुकाघ्राणमुदितौ कपोलावद्यापि ऎण्ड्ररुळिच् चॆय्ददुम् स्मरिक्कत्तगुम्। नुम् [न:समादिम् अदिगम् तिनोदि] मङ्गळासासनत्तिले ऊट्र मुडैयोमान नाम् अच्चङ्गॆट्टिरुक्कप् पट्रासु पॆट्रो मॆण्ड्रवाऱु। कियान् भरो मम जगदण्डमण्डलीत्यतृप्तितः कृशितमिवोदरं विभोः । (११३) तिरुवयिऱु॥ रिरक्षिषोचितजगती परस्परां परामिष प्रथयति नाभिपङ्कजम् ॥ ११४ ॥ . कियान् परो मम जगदण्डमण्डलीदि अतृप्तिद: क्रुचिदमिवोदरम् विबो:, रिरक्षिषोसिदजगदीबरम्बराम् परामिव प्रदयदि नाबिबङ्गजम्। (११४) विबो:
पॆरिय पॆरुमाळुडैय निरुवयिऱानदु उदरम् जगत् अण्ड मम मण्डली तियार् पर: इ अक्रुप्तिद
क्रुचिदम् इव नाबि पङ्गजम्
इळैत्तदु पोलुम्;
तिरुनाबिक् कमलमानदु — वेऱान “पदिनान्गु लोकङ्गळाग ऎनक्कु ऎव्वळवु पारम्” ऎन्गिऱ मनक्कुऱैयिनाले पराम् रिरक्षिषा उसिद जगदी परम्बराम् प्रदयदि इव
(तनदु) रक्षणप् पारिप्पुक् कुत् तगुदियान समूहत्तै लोक वॆळियिडुगिण्ड्रदु पोलुम्। ११० श्रीरङ्गराजस्तवम्।
- इदिल् मुन्नडिगळाले तिरुवयिट्रैयुम् पिन्नडिगळाले तिरुनाडुक् कमलत्तैयुम् अनुबवित्तुप् पेसुगिऱार्। अण्डरण्डबगिरण्डत्तॊरुमानिल मॆलमाल्वरै मुट्रुमुण्ड तिरुवयिऱानदु अण्डक्कुलङ्गळुक्कु आच्रयमायिरुक् कच् चॆय्देयुम् परुत्तुक्काट्टादे मिगच् चिऱुत्तिरुप्पदऱ्कु हे त्प्रेक्षै पण्णुगिऱार्।[कियान् पर इत्यादि।] उलगत्तिल् ऒरुवन् ऎव्वळवु उट्कॊण् डालुम नॆञ्जिल् ऒरु अतृप्ति इरुन्दक्काल् उण्डदु उरुक्काट्टादे मॆलिन्दु पोम्बडि यिरुक्कुम् ऎन्बदु सर्वानुबवचित्तम्। अप्पडिये, पॆरिय पॆरुमाळुम् उलगमुऴवदैयु मऴुदु सॆय्यप्पॆट्रालुम् “मुत्तिलङ्गु कारार् तिण्गडलेऴुम् मलैयॆऴिववुलगेऴुण्डुम्, आरादॆण्ड्रिरुन्दानैक् कण्डदु तॆन्नरङ्गत्े ऎन्गिऱबडिये पॆरुवयिऱु पडैत्त नमक्कु इदु ऒरु उणवो? रक्षणत्तिले पाक्कप् पार्त्तिरुक्किऱ नमक्कु इदु ऒरु वरवुसॆलवो? ऎण्ड्रु अदिरुप्तिये काण्डिरुप्पदाल् तिरुवयिऱु मॆलिन्दुगिडक्किण्ड्रदुबोलु मॆन्गिऱार्। वरदराज तवत्तिलुळ्ळ अण्डानाम् त्वदुदरमामदन्दि* ऎण्ड्र सलोकत्तिऱ् काट्टिलुम् इदुवॊरु विलक्षणबरक्रियै। उदरम् क्रुसमायिरुक्कै महाबुरुषलक्षणम्; अदऱ्कु वेऱॊरु हेतुवै उल्लेगिप्पदु कविबुत्ति समत्कारम्। प्रळयगालत् तिल् उळ्ळडङ्गिन अण्डङ्गळैत् तिरुवुळ्ळम्बट्रि “जगदण्डमण्डली” ऎन्प्पट् टदु, इङ्गु विबो: ऎण्ड्रदु साबिप्रायम्; पॆरुवयिट्राळन् ऎण्ड्रु कुऱिप्पित्तबडि। Srivatsam इनि उत्तरार्त्तम् अमैन्द अऴगै ऎन् सॊल्वोम्!; अवाप्त समस्त कामनॆन ऱु पुगऴ्बॆट्र ऎम्बॆरुमानुक्कु ऒरु अतृप्ति उण्डायिट्रॆण्ड्राल् अदनैप्पोक्क वल्लार्ार्? अन्दो! ऒरुवरुम् पोक्कवल्लारिल्लैये! ऎण्ड्रु पार्त्तुत् तिरुनाबिक् कमलमानदु ‘ऎम्बॆरुमानुक्कुप् परिपूर्ण तिरुप्तियै नाम् उण्डाक्कि अदिरुप्तियै अगट्रुवोम्: ऎण्ड्रु मुऱ्पडुगिण्ड्रदॆन्गिऱार्।
[रिरक्षिषेत्यादि।) ऎम्बॆरुमानुडैय अतृप्तियावदु- रक्षणत्तिले पोरप् पारिप्पुडैय नमक्कु रक्षयवर्क्कम् पोरविल्लैये!” ऎन्गिऱ अतृप्तिये यिऱे: मेन्मेलुम् मिगुदियरग रक्ष् किडैत्तुविट्टाल् इन्द अत्रुप् ति तणिन्दॊऴियुमे; आगवे, नाबिक्कमलमानदु मेन्मेलुम् जूलगण्वैक्कळैप् पॆरुक्कप्पडैत्तुत्तन्दु अन्द अतृप्तियै अगट्रप् पारिक्किण्ड्रदु पोलु मॆण्ड्रदायिट्रु। मेल् उत्तरसदगत्तिले " “ नाभीपद्मश्च मानक्षममिव भुवनप्राममन्यं " (M।) ऎण्ड्र च्लोकम् इङ्गु अनुसन्देयम्। नाबीबत्म मिरुक्कुमिरुप् पैप् पार्त्ताल् इन्नमुम् जगत्सृष्टि पण्णुगैक्कु सज्जमायिरुप्पदु पोले इळमैयुम् सॆव्वियुम् माऱादे नित्ययौवनम् पूण्डिरुक्कुम्बडियैच् चॊन्न वाऱु।क-ळै!! त्रिविधश्विदचिह्नन्दं तुन्दावलस्यि वलित्रयं विगणयदिवैश्वर्यं व्याख्याति रङ्गमहेशितुः। प्रणतवशनां प्रते दामोदरत्यकरः किणः तदुभयगुणाएं पहुं किलोदरबन्धनम् ॥ ११५ ॥ (११४) त्रिविदसिदसित्प्रुन्दम् तुन्दावलम्बि वलित्रयम् नीर् तेवन् विगणयदिलैच्वर्यम् व्याक्यादि रङ्गमरोसिदु:, २jन्मै प्रणदवसदाम् प्टुदे तामोदरत्तैर: किण: तदुबयगुणक्कुष्टम् पट्टम् किलोदरबन्ददम्, श्रीरङ्गराजस्तवम्- पूर्वसदगम्। रङ्गमहेतु :- पॆरिय पॆरुमाळुडैय इन्द अवलम्बि - तिरुवयिट्रैप् पट्रियिरुक्किऱ त्रिवलियानदु ऎण्णा निण्ड्रदु पोण्ड्रु वलि त्रयम् त्रिविग सित् असित् प्रुन्दम् { मूवगैप्पट्ट सचेतना सेदा समूहत्तै विगणयत् इव ऐच्वर्यम् व्याक्क्यादि -वियाक्कियानम् पण्णुगिऱदु; तामोदरत्व १११ तामोदरनॆन्नुम् तिरु रु का: किण! नामत्तुक्कु अडियान ताम् पुन् दऴुम्बानदु { प्रणद वसदाम् आच्रिदबरादीग नॆन्बदैच् प्रूदे उदरबन्दनम् (सकल सचेतनासेदा कियादत्उबयगुण आक्) मगत्वमागिऱ) ऐच्वर्यत्तैरुष्टम् पट्टम् सॊल्ला निण्ड्रदु; उदरबन्दन मॆन्गिऱ आप् रण विशेषमानदु मेऱ्चॊन्न परत्व सौ निल लप्य कुणङ्गळिरण्डुक्कु मागक् कट्टिन पट्टम् पोलुम्। अवै तिरुवयिट्रिन् मेलुळ्ळ त्रिवलिगळै अनुबवित्तुप् पेसुगिऱार्। सौन्दर्यलावण्य निलयरान पॆरियबॆरुमाळुक्कुम् उत्तम पुरुषलक्षणमान वलित्तियम् इरुक्कक्कुऱैयिल्लैयिऱे। वलित्रयमावदु मूण्ड्रु मडिप्पुगळ्, तिरुवयिट्रै मूण्ड्रु वगुप्भागप् पिरित्तुक्काट्टुवन पोण्ड्रिरुक्कुम्। इन्द मूण्ड्रु मडिप्पुगळुम् ऎम्बॆरुमानुडैय मूण्ड्रु ऐच्वर्यङ्गळैक् कणक्किट्टु काट्टुवदु पोलुमॆन्गिऱार्। अवैदाम् ऎवैयॆन्निल्, त्रिविदसिदसित्प्रुन्दम्) ऎम्बॆरु Srivमानुक्कु ऐच्वर्यमावदु सकल सचेतनासे तनङ्गळुक्कुम् नियामकनायिरुक्कैयिऱे। अन्द सचेतनासचेतनङ्गळ् मूवगैप्पट्टिरुक्कुम्; नित्यर्गळॆण्ड्रुम् मुक्तर्गळॆन् ऱुम् पत्तर्गळॆण्ड्रुम् सचेतनरासिगळिन् वगै मूण्ड्रु; मिच्रसत्वम्, सत्वशून्यम्, शुद्धसत्वम् ऎण्ड्रु असचेतनवगैयुम् मूण्ड्रु; आगविप्पडि मूवगैयान सचेतनासेद नरासिगळागिऱ ऐच्वर्यत्तै मूण्ड्रु वगुप्भाग वगुत्तुक्काट्टुवनबोलुम् त्रि वलिगळ्। इप्पडि सर्वैच्वरियमागिऱ परत्वत्तै वियाक्कियानित्तुक् काट्टवल्ल रेगैगळ् इरुक्कुमिडत्तिलेये आच्रिद पारदन्दिरियत्तै वियाक्कियानित्तुक् काट्टवल्ल मट्रॊरु रेगैयुमुळ्ळदॆन्गिऱार् मूण्ड्राम् पादत्ताले। कुऴन्दैप् परुवमुळ्ळ कण्णबिरान्, तुन्बप्पडुत्तुगिण्ड्र पल विळैयाडल्गळैच् चॆय्यक् कण्डु कोबित्त यसोदै किरुष्णनैत् तिरुवयिट्रिल् कयिट्रिनाल् कट्टि ओरुरलि ले पिणित्तुविडुवदु वऴक्कम्। कण्णन् अव्वुरलैयुम् इऴुत्तुक्कॊण्डु अङ्गु मिङ्गुम् तवऴ्न्दु सॆल्वदुम् वऴक्कम्; इप्पडियाले तिरुवयिऱु तऴुम्बेऱिक्किडक् ऱदु; इत्तऴुम्बुदान् इङ्गे ‘किण:’ ऎन्नप्पडुगिऱदु।(तामोदरत्वगा;) सहस् रनामत्तिल् - ‘हेतुर् तामोदरस् सह:” ऎण्ड्रविडत्तिल् पाष्यत्तिल् तामोदर नामत्तिऱ्कु मूवगैप्पॊरुळ्गळरुळिच्चॆय्दुळर् इव्वासिरियर् तामे। “तदस् स तामोदरदाम् प्रययौ तामबन्दनात्-इदि वा” (वि।पु ५-६-२०) ऎण्ड्रु अङ्गु मुडिवाग अरुळिच्चॆय्द अर्थत्तैत् तिरुवुळ्ळम् पट्रुगिऱारिङ्गु। (यसोदै कट्टिन) ताम्बैत् तिरुवयिट्रिले उडैयवन्’ ऎन्नुम् व्युत्पत्ति इङ्गुक्कॊळ् ळप्पट्टदु।तामोदरनॆन्नुन् दिरुनामत्तिऱ्कु मूलमानदाम्बे कॊण्डार् त्त तऴुम्बानदु आच्रिदबरवचन् इवन् ऎन्नुमिडत्तैत् तॆरिविक्किण्ड्र तॆण्ड्र तायिट्रु।
११२ श्रीरङ्गराजस्तवम्। (कण्णिनुण् सिऱुत्ताम्बिनाल् सुट्टुण्णप्पण्णिय पॆरुमायन्।] कण्ण पिरान् वॆण्णॆय् मुदलियवट्रैक् कळवुसॆय्गिऱ तन्नै यसोदैप्पिराट्टि अडिक्कडि ताम्बिनाल् कट्टि वरुत्तुगिण्ड्राळॆण्ड्रु वीट्टिलुळ्ळ कयिऱुगळैयॆल्लाम् तुण्डु तुण्डाग अऱुत्तुवैत्तिट्टुप् पिन्बु तान् वॆण्णॆय् कळवु सॆय्यम् पुगुवन् : यसोदै इवनै ऒरु कैयिले पिडित्तुक्कॊण्डु कयिऱुदेडुमळविले तुण्डु तुण्डागक् किडैक्कुम् कयिऱुगळै ऒण्ड्रोडॊण्ड्रु मुडिबोट्टु ऒरु कयिऱु वडिवमाक्कि अदुगॊण्डु कण्णनैक् कट्टुवळ्; कट्टुम्बोदु तन्नुडम्बुक्कु ऎट्टम् पोरादबडि मिगच्चिऱिदान अत्ताम्बिनाल् कट्टमुडियादबडि ऎळिदिल् तन्नैत् तप्पुवित्तुक्कॊळ्ळ वल्लवनायिनुम्, तनदु शौचील्यम् सौलप्यम् आच्रिद पारदन्दिरियम् मुदलिय नीर्मैयै वॆळियिडुदऱ्कॆण्ड्रे परत्वनिलैयैत् तविर्न्दु मनुष्य सजा तीयनाग अवतरित्तिरुक्किऱ तान् उरलोडु कट्टुण्डिरुक्कै मुदलिय इव्वगैगळालेये अक्कुणङ्गळै विळङ्गच् चॆय्दुगॊळ्ळवेणुमॆण्ड्रु कॊण्डु, ऒरु सुट्रुक्कुम् पोरमाट्टाद ताम्बु इरण्डु मूण्ड्रु सुट्रुक्कुप् पोरुम् पडि उडम्बैच् चुरुक्कि अमैत्तुक्कॊण्डानिऱे। ‘कण्णिनुण् सिऱुत्ताम्बिनाल् कट्टुण्ड’ ऎन्नादे ‘कट्टुण्णप्पण्णिय’ ऎण्ड्रदन् उट्करुत्तु इदुविऱे। तेसिगनुम् यादवाप्युदयत्तिल् (४-३४।) आनीदमक्रे सङ्गोस सक्त्या स पबूव पत्या:” ऎण्ड्र सलोकरत्तत्तिनाल् इव्वर्त्त विशेषत्तै वॆळिट्टरु ळिनर्। Srivatsam इनि नान्गामडियाल् तिरुवुदर पन्दनप् पट्टैयत्तै यनुबनिक्कप् पुगुगिऱार् [तदुबयगुणाकृष्टम् पट्टमगिल उदरबन्दम्] उलगत्तिल् पट्टङ्गट्टुवदु विज योत्कर्षत्तै विळङ्गच् चॆय्वदऱ्किऱे; पॆरिय पॆरुमाळ् तिरुवयिट्रिलणिन् दुळ्ळ पट्टागारमान उदरबन्दनमानदु कीऴ्च्चॊन्न परत्व सौलबयङ्गळा किऱ कुणत्वयत्तुक्कुम् पट्टङ्गट्टिनदुबोलुमॆन्गिऱार्। मेन्मैयुम् नीर्मै यैयुम् कॊण्डिरुक्कैयागिऱ साम्राज्यम् इत्तिरुवयिट्रुक्के उळ्ळदु’ ऎण्ड्रु पट्टङ्गट्टिन्बडि। कुणमॆण्ड्रु कयिट्रुक्कुम् तदुबयगुण आकृष्टम्=[संस्कृतत्तिल्) पॆयर्; अव्वर्त्तमुम् इङ्गे विवक्षिदम्; ऒण्ड्रैक्कट्टवेणुमानाल् कयिट्रिना लिऱे कट्टवेणुम्; ऒरु कयिट्रुक्कुमेल् इरण्डु कयिऱुगळुमुण्डानाल् पिन्नै युम् इऴुत्तुक्कट्टलामिऱे; परत्वसौलप्य कुणङ्गळागिऱ इरण्डु कयिऱुगळिना लुम् इऴुत्तुक्कट्टप्पट्ट पट्टमाम् उदरबन्दनम्। अमलनादिबिरानिल् नान्गाम् पाट्टिन् वियाक्कियानत्तिल् इन्द सलोकत्तै उदाहरित्त विडत्तु “तदुबय कुणा विष्टम्” ऎण्ड्रु पाडङ्गाण्गिऱदु। Bis Desaris I यो वेवास्तुस्यास्त्रितयमिदमद्वैतमधिकं त्रिकास्मात्तत्वं परमिति वितर्कान् विष्टयन । विभोर्नाभीपो विधिशिवनिदानं भगवतस्तदन्यद्भ्रभक्तीपरवदिति सिद्धान्तयति नः ॥ ११६ ॥ त्रयो तेवास् तुल्यास् त्रिदयमिदमत्वैदमदिगम् त्रिगादस्मात् तत्वम् परमिदि विदर्क्कात् विगडयन्, विबोम् नाय्बत्मो विधिसिवनिदानम् भगवद: तदत्यत् प्रूपङ्गीबरवदिदि ळिदानीदयदि न (११५) (११८) The ़ خدم
s त्रय: तेवर: तुल्या: { श्रीरङ्गराजस्तवम् - पूर्वसदगम्। मुम्मूर्त्तिगळुम् समप्र तागर्’ (ऎण्ड्रुम्) भगवद: लीबो: नाबीबत्म: तत् अन्यत् इदम् त्रिदयम् (‘इम्मूण्ड्रु मूर्त्तिगळुम् अत्वैदम्(ऒण्ड्रे’ (ऎण्ड्रुम्) अस्मात् त्रिगात् (‘इन्द मूर्त्ति क्रयत्तिऱ् तिगम् तत्वम् काट्टिलुम् मेऱ्पट्टदान परम्दुरीयप्रह्ममे परमानदु, प्रू पङ्गि परवत् ११३ पॆरिय पॆरुमानदु तिरु नाबिक् कमलमानदु भगवानै यॊऴिन्द पॊरुळॆल्लाम् (अवनुडैय) पुरुव नॆऱिप् पुक्कु वसप्पट्टिरुप्प ऎण्ड्रु इदि न:
- नमक्कु हित्तान्दयदि -मुडिवु काट्टित् तरुगिण्ड्रदु। इ।ति तर्क्काक् विगडयर् wly ऎण्ड्रुम् उण्डागिऱ विप्रतिपत्तिगळै
- पोक्कडिप्पदाय् विधि सिव निदागम् ( पिरमरुत्रर्गळुक्कु मूलक्
{ कि किऴङ्गायिरुक्किऱ
- पॆरिय पॆरुमाळुडैय तिरुनाबिक्कमलमानदु अवरुडैय परत्वत् तैयुम् प्रह्मरुत्रादिगळिन् अवरत्वत्तैयुम् कैयिलङ्गु नॆल्लिक्कनियागक् काट् टित्तरुगिण्ड्र तॆन्गिऱार्। पॆरिय तिरुवन्दादियिल् (७२) “मुदलान् दिरुवुरुवम् मून् ऱॆन्बर्, ऒण्ड्रे मुदलागुम् मूण्ड्रुक्कुमॆन्बर्। मुदल्वा!-निगरिलगुगारुरुवा! निन्नगत्तदण्ड्रे पुगरिलगु तामरैयिन्बू” ऎण्ड्र पासुरत्तैये पॆरुम्बालुम् अडियॊट्रियरुळिच्चॆय्वदाम् इन्दच्लोकम्। Srivatsam {त्रयो तेवास् तुल्या:] अरि अयन् अरनॆन्नुम् मूण्ड्रु तॆय्वङ्गळुम् एट्रत्ताऴ्विण्ड्रिये ऒरु निगरान पॆरुमैयै युडैयनवायिरुक्कुम् ऎन्बदु सिल रुडैय कॊळ्गै। (त्रिदयमिदम् अत्वैदम्] इम्मूण्ड्रु तॆय्वङ्गळुम् वॆव्वे ऱल्ल, ऒण्ड्रेयाम् ऎन्बदु सिलरुडैय कॊळ्गै। कीऴे त्रयो तेवास् तुल्या: ऎण्ड्रदु त्रिमूर्त्ति साम्यवादम्; इङ्गु त्रिदयमिदमत्वैदम् ऎन्बदु त्रि मूर्त्ति ऐक्यवादम्। वस्तुक्कळुक्कुळ्ळ परस्परबेदत्तै ऒप्पुक्कॊण्डु अवऱ् ऱुक्कु एट्रत्ताऴ्वुगळिल्लामै सॊल्लुवदु साम्यवादमॆनप्पडुम्। वस्तुक् कळुक्कु पेदत्तैये ऒप्पुक् कॊळ्ळामै ऐक्यवादमॆनप्पडुम्। (कीऴ् उदा हरित्त पॆरिय तिरुवन्दादिप् पासुरत्तिल् इन्द ऐक्यवादमदम् ऎडुत्तुरैक्कप्पड विल्लैयागिलुम् अदनै निरसिप्पदुम् आऴ्वार्क्कुत् तिरुवुळ्ळमे यॆण्ड्रुणर्न्द इव्वासिरियर् अदनैयुम् ऎडुत्तुक् कूऱुगिण्ड्रारॆन्ग। [अदिगम् त्रिगादस्मात् तत्वर् परम्] इम्मूण्ड्रु मूर्त्तिगळुक्कुम् परत्व मिल्लै; इवट्रिऱ् काट्टिलुम् मेऱ्पट्टदान तुरीय परह्ममे परदत्तुवमॆण्ड्रु उत्तीर्णवादम् पण्णुवर् सिलर्। (सदुर्त्तनिलैये तत्तुवम् ऎन्बर्।) [इदि विदर्क्कात् विगडयत् विबोर् नाबीबत्म: इत्यादि।) इप्पडिप्पट्ट विप् रदिबत्तिगळै यॆल्लाम् अडियऱुक्किण्ड्रदाम् तिरुनाबिक्कमलम्; ऎङ्ङने यॆन्निल्; इदुदान् ह्मरुत्रर्गळुक्कुम् मुदऱ्किऴङ्गायिऱे यिरुप्पदु; अप्पडियिरुक्कै याले (तदन्यत् प्रूपङ्गबरवत् इदि नस् चित्तान्दयदि) ‘ऎम्बॆरुमानैत् तविर्त्तु मट्र उलगमॆल्लाम् अवनुडैय पुरुवनॆऱिप्पुक्कुप् परवसप्पट्टदु’ ऎन्गिऱ सित् तान्दत्तै नमक्कु नन्गु तॆरिविक्किण्ड्रदु। प्रह्मरुत्रर्गळुक्कुप् परत्वमुण् डॆण्ड्रु पूर्वबक्षित्तु, अवर्गळुक्कुप् परत्वमिल्लै, परवत्तवमे युळ्ळदॆण्ड्रु
११४ श्रीरङ्गराजस्तवम्। तलैक्कट्टिन अऴगैक् काण्मिन्। परवत् - परतन्त्रम् ऎण्ड्रबडि। नाबिक्कमल निण्ड्रुम् पिरमन् तोण्ड्रिनन्: अवनिडत्तिनिण्ड्रु सिवन् मुदलानोर् तोण्ड्रिनर्; वे सृष्टिक्कुक् कर्मीबूदरॆल्लारुम् सृष्टिगर्त्तावुक्कुप् परवसप्पट्टवर्ग ळॆन्बदु तॆळिबॊरुळाम्। परदत्वम् निर्णयम् पण्णिन महर्षिगळुम् आऴ् वार्गळुम् आचार्यर्गळुमॆल्ला मॊरुबुऱमिरुक्कट्टुम्; मत्यस्तमान इन्द नाबिये प्रबलमान प्रत्यक्षप्रमाणत्तिनाल् नमक्कुप् परत्वचित्तान्दम् काट्टुगिण्ड्रदु पारीर् ऎण्ड्रारायिट्रु Srivatsam गर्भे कृत्वा गोपनुमनन्तं जगदन्धर्मजदभ्रम्या वाञ्छति साम्य ननु नामिः । उत्क्षिप्यैतत्प्रेक्षितुमुद्यद्भ्रमिभूयं नाभीपद्मो रंहति रङ्गायतनाब्धेः ॥ ११७ ॥ कर्प्पे कृत्वा कोप्तुमनन्दम् जगदन्द: मज्जत्प्रम्या वाञ्जदि साम्यम् ननु नाबि:, उत्क्षिप्यैदत् प्रेक्षिदुमुत्यत्प्रमिबूयम् नाबीबत्मो रम्हदि रङ्गायदनाप्ते:। कडल्बोण्ड्र यॆरिय पॆरु माळुडैय तिरुनाबियानदु अळविऱन्द इङ्ग आयदा अप् ते काबि: अनन्दम्
जगत् कर्प्पे कृत्वा उळ्ळडक्कि कोप्तुम् ़ रक्षिप्पदऱ्काग अन्द:
उळ्ळे -उलगत्तै “Xo अ (११६) । (११७) ़ विरुम्बुगिण्ड्रदु पोलुम्; नाबिक्कमलमो वॆण्ड्रल् (उळ्ळडक्कि यिरुन्द) इन्द जत्तै उयरक् किळप्पि - पार्प्पदऱ्काग वाञ्जदि नऱु नाबीबत्म: एदत् उत्क्षिप्य प्रेक्षिदुम् उत्यत्-
मेल्मुगमागक् किळर्गिण्ड्र प्रमि पूयम् रम्हदि
- सुऴियायिरुक्कुम् निलैमैयै अडैगिण्ड्रदु पोलुम्। मज्जत् प्रम्या - मुऴुगुगिण्ड्र सुऴियोडे साम्यम् -ऒप्पै तिरुनाबियैयुम् तिरुनाबिक्कमलत्तैयुम् सेर्त्तु अनुबविक्किऱारिदिल्। तिरुनाबियो मण्डलागारमाय् आऴ्न्दिरुक्किण्ड्रदु; तिरुनाबिक्कमलमो अप्पडिये मण्डलागारमाय् मेलोङ्गियिरुक्किण्ड्रदु; इव्विरण्डिन् निलैमैगळुक्कुम् इणङ्ग उत्रेक्षित्तुप् पेसुगिऱार्। तिरुनाबिविषयमान उत्प्रेक्षै पूर्वार्त्तत्तिल्; नाबि कमल विषयमान उत्प्रेक्षै उत्तरार्त्तत्तिल्। (कर्प्पे कृत्वा इत्यादि।] पिरळयप् पॆरुवॆळ्ळम् पॆरुगुङ् गालत्तिल् उलगमॆल्लाम् अन्दप् पॆरुवॆळ्ळत्तिलऴिन्दु पोगामल् ऎम्बॆरुमान् अवऱ् ऱैत्तनदु तिरुवयिट्रिलडक्कि वैत्तुप् पादुगात्तरुळिप् पिऱगु पिरळयङ्गऴिन्द वाऱे वॆळियिट्टरुळुगिऱानॆन्बदु नूऱ्कॊऱ्कै। इव्विषयम् पॆरिय तिरुमॊऴि यिल् पदिनोरम्बत्तिल् “मैन्निण्ड्र करुङ्गडल् वायुलगिण्ड्रि” ऎण्ड्र तिरुमॊऴियिल् पासुरन्दोऱुम् पाराट्टि विरित्तुरैक्कप्पट्टुळ्ळदु। निऱ्क। पॆरिय पॆरुमानागिऱ अमुदक्कडलिनुळ्ळे इव्वुलगमॆल्लाम् अडक्कप् पट्टु इवट्रै नन्गु पादुगाप्पदऱ्काग इवट्रोडु कूडवे सुऴियुम् उळ्ळे पुगुन्
श्रीरङ्गराजस्तवम्- पूर्वसदगम्। ११५ तदु; अदुदाने तिरुनाबियॆन्नलाम्बडि यिरुक्किण्ड्रदॆन्गै। इदन् करुत्तु ऎन्नॆन्निल्; तिरुनाबियानदु सुऴित्तिरुक्कैयुम् आऴ्न्दिरुक्कैयुम् सॊल्लप् पट्टदाम्। पॆरियबॆरुमाळागिऱ कडलिल् एऱ्पट्ट सुऴियाम् तिरुनाबि। अदु आऴ्न् दिरुप्पदऱ्कु हेदूल्लेगम् इङ्गुळ्ळदु। कडलिल् पॆरिय सरक्कुगळ् उट्पुगुन्दाल् अङ्गुच् चुऴित्तल् उण्डागुम्; अन्दच् चुऴियानदु अन्दच् चरक्कुगळै वॆळिक्किळम्ब वॊट्टामल् अमुक्कि रक्षिक्कुमदायुमिरुक्कुम्। इङ्गुप् पॆरिय पॆरुमाळागिऱ कडलि नुळ्ळे उलगङ्गळागिऱ सरक्कुगळ् उट्पुगुम्बोदु तिरुनाबियॆन्गिऱ सुऴि एऱ्पट् टदु; अन्दच् चरक्कुगळैप् पादुगाप्पदऱ्कागवे इन्दच् चुऴियुम् आऴ्न्दिरुक्किण्ड्रदु ऱ पोलुम् ऎण्ड्रवाऱु। ऱ (उत्क्षिप्यैदत् इत्यादि।) उळ्ळे अमिऴ्न्द सुऴिदाने मेलोङ्गिक्किडक् किण्ड्रदो! ऎन्नलाम्बडि यिरुक्किण्ड्रदाम् नाबिक्कमलम्; अदु मेलेगिळम्बुवा नॆन्नॆन्निल्; उळ्ळे अमिऴ्न्द उलगङ्गळै उयरत्तूक्किप् पार्प्पदऱ्काग वॆन्गिऱार्। Srivatsam मदमिव मधुकैटभस्य रम्भाकरभकरीन्द्रकरामिरूप्यदर्पम् । स्फुटमिव परिभूय गर्वगुर्षोः किमुपमिमीमहि रकुअरोर्वोः ॥ ११८ ॥ (११७) तिरुत्तुडै which killed to मदु मदमिव मदुगैडबस्य रम्बागरबगरीत्त्र कराबिरूप्य तर्प्पम्: तडबर् स्पुडमिव परिबूय कर्वगुर्वो: किमुबमिमीमहि रङ्गगुञ्जरोर्वो:। मदु कैडबस्य मदम् इदु मदुगैडबर्गळिनुडैय परिबूय कॊऴुप्पै यडक्किनदु कर्व कुर्वो: पोल रम्बागरबगरीन्द् (वाऴैत्तण्डु, रगर आबिरूप्य तर्प्पम् ऊर्वो: करबप्र तेसम्, यानैत् तुदिक्कै आगिय इवट्रिन् अऴगु सॆरुक्कैयुम् रङ्ग कुञ्जा किम् उबमिमीमहि अडक्कि (११८) [अन्द मेनाणिप्पुत्तोट्रप् परुत्तु विळङ्गुगिण्ड्र पॆरिय पॆरुमानदु तिरुत् तुडैगट्कु ऎन्द वस्तुवै
- उवमै सॊल्लक् कडवोम्! पॆरियबॆरुमाळुडैय तिरुत्तुडैगळुक्कु ऒरु उपमानमुम् नेर्निऱ्क माट्टादे; ऎन्द वस्तुवै उपमानमागक् कूऱियनुबविप्पोयॆण्ड्र तुडुमानार्। वाऴैत्तण्डु, यानैत्तुदिक्कै मुदलिय सिल वस्तुक्कळै सामान्यमागच् चिल कविगळ् तॊडैगळुक्कु उपमानमाग वर्णिप्पदुण्डागिलुम् पॆरिय पॆरुमाळुडैय तिरुत्तॊडैगळुक्कु अवै उपमानमाग प्राप्तङ्गळलल ऎन्नुमिडत्तै मुदऱ् पादत्ताल् तोट्रुविक्किऱार्। (मदमिव मदुगैडबस्य] आदिसृष्टि कालत्तिल् तोण्ड्रिनवर्गळाय् महाबलिष्टर्गळान मदुगैडबर्गळॆण्ड्रुम् असुरर्गळिरुव रुम् मुन्नॊरुगालत्तिल् नान्मुगनिडत्तिलिरुन्दु वेदङ्गळैक् कॊळ्ळै कॊण्डु कडलिल् मूऴ्गि मऱैन्दुविड, ज्ञानवॊळियैत्तरुम् पॆरुविळक्कान वेदङ्गळ् ऒऴिन्दमै पट्रि उलगमॆङ्गुम् पेरिरुळ् मूडि नलियानिऱ्क, पिरमन् मुदलानोरनै वरुम् कण्गॆट्टवर्बोल यादॊण्ड्रुम् सॆय्यवऱियामल् तिगैत्तु वरुन्दवडदु कण्डु ऎम्बॆरुमान् तिरुवुळ्ळमिरङ्गिक् कडलिनुट्पुगुन्दु अव्वसुरर्गळैत्तेडिक् कण्डुबिडिक्क, अवर्गळुम् सॆरुक्कि ऎम्बॆरुमानै यॆदिर्त्तुप् पॆरुम्बोर्बुरिय, ऎम्बॆरुमान् इवर्गळैत् तुडैयालिऱुक्किक् कॊण्ड्ररुळिनानॆण्ड्रु प्रसिद्धमिऱे।
११६ श्रीरङ्गराजस्तवम्। पण्डॊरु समयविशेषत्तिले अव्वसुरर्गळ् पॆट्रिरुन्द वरम् पऴुदागामैक् कागवायिट्रुत् तुडैयिडैयिलिऱुक्कि मुडित्तदु। आऴ्वान् सुन्दरबाहुस् तवत्तिल् तिरुमालिरुञ् जोलैयऴगरुडैय तिरुत्तॊडैगळुक्कु विशेषण मिडुम् पोदु •पिष्टदुष्टमदु कैडब कीडॆन ऎण्ड्रिट्टदु काण्ग। अदनैये अडि यॊट्रि अवर् तिरुक्कुमारररन इव्वासिरियरुम् पेसुगिऱार्। मदुगैडबर्गळुडैय सॆरुक्कैयडक्किनदु पोलवे कदळीगाण्ड प्रप्रुदिगळिन् सॆरुक्कैयुम् अडक्कि यिरुक्किण्ड्र पॆरियबॆरुमाळ् तिरुत्तुडैगळुक्कु ऒण्ड्रुम् उबमारमाग नेर्गिल्ला ऎन्गिऱार्। मदुगैडबयो: ऎण्ड्रु त्विवचनान्दमाग इरुक्कवेण्डावो वॆन्निल्; " वाल्गळ्ळि” ऎन्बदु वैयागरण परिबाषैयादलाल् एकवचनान् मागवे यिरुक्कवुङ् गुऱैयिल्लैयॆन्ग। هرة [क] करबमावदु-“कगज्कान काळ् वि” ऎण्ड्र अमरगोसत्तिन्बडि मणिक्कट्टु मुदल् सुण्डुविरलळवु मुळ्ळ करबहि:प्रदेशम्; इदुवुम् वाऴैत्तण्डु। तुदिक्कै मुदलानवैबोल अडिबरुत्तु नुनि सिऱुत्तिरुक्कैयाले तॊडैक्कु त्रुष्टान्दमाग वरुणिक्कप्पडुवदुण्डु; मदुगैडबर्गळुडैय मदत्तै माय्त्तदु पोलवे करबगरीन्द्रगराबिरुप्यदर्प्पत्तैयुम् माय्त्तु अदनालुण्डान मेना णिप्पिनाल् सिऱन्दु विळङ्गुगिण्ड्रनवाम् पॆरियबॆरुमाळदु तिरुत्तॊडैगळ्) इवट्रुक्कु सर्वदा सत्रुसमागच् चॊल्लक्कूडिय वस्तु ऒण्ड्रु मिल्लामैयाले, उबमादमुगेन अनुबविक्क प्राप्तियिल्लैयो! ऎन्सॆय्वोमॆन्गिऱार्। Srivatsam कटीकान्तिसंवादिचातुर्यनीवीलसद्रलकाची कलापानुलेपम् । महाभ्रंलिहन्मेरुमाणिक्यसानूरिवाभाति पीताम्बरं रङ्गबन्धोः ॥ ११९ ॥ कडीगात्ति संवादि सादुर्य नीवी लसत्रत्न काञ्जीगलाबानुलेबम्, (११८) vागड महाप्रम्लिहत्मेरुमाणिक्य सानू: इवरबादि पीदाम्बरम् रङ्गबन्दो:, (११९) रङ्गबत्तो: पॆरिय पॆरुमाळुडैय
कडी कान्दि सम् वादि- (तिरुवरैयिन् कान्दियोडु पीदाम्बरम् पॊरुन्दिन सादुर्य #a सदिरैयुडैत्तान नीविबन्दनत्तिल् WETU रत्न
विळङ्गानिण्ड्र काञ्जी (रत्रमयमान मेगलाबरणत् Aलब अदु लेबत् ३४ तिन् सेर्क्कैयै युडैत् तान -पीदगवाडैयानदु महाप्रम् लिहन्बॆरिय मेगत्तै उट् मेरु माणिक्य कॊण्डिरुक्किण्ड्र मेरु सानू: इव आबादि मलैयिन् माणिक्कत् ताऴ् वरै पोण्ड्रु -विळङ्गुगिण्ड्रदु। पॆरिय पॆरुमाळुडैय तिरुप्पीदाम्बरत्तिले यीडुबडुगिऱार्। अऴग रुडैय वडिवऴगिलीडुबट्ट नम्माऴ्वार् “पडिच् चोदि याडैयॊडुम् पल्गलनाय, निन्बैम्बॊऱ् कडिच्चोदि कलन्ददुवो तिरुमाले कट्टुरैये” ऎण्ड्ररुळिच्चॆय्द पासुरत्तैच् चिऱिदु अडिबॊट्रियदाम् इन्द #लोकत्तिन् पूर्वार्त्तम्।
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। ११७ कडियार्बॊऴि लरङ्गत्तम्मा करैच्चिवन्द आडैयानदु पॆरियदॊरु काळमेगत्तै उट्कॊण्डियानिण्ड्र यादॊरु मेरुमलैयिन् माणिक्कत्ताऴ्वरै युण्डो, अदुबोण्ड्रिरुक्किण्ड्रदु ऎन्गिऱार्। यानदु काळमेगम्; अदैच्चुट्रि विळङ्गुम् पीदाम्बरमानदु-कार्मुगिलै उट् पॆरियबॆरुमाळुडैय तिरुमेनि कॊण्डिरुक्किण्ड्र मेरुगिरित्ताऴ्वरै। पूर्वार्त्तम् मुऴुदुम् पिताम्बरत्तिऱ्कु विशेषणम्। कडिगान्दिसंवादियान सादुर्यत्तै युडैय यादॊरु नीवियुण्डु, अदिले विळङ्गुगिण्ड्र रत्तमयमान काञ्जीबूषणत्तिन् वेष्टनत्तै युडैत्ता यिरुक्किण्ड्रदाम् पीदाम्बरम्। नीवियावदु मेलुत्तरीयक्कट्टु; अदनुडैय सदिर् कडी कान्दि संवादिया यिरुक्कैयावदु ऎन्नॆन्निल्; ‘नीवीबन्दन्मॆन्बदु तनिये ऒण्ड्रु इल्लै; तिरुवरैयिन् ऒळिदान् किळर्न्ददाय्क्कॊण्डु नीवीबन्दम्बोल् ज्वलिक्किण्ड्रदॆन्गै। अदु तन्निले मेगलाबरणम् सात्ति यिरुक्किण्ड्रदु; आग इप्पडिप्पट्ट अमैप्पैयुडैत्तान पीदाम्बरम् ऎन्गै। Srivatsam भर्मस्थलांशुपरिवेष इवाम्बुराशेस्सन्ध्याम्बुवाहनिकुरम्बमिवाम्बरस्य । शम्प्राकदम्बकमिवाम्बुमुचो मनो नः पीताम्बरं पिवति रङ्गधुरन्धरस्य ॥ १२० ॥ (११९) to पर्मस्तलांसुबरिवेलु इवाम्बुरासे: सन्द्याम्बुवाह निगुरम्बमिवाम्बरस्य, सम्बागदम्बग मिवाम्बुमुसो मनो न: पीदाम्बरम् पिबदि रङ्गदुरन्दरस्य। (१२०} रङ्ग ओरन्दास्य- पॆरिय पॆरुमाळुडैय पीदाम्बरम् अम्बुरासे: समुत्रत्तिऱ्कु सन्द्या अम्बु (सन्दियागालत्तु मेगत्तिरन् वाह निगुरम् पम् इव
। पोलवुम् मेगत्तिऱ्कु- तिरळ्बोलवुम् इव (इरुन्दु कॊण्डु)
नम्मुडैय अम्बु मुस: सम्बा कदम्बगम्) मिन्नल्
तिरुप्पीदग वाडैयानदु पर्मस्तल अंसु (सुवर्णमयमान पूमियिनु परिवेष : इव टैय कान्दियिन् ऊर् १६: कोळ् पोलवुम् मा: अम्बरस्य
आगासत्तिऱ्कु पिबदि —
नॆञ्जै कवर्गिण्ड्रदु *_मीण्डुम् पीदाम्बरन् दन्नैये अनुबविक्किऱार्। पॆरियबॆरुमाळुडैय नीलमेनियिले पीदाम्बरम् तिगऴ्वदानदु समुत्रत्तिले सुवर्णमयमानदॊरु स्तलविशेषत्तिन् कान्दियानदु परिवेषमिट्टाऱ् पोलवुम्, वानत्तिले सन्द् यागालत्तुच् चॆक्कर्मामुगिल् ऒळियडित्ताऱ् पोलवुम्, काळमेगत्तिले मिन्न लॊळिगलसिनाऱ्पोलवुम् परबाग सोबावहमायिरुन्दुगॊण्डु मनोहरमा यिरुक् किण्ड्र तॆन्गिऱार्। (अम्बुरासे; पर्मस्तलांसु परिवेष इव] कडल्गळ् एऴुवगैप्पट्टवै यॆण्ड्रुम्, अवट्रिल् एऴावदु कडलुक्कु अप्पाल् सुवर्णमयमान पूमियुळ्ळ तण्ड्रुम् नूल्गळ् कूऱुवदुण्डु; अन्द समुत्रत्तै इङ्गुच् चॊन्नदागक् कॊळ्ळलाम्, अण्ड्रिये,कडल् नवरत्तिनङ्गळुक्कुम् आगरमागैयाल्, नवरत्नङ्ग ळुळ् ऒण्ड्रान सुवर्णमुम् कडलिल् उळ्ळदादलाल् अन्द सुवर्णत्तिन् कान्दि कलसप् पॆट्र कडलिडम् पोले यिरुक्किऱदॆण्ड्रु इङ्गु वरुणिप्पदागक् कॊळ्वारु मुळर्।
११८ श्रीरङ्गराजस्तवम्। इन्द सलोकत्तिल् समुत्रम् आगासम् काळमेगम् ऎण्ड्र इम्मूण्ड्रुम् पॆरिय पॆरुमाळुडैय स्तानत्तिलुम्, सुवर्ण स्तलगान्दि अन्तिमेगम् मिन्नल्दिरन् ऎन्। इम्मूण्ड्रुम् पीदाम्बरत्तिनुडैय स्तानत्तिलुम् कॊळ्ळप्पट्टदु। इप्प टिप्पट्ट पीदगवाडैयानदु नमदु नॆञ्जैप् पानम्बण्णुगिण्ड्रदु ऎण्ड्रदु नॆञ् जैक् कॊळ्ळैगॊळ्गिण्ड्र तॆण्ड्रवाऱु। अण्ड्रिये, मुदल्बादत्तिल् ‘परिवेष मिव’ ऎण्ड्रु पाडमागिल् तरुष्टान्दङ्गळ् मूण्ड्रुम् त्विदीयात्तमाय्, समुत्रत्ति नुडैय सुवर्णस्तल कान्दि परिवेषम् पोण्ड्रिरुप्पदुम्, काळमेगत्तिन् मिन्नल्दिरळ् पोण्ड्रिरुप्पदुमान पीदाम्बरत्तै नमदु नॆञ्जु पूर्णानुबवम् पण्णानिण्ड्रदु ऎण्ड्रदाम्। मुन्दिन योजैनैयिल् पीदाम्बरम् ऎऴुवाय्; पिन्दिन योजैगैयिल् मनम् ऎऴुवाय्। - पॊन्।-मिन्नल्। arari कान्तिराङ्गी निमग्ना विष्वद्रीची कापि सोन्मादवृत्तिः । मुडिन्दार्। जाने जानुद्वन्द्ववार्ता विवत जातः श्रीमद्रङ्गतुङ्गालयस्य ॥ १२१ ॥ (१२०) वैबूषण्याम् कान्दिराङ्गी निमक्ता विस्वत्रीच् क्वाबि सेर्न्मादव्कुत्ति:, जाने जादुत्वन्द्व वार्त्ता विवर्त्त: जाद: श्रीमत्रङ्ग तुङ्गालयस्। (१२१) Srivatश्रीमत् रङ्ग तिरुवरङ्गमागिऱ तुङ्ग आलयस्य e न्द कोयिलै युडैयरान पॆरिय पॆरुमाळुडैय वैबूषण्याम्)तिरुवाबरणक् कान्दियिल् (कान्द्याम्) क्वाबि सोन्माद
ओरिडत्तिल् उन्माद वियाबारत् तोडु वृत्ति: कू।टिनदागि जादु त्वन्द्व (इरण्डु मुऴन्दाळ्गळॆन् वार्त्ता लिवर् कि सप्तत्तिन् परिणाम तिमक्का आङ्गी सान्दि: विष्वत्रीसी मूऴ्गिन
तिरुमेनि यॊळियानदु सुट्रुम् वियाबित्तदाय् जाद: जागे त्त: माग ़ आयिट्रुप्पोलुम् पॆरियबॆरुमाळुडैय तिरुमुऴन्दाळ्गळै यनुबविक्किऱार्। ऎम्बॆरु मानुडैय तिरुमेनियिल् इरण्डुवगैयान कान्दिवॆळ्ळम् परवहिक्किण्ड्रदु; तिरुवडि तिरुमार्बु तिरुमुगम् मुदलिय तिव्यावयवङ्गळिल् निण्ड्रुम् प्रवहिक्किण्ड्र सोबाप्रवाहम् ऒण्ड्रु; तिरुवाबरणङ्गळिल् निण्ड्रुम् प्रवहिक्किऱ सोबाप्रवा हम् मट्रॊण्ड्रु; इवट्रुळ् तिरुवाबरणङ्गळिन् कान्दिवॆळ्ळमानदु मीदूर्न्दु पॆरुगुवदागैयाल् अन्द वॆळ्ळत्तिले तिव्यावयव कान्दिवॆळ्ळमानदु अमिऴ्न्ददाय्क् कॊण्डु पुऱम्बे पॆरुगमाट्टामल् उळ्ळुक्कुळ्ळेये ऎङ्गुम् पावुगिण्ड्रदु; अङ्ङने परवुम्बोदु परिमिदमान ओरिडत्तिल् अबरिमिदमान वॆळ् ळा, पॆरुग नेर्न्दाल् तन्निल्दान् सुऴित्तुक्कॊण्डु पॆरुगुमागैयाले अङ्। वगै पॆरुगि नेर्न्द सुऴिये तिरुमुऴन्दाळॆन्नुम्बडि यिरुक्किण्ड्रदु! ऎन्गिऱार्। (ज तुत्नन्द्वू वार्त्ता विवर्त्तो जाद: वस्तुद:) जारुत्वन्द्व मॆन्ब अववयगान्दिवॆळ्ळम् ओरिडत्तिल् प्सरित्तु निऱ्कुम् निलैमैक्के जानु वॆण्ड्रु पॆयरिट्टनर् पोलुमॆन्गै। (जाने] इदु उत्प्रोसगम् (१२१) श्रीराय श्रीभूम्यामर्शहर्षकण्टकिते । तरकेलिनलिनमांसलनालय यललि समाचरतः ॥ १२२ ॥ तिल्लै।
श्री पूमि आमर्स हर्ष कण्डगिदे वडि वरुडुम्बोदुण्डा १xx अप्पिराट्टिमारुडैय जङ्गे कूच् चॆऱियप् पॆट्रुळ्ळ पॆरिय पॆरुमानदु तिरुक् कणैक् काल्गल् लविदम् न हर्षत्तिनाल् मयिर्क् श्रीरङ्गराजस्तवम् - पूर्वसदगम्। श्रीरङ्गेसय ऐङ्गे श्रीबूम्यामर्सहर् तत्केलि नलिनमांसल नालत्वा ललिद मासरदह् रुमगळुम् निलमगळुम् तिरु केळि कळिग- मांसल ११९। कण्डगिदे, (१२२) लीलार्त्तमान { रण्डु) तामरैप् पूक्कळिनुडैय पॆरुत्त नाल त्यै इरण्डु काम्बुगळिन् -विलासत्तै + आसाद: -अडैगिण्ड्रन। * पॆरियबॆरुमाळुडैय तिरुक्कणैक्काल्गळै यनुबविक्किऱार्, “वडिविणै यिल्ला मलर्मगळ् मट्रै निलमगळ् पिडिक्कुम् मॆल्लडि” ऎन्गिऱबडिये तिरुमगळा लुम् निलमगळालुम् कैवैत्तु वरुडप्पडुगिण्ड्र पॆरियबॆरुमाळुडैय तिरुक्कणैक् काल्गळ् ‘अप्पिराट्टिमारुडैय लीलारविन्दङ्गळिन् नाळङ्गळो इवै’ ऎन्नलाम् पडि यिरुक्किण्ड्रन वॆन्गिऱार्। पिराट्टिमारुडैय तिरुक्कैयिलगप्पट्ट तिरुवडिगळ् अवर्गळुडैय लीलारविन्दङ्गळॆण्ड्रुम्, तिरुक्कणैक्काल्गळ् कळिन् नाळङ्गळॆण्ड्रुम् कॊळ्ळप्पट्टन। अत्तामरैमलर् नाळङ्गळागिल् मुळ् निरम्बियिरुक्कुमे। अदु इङ्गुण्डोवॆन्न, अदऱ्कुङ् गुऱैयिल्लैयॆन्गिऱार् [श्रीबूम्यामर्स हर्ष कण्डगिदे) ऎण्ड्रु। सॆङ्गमलत्तिरुमगळुम् *सॆङ्गमलत्तिरुमगळुम् पुवियुम् सॆम्बॊट्रिरुवडियिणैवरु टुम्बोदु अवर्गळदु तिरुक्कैगळ् पट्टदनाल् मयिर्क्कूच्चॆऱिन्दु कण्डगिद मायिट्रॆन्गै। Srivatsam वन्दारु- प्रुन्दारग- वन्दारुवृन्दारकमौलिमालायुञ्चानचेतः कमलाकरेभ्यः । सङ्क्रान्तरागाविव पादपद्मौ श्रीरभर्तुर्मनवै नवै च ॥ १२३ ॥ (१२२) नी टुलडि वीन्दारु प्रुन्दारग मौलिमाला युञ्जानसेद: कमलागरेप्य:, सङ्ग्रान्दरागाविव पादबत्मॆळ श्रीरङ्गबर्त्तुर् मदवै नवै स।
वणङ्गुगिण्ड्र तेवर्गळिलु नुडैय युञ्ञाग सेद:- योगिगळिन् उळ्ळमॆन्न,
सङ्गरार् रागॆळ इव स्तिदौ) (१२३) वन्दु पडिन्द सिवप्पैयुडै यन पोण्ड्रिरुक्किऱ श्रीरङ्ग पर्त्तु:पॆरिय पॆरुमाळदु तिरु मौवि माला-
किरीड समूहमॆन्न, पिराट्टियिन् तिरुक्कैत्तल पाद पत्मौ वडित् तामरैगळै कमला करेप्य: मॆनै आगिय इवट्रिल् निण्ड्रुम् मावै -PPP तलै स तियानिक्कक् कडवेन्; तुदिक्कवुङ्गडवेन्। * पॆरियबॆरुमाळुडैय तिरुवडिगळै यनुबविक्किऱार्। तिरुवडिगळ् इयऱ् कैयागवे सिवन्दिरुन्दालुम् समत्कारातिशयन् दोट्र हेदूत्प्रेक्षै पण्णु किऱार्। रागमॆण्ड्र वडसॊल् ‘सिवप्पु’ ऎन्नुम् पॊरुळैयुम् ‘अन्बु’ ऎन्नुम् पॊरुळैयुम् उडैयदु॥सलेषमर्यादै सॊल्लुगिऱदायिट्रु इङ्गु। वन्दु वणङ्गानिण्ड्र तेवर्गळिन् कीरीडसमूहङ्गळिल् रत्नबरबैगळ् सिवन्दिरुक्कुमाद लाल् अन्दच्चिवप्पु तिरुवडिगळिल् वन्देऱिट्रो?; योगिगळिन् अन्द:करणत्तिले
१२० श्रीरङ्गराजस्तवम्। इत्तिरुवडिगळ् उऱैगिण्ड्रनवादलाल् अङ्गुळ्ळ रागम् इवट्रिले वन्देऱिट्रो? इव्विडत्तिल् च्लेषम्; अनुरागमॆण्ड्रुम् सिवप्पु ऎण्ड्रुम् विवक्षै। आऴ्वान् अदिमानुषन् तवत्तिल् ““श्रीमत्पराङ्गुस मुनीन्द्र मदो निवासात् तज्जानुरागरस मज्जनमञ् जसाप्य अत्याप्यनारद तदुत्तिदरागयोगम् श्रीरङ्गराजसरणाम्बुस मुत्तयाम:” ऎण्ड्ररुळिच् चॆय्द च्लोकत्तै इङ्गुत् तिरुवुळ्ळम् पट्रिनबडि। वरुडुगिण्ड्र तिरुमगळिन् तिरुक्कैगळिलुळ्ळ सिवप्पुत्तान् इवट्रिल् वन्देऱिट्रो ऎण्ड्रिङ्ङने उत्रेक्षिक्कलाम्बडि मिगच्चिवन्दु विळङ्गुगिण्ड्र पॆरियबॆरुमा टैय तिरुवडित् तामरैगळैच् चिन्दिप्पदुम् तुदिप्पदुम् सॆय्वेनॆण्ड्रारायिट्रु युञ्जाना:— योगिगळ्। (१२३) यदवृन्दावनपण्डित दधिरवैर्यत्ताण्डवं शिक्षितं यल्लक्ष्मीकर सौख्यसाक्षि जलजप्रस्पर्धमानद्धिं यत् । यद्भक्ते ध्वजलस्थलजमपि यदूत्यप्रसङ्गोत्सुकं तद्विष्णोः परमं पदं वहतु नः श्रीरक्षिणो मङ्गलम् ॥ १२४ ॥ तूदु पोदय् Srivatsam a प्रुन्दावदबण्डिदम् तदिरवैर् यत्ताण्डवम् सिक्षिदम् यल्लक्ष्मीगरसौक्क्य साक्षि जलजप्रस्पर्त्तमानर्त्ति यत्, यत्पक्तेष्वजलस् तलज्ञमबि यत् तूत्यप्रसङ्गोत्सुगम् तत् विष्णो: परमम् पदम् वहदु न: श्रीरङ्गिणो मङ्गळम्। रङ्गिण: विष्णो:) यत् पदम् प्रुन्दावग ़ पण्डिदम्) पॆरिय पॆरुमाळुडैय यादॊरु तिरुवडियानदु विरुन्दावनत्तिल् उला विट्रो; (१२४) जलज प्र स्पर्त्) तामरैप् पूवोडु पोराडु तमार रुत्ति) किण्ड्र अऴगै युडैयदो, पक्तेषु अजल स्तलज् यत् ताण्डवम् (यादॊरु तिरुवडियिन् नात्यत् गति रवै: सिक्षिदम् १ यत् लक्ष्मी यर सौक्किय d यत् सक्षि
तग विशेषमानदु तयिर्गडैयुमोसैगळिनाल् पयिल्विक्कप् पट्टदो; यादॊरु तिरुवडियानदु पिराट्टियिन् तिरु क्कै ळुक्कु उण्डागुम् १ ञम्) तूत्य प्रसङ्ग उत्सुगम् अबि तत् —
पुरमऱ् पदम् १ स्त्तिऱगु साक्ष्या मङ्गळम् यिरुक्किन् ऱगो। १ यादॊरु तिरुवडियानदु वहदु अडियवर्गळ् पक्कल् एट्रत्ताऴ्वू वागियारा तदो। यादॊरु तिरुवडियानदु तूदु सॆल्लुम् वार्त्तैयळ विले पेरासै कॊण्ड तायु मिरुक्किण्ड्रदो, अप्पडिप्पट्ट सिऱन्द तिरुवडियानदु
नमक्कु
क्षेमत्तै -निर्वहिक्कक्कडवदु।
-
- *-[यत्प्रुन्दावनबण्डिदम्] सर्वज्ञनुडैय तिरुवडियागैयाले अत् तिरुवडि तानुम् जडमण्ड्रिक्के पाण्डित्यम् पॆट्रिरुक्किऱदु काणुम्। परुन्दावा सञ्जारत्तिले पण्डिदमिऱे। प्रुन्दावनत्तिल् सञ्जारम् सॆय्ददॆण्ड्रवाऱु। (तदिरवै: यत्ताण्डवम् सिक्षिदम्] ऒरुवरैप् पण्डिदरॆण्ड्राल् ‘इवर् सिक्षैबॆट्र इडम् ऎङ्गे?’ ऎण्ड्रु केळ्वि पिऱक्कुमिऱे: अदऱ्कु समादानम् सॊल्लुगिऱाप्पोले यिरुक्किऱदु इन्द वाक्यम्। आय्च्चि तयिर्गडैयुम्बोदु अदनोसैक्किणङ्गक् कण्णबिरान् नाट्टियमा कण्णबिरान् नाट्टियमाडुवदु वऴक्कम्; आगवे, तयिर् कडैयु मोसैगळिनाल् सिक्षै सॆय्विक्कप्पॆट्र ताण्डवत्तैयुडैयदॆन्गै ! श्रीरङ्गराजस्तवम्-पूर्वसदगम्। १२१ श्रीवेदान्द तेसिगन् कोबालविंसदियिल् (४) *तत्ता निमन्द मुगरेण निबत्त नानम् नादस्य नन्दबवदे नवनीदनाट्यम्’ ऎण्ड्ररुळिच्चॆय्ददु इङ्गु स्मरिक्कत् तगुम् “तदिरवै:” ऎण्ड्र पहु निर्त्तेस स्वारस्यत्ताल् इत्तिरुवडि पहुर् मॆन्गै। सिक्षिदऴ्–अप्यासम् सॆय्विक्कप्पट्ट तॆन्गै। इत्तिरुवडि पयिण्ड्र ताण्डवत्तिऱ्कु आचार्यन् तयिरोसैबोलुम्। [यन्क्ष्मीगर सौक्क्य साक्षि) विरुन्दावनत्तिल् सञ्जरित्तदनालुम् ताण्डवम् पयिण्ड्रदनालुम् कळैत्त तिरुवडियिन् विडाय्दीरप् पिराट्टि तनदु सुङ्गु मासमान तिरुक्कैयिनाल् वरुडुवदै अनुसन्दित्तार् पोलुम्; वडिवणैयिल्ला मलर्मगळ् मट्रै निलमगळ् पिडिक्कुम् मॆल्लडियिऱे। अप्पडि पिराट्टि पिडिक्कुम्बोदु अवळदु कैगळ् पडुवदनालुण्डागुम् टुवदनालुण्डागुम् इन्बत्तै अनुबवित्त तिरुवडिगळिल् ऱ इवै यॆन्गिऱार्। तन्नैप् पिडिप्पदनाले पिराट्टियिन् तिरुक्कैगळुक्कु सौक् कियमळिक्कवल्ल तिरुवडि ऎण्ड्रुम् सिलर् पॊरुळ् कूऱुवर्। ! [यत् ‘जलजप्रस्पर्त्तमानर्त्ति) सहजमान कान्दि, कुळिर्चि, परिमळम्, सौगुमार्यम् मुदलिय कुणङ्गळिल् तामरैप्पूवै वॆण्ड्रिरुक्किऱ तिरुवडि यॆन्गै। “स्पर्त्तमान” ऎण्ड्रदु सण्डैसॆय्गिऱ ऎण्ड्रबडि। ‘प्र’ ऎन्नुम् उबसर्क्कत्तैयुम् कूट्टि प्रयोगित्तदनाल् सण्डैसॆय्दु वॆट्रिबॆट्रमैयुम् विवक्षिदमॆन्नलाम्। अन्दो! इत्तिरुवडियिन् कॊडुमैयै ऎन्सॊल्वोम्!; तामरैयिऱ् पिऱन्द तेवि पिडिक्क सौक्किय मडैगिण्ड्र तान् अवळुक्कुप् पिऱप्पिड मान तामरैप्पूविले अन्बुबाराट्टवेण्डियिरुक्क अदु सॆय्यादे अत्तोडु सण्डैसॆय्गिऱदे! ऎन्बदु उळ्ळुऱै। यत् पक्तेष्वजलस्तलज्ञम्) ‘इन्नार् ता ताऴ्न्दार् इन्नार् उयर्क्कार्’ ऎण्ड्रु वासिबारादे अनैवर्क्कुम् पुगला यिरुक्कुन्दन्मैयैच् चॊन्नबडि। पक् यॆन्बदु ऒण्ड्रु नॆञ्जिले पिऱक्कवेण्डुमत्तनै; अदु पिऱन्दुविट्टाल् मट्रैप् पडि जन्मवरुत्तादिगळालुळ्ळ ताऴ्वु अप्रयोजगमिऱे भगवत् परिक्रहत्तिऱ्कु। वेडन् वेडुविच्चि पक्षि कुरङ्गु सरासरम् इडैच्चि इडैयर् तयिर्त्ताऴि कूनि मालागारर् पिणविरुन्दु वेण्डडिसिलिट्टवर् अवन्मगन् अवन् तम्बि आनैयावम् मऱैयाळन् पॆट्र मैन्दनागिऱ पदिनॆट्टु नाडन् पॆरुङ्गूट्टु नडत्तु माप्तनै वऴित्तुणैयाक्कि” ऎण्ड्र आचार्य ह्रुदयसूक्तियै (सू। २२८) इङ्गु स्मरिप्पदु। पू [यत् तूत्यप्रसङ्गोत्सुगमबि।] पट्टर्क्कु श्रीरामावतारत्तिले अळवट्र पक्षबा तमुण्डॆन्बदु प्रसिद्धम्, सिऱियात्तानॆन्बवर् पट्टरुडैय ससोक्ति कळैक् केट्कविरुम्बि ऒरुनाळ् पट्टर् सन्निदियिले विडैगॊण्डु सक्रवर्त्ति तिरु मगनार्क्कु ऎल्ला एट्रमुण्डेयागिलुम् आच्रिदर्गळुक्काग कऴुत्तिले ओलैगट्टित् तूदुबोन एट्रमिल्लैये; अन्द एट्रम् कण्णबिरानुक्केयण्ड्रो वुळ्ळदु; ऎण्ड्रार्। अदै पट्टर् केट्टरुळि ओय्! कुणक्कडलागिय इरामबिरानुक्कुत् तूदु पोदल अनिष्टमण्ड्रु काणुम्; इष्वागु वंसत्तिले सार्वबौमनागप् पिऱन् दानागैयाले महाराजन् कऴुत्तिले ओलैयैक्कट्टित् तूदुबोग विडुवारैक् किडैयामैयाले इरामन् तादुबोगप् पॆट्रिलनत्तनै, अन्द अवतारत्तिले तिरुवडि (अनुमान्) अङ्गु मिङ्गुम् पोवदु वरुवदाय्क्कॊण्डु तूदकृत्यञ् ४
१२२ श्रीरङ्गराजस्तवम्। सॆय्दु वार्त्तै सॊल्लित्तिरिन्द एट्रत्तैक्कण्डु ‘ईरमुम् इप्पडि आच्रिदाग ळुक्कागत् तूदुबोगप्पॆट्रिलोमे’ ऎण्ड्रु तिरुवुळ्ळम् कुऱैबट्टु अक्कुऱै रुगैक्कागवे पिन्नै इऴिगुलत्तिले वन्दु पिऱन्दु तूदुसॆण्ड्रान्; नॆण्ड्र नित्तयिक्किल् तूदुबोग विडमाट्टार्गळॆण्ड्रु अत्तै मऱैक्क वळर्क् तान् काणुम: अबिषिक्त क्षत्रियगुलत्तिले पिऱन्दाल् ‘तूदुबो’ ऎण्ड्रु ऎव ऒरु वर्क्कुम् ना ऎऴादिऱे’ ऎण्ड्ररुळिच् चॆय्दारॆण्ड्रु प्रसिद्धम्। तिरुमङ्गैयाऴ् वूर् “मुन्नोर् तूदु वानरत्तिन् वायिल्मॊऴिन्दु, अरक्कन् मन्नरर् तन्नै वाळियिनाल् माळ मुनिन्दवने, पिन्नोर् तूदु आदिमन्नर्क्कागिप् पॆरुनिलत्तार् इन्ना तूदनॆन निण्ड्रान्” ऎण्ड्र पासुरत्तै यडियॊट्रि यरुळिच्चॆय्ददामिदु। तिल् “इन्नार् तूदनॆनप्पट्टान्” ऎन्नामल् इन्नार् तूदनॆन निण्ड्रान्” ऎन्गैयाले पाण्डवदूदनॆण्ड्रु पेर्बॆट्रबिन्बुदान् ऎम्बॆरुमानुक्कुत् तरिप्पुण्डायिट्रॆन्बदु विळङ्गुम्। पुऱप् इङ्गे “तूत्यप्रसङ्गोत्सुगम्” ऎण्ड्रु विशेषणमिडुगिऱ अऴगु वासाम तोदरम्। ऎम्बॆरुमान् तनदु तिरुवडियै नोक्कि, ‘पादमे! नी अमररुडैय सॆन्नियिले वीट्रिरुक्क विरुमबुगिऱाया? अडियवर्गट्कागत् तूदुसॆल्लप् पड विरुम्बुगिऱाया? ऎण्ड्राल् तूदु सॆल्वदैये पॆऱाप्पेऱाग निनैत्तु अदु तन् निले सालवुम् कादल् किळर्न्दिरुक्कुमाम्। तूदु पोवदॆन्गिऱ वार्त्तै युण्डा कुमळविलेये कुणालक् कूत्तडिक्कुमाम् तूदु सॆल्ल अवसरङ्गिडैप्पदॆप्पो तो वॆण्ड्रु ऎदिर्बार्त्तिरुक्कुमाम्। Sri atsam [तत् विष्णो: श्रीरङ्गिण: परमम् पदम् न: मङ्गळम् वलदु] इप्पडिप्पट्ट पॆरिय पॆरुमाळदु सिऱन्द तिरुवडियानदु “योगक्षेमम् वहाम्यहम्* ऎऱु वायोलै सॆय्दु कॊडुत्त प्रदिज्ञैयै नम् किऱक्किले निर्वहिक्कवेणु मॆन्गिऱार्। (१२४) शिञ्जानश्रुतिशिञ्जिनीमणिरषैर्वज्रारविन्दध्वजच्छवी कल्पक शङ्खचक्रमुकुरैस्तैस्तैश्च रेलामयैः। ऐश्वर्येण अयं त्रिविक्रममुखं घुष्यद्भिराम्रेडितं श्रीरशयपादपङ्कजयुगं धन्यामहे सुन्दरम् ॥ १२५ ॥ सिञ्जानश्रुतिसिञ्जिनीमणिरवैर् वज्रारविन्दत्वजच् चत्रीकल्पग सङ्गसक्रमुगुरैस् तैस् तैच्च रेगामयै: ऐच्वर्येण ऐयम् त्रिविक्रममुगम् कुष्यत्पिराम्रेडिदम् श्रीरङ्गेसयबादबङ्गजयुगम् वन्दामहे सुन्दरम्। ऐच्वर्येण सर्वेच्वरत्वत्तोडु कूड सह ) रेगामयै: तै: तै: वज्र- रेगैवडिवमान अप्पडिप्पट्ट वज्रमॆन्न त्रिविक्रम मुगम् (मूवडियिट्टनर्ददु मुग ऐयम्(लान विजय सेष्टिदङ्गळै अरविन्द पलगालुम् (यदात्ता) आम्रेडिदम् कुष्यत्पि: सिञ्जाग कृति सिव्जि मणि
ससुमै: प्रसिद्धप्पडुत्तुगिऱ ऒलिक्किण्ड्र वेद रूपियान तिरुवडिच् चदङ्गै मणि कळिन् तुसैगनालुम्, तवज्- सत्ति । कल्पग तामरैयॆन्न कॊडियॆळ्ळ कुडैयॆन्न कल्पव्राक्ष मॆन्न सङ्गमॆन्न सङ्ग
़ अक्कामॆन्न (१२५) <*
मुगुाै: सुन्दरम् सत्तार् श्रीरङ्गराजस्तवम् - पूर्वसदगम्। १२३ श्रीरङ्गेसय पाद पङ्गजयुगम् वन्दामहे पॆरिय पॆरुमाळुडैय तिरु वणङ्गुगिऱोम्। कण्णाडियॆन्न इवट्रालुम् ऴगियदान वडित् तामरैयिणैयै मीण्डुम् पॆरियबॆरुमाळुडैय तिरुवडित् तामरैगळै वणङ्गुवो मॆन्गिऱार्। तिरुवडिगळुक्कुत् तिरुवाबरणमागच् ऱन; अवट्रिलुळ्ळ किण्गिणिगळ् ऒलिप्पदनालुम्, मुदलिय रेगैगळ् तिगऴ्वदनालुम्, वॆन्गिऱार्। तगङ्गैगळ् सात्तप्पट्टिरुक्किन् वज्ररेगै अरविन्दरेगै तिरुवडिगळ् परमसुन्दरमा यिरुक्किण्ड्रन नूबुरङ् [सिञ्जानश्रुति सिञ्जिनीमणिरवै:] वेदङ्गळिनुडैय तवनिगळे कळिन् तवनिगळागप् परिणमित्तनवॆण्ड्रु तिरुवुळ्ळम् पट्रुगिऱार् “ळ्ळिगळि ऎण्ड्र अमरगोसत्तिन्बडि ‘सिञ्जिनी’ ऎन्नुम् सप्तम् विल्नाणियैच् चॊल् लुवदायिनुम् मट्रुम् पल कोसङ्गळिनाल् चित्तमान नूबुर मॆन्नुम् पॊरुळिल् इङ्गे प्रयुक्तमॆण्ड्रुणर्ग। ‘सिञ्जान’ ऎन्बदऱ्कु –‘ऒलिक्किण्ड्र’ ऎण्ड्रु पॊरुळ्। ‘अनक्ळन्’ ऎण्ड्र तादुविल् इरुक् ऎण्ड्रु लट्रूपम् निष्पन्नमागि अदि शिक्ते al HÀ HI २, ६००७ LIT ५०१ H (Aÿæð) १ ६१ १ g) - Izazu (२२) falemnya sem màíèd (यथा तथा) घुष्यद्भिः शिञ्जानश्रुतिशिञ्जिनीमणिरवैः ऎण्ड्रु अन्वयिप्पदु। ऎम्बॆरुमानु Srivटैय ऐच्वर्यत्तैयुम् उलगळन्ददु मुदलान वॆट्रियैयुम् पलगालुम् कोषिक् किण्ड्र ’ इत्यादि वेदवाक्कुक्कळे नूबुरङ्गळागप् परिणमित्तुत् तिरुवडिगळिले वन्दु सेर्न्दु ऒलिक्किण्ड्रन वॆण्ड्र पडि। मेल् उत्तर सदगत्तिल् त्रिविक्रमाबदागत्तै अनुबवित्तरुळिच्चॆय्युम् च्लोकत्तिल् रङ्गेन्द्रवृत्ते तव जयमुखरो डिण्डिमस्तत्र वेदः ऎण्ड्रदु इङ्गे अनुसन् देयम्। ’ BTA ऎण्ड्रु स्तोत्र रत्तत्तिलुम्, ‘ऒरुगालिऱ् चङ्गु ऒरुगालिऱ्चक्करमुळ्ळडि पॊऱित्तमैन्द कालुम्” ऎण्ड्रु पॆरियाऴ्वार् तिरुमॊऴियिलुम् अनुसन्दिप्पदु। आग इवट्राले अऴगु पॆट्रिरुक्किऱ पॆरियबॆरुमाळदु तिरुवडित्तामरै यिणैयै वणङ्गुगिऱो मॆण्ड्रारायिट्रु। पुनानि भुवनान्यहं बहुमुखीति सर्वाङ्गलीझलज्झलित जाह्रवीलहरिवृन्दसन्देहदाः । दिवा निशि च रङ्गिणश्चरणचारुकल्पद्रुमप्रवालनवमञ्जरी: नखरुत्रीर्विगाहेमहि ॥ १२६ ॥ पुदादि पुवदान्यहम् पहुमुगीदि सर्वाङ्गुली जलज्जलिदजास्नवीलहरिप्रुन्दसन्देहदा:, तिवा निसिस रङ्गिणच् चरणसारुकल्पत्रुम प्रवालदव मञ्जरीर् नगरुसीर् विगाहेमहि। C (१२५) तिरुविल्ल निऴ् नलम् (१२८) ऒरुवडिदक्त्ति~ ཅ་“ཀང་
श्रीरङ्गराजस्तवम्। सर्देहदा: सर्देहत्तै विळैविप्पन १२४ अहम् (कङ्गैयागिय ) नान् पहु मुगी सदी पलवाऱागप् पॆरुसा निण्ड्रु कॊण्डु रङ्गिण:
पुवरागि उलगङ्गळै पुनानि इदि ऎण्ड्रु सर्व अङ्गुली। ॥ जलज्जलिद जाह्कवी। लहरि प्रुन्द
परिशुद्धमाक्कक्कडवेन्” ऎल्लात् तिरुविरल्गळिनिन् तुम् सळसळवॆण्ड्रु पॆरुगिन कङ्गैयिनुडैय अलैवरिसैगळो इवै? { ऎन्गिऱ सरण- सारु- कल्पत्रुम- प्रवाल नव मञ्जरी: नग रुसी: तिवा निसि स विगाहेमहि ़ पॆरियबॆरुमाळुडैय -तिरुवडिगळागिऱ अऴगिय कल्पवृक्षत्तिन् [ (विरल्गळागिऱ) पल्लवङ्गळि नुडैय पुदिय पूङ्गॊत्तुगळ् पोण्ड्र नगङ्गळिन् कान्दिगळिल् इरवुम् पगलुम् आऴ्न्दु अनुबविक्कक्कड वोम्। पॆरियबॆरुमाळुडैय तिरुवडिगळिलुळ्ळ तिरुविरल्गळैयुम् तिरुनगङ् गळैयुम् अनुबविक्किऱार्। पट्टर् इन्द स्तव व्याजत्ताले ज्ञानयज्ञमिऱे अनुष्टिक्किऱदु। पूर्वसदगमागिऱ ऒरु यज्ञम् समाप्तिक्कु उन्मुगमा यिरानिण्ड्र तिऱे। यज्ञसमाप्तियिले अवप्रुदस्नानम् पण्णप्राप्तमिऱे, तिरुमुडि तॊडङ्गित् तिरुवडियिऱाग अनुबवित्तविडाय् तीरुगैक्कागवुम् नदियिले पडिन्दु Srivaकुडैन्दाडत् तेट्टमायिरुक्कुमिऱे। तयरदन् पॆट्र मरदगमणित् तडत्तरुगे निऱ्कुमिवर् इनि वेऱॊरु तुऱै तेडिप्पोगवेणुमो? तिरुवडिगळिले पॆरुगु किण्ड्र विलक्षणप्रवाहत्तिले कुडैन्दाडुवो मॆन्गिऱार्। ऒव्वॊरु तिरुविरलिनिण्ड्रुम् तिरुनगङ्गळिन् ऒळिवॆळ्ळम् प्रसरिप्पदै नोक्कुङ्गाल्, मुन्बु त्रिविक्रमावतार कालत्तिल् तिरुवडियिल् निण्ड्रुन् दोण्ड्रिन कङ्गानदिदान् ‘नान् इन्नमुम् पलमुगमागप् पॆरुगि उलगङ्गळैप् पुनिदमाक्कक् कडवेन्’ ऎण्ड्रु ऎल्लात् तिरुविरल्गळिनिन् ऱुम् सळसळवॆण्ड्रु पॆरुगुगिण्ड्रदो! ऎण्ड्रु सङ्गिक्कलाम्बडि यिरुक्किण्ड्र तॆन्गिऱार्। इन्नमुम् ऎङ्ङने यिरुक्किण्ड्र तॆन्निल् (सरणसारुकल्पत्रुमप्रवालदव मञ्जा:] तिरुवडिगळागिऱ् कल्पवृक्षत्तिन् तिरुविरल्गळागिऱ पल्लवङ्गळिनिण्ड्रुम् किळर्न्द पूङ्गॊत्तुक्कळॆन्नलाम्बडि यिरुक्किण्ड्रदु तिरुनगङ्गळिन् पुगर्। पॆरुमाळैक् कल्पवृक्षमागक् कॊण्डु, तिरुवडिगळै अदन् पल्लवमागक् कॊण्डु नगगान्दिगळै नवमञ्जरियागक्कॊण्डु उरैक्कवुमाम्। आग इप्पडिप्पट्ट नग किरणप्रवाहङ्गळिल् पगलुमिरवुम् पडिन्दु कुडैन्दाडुवोमॆण्ड्रारायिट्रु।(१२६) श्रीमन्दोः परकिसलये नीलमञ्जीरमैय्या वन्दे वृन्तप्रणयिमधुपत्रात राजीव जैले । नित्याभ्यन्रनतविधिमुखस्योमसंशय्यमानैः हेमाम्भोजैनिबिड निकटे रामसीतोपनीतैः ॥ १२७ ॥ रांसंविदै मासम् ओक्कळ् श्रीरङ्गेत्तो: पदगिलैये नीलमञ्जीरमैत्र्या वन्दे वरुन्दप्रणयिम तुबव्रादराजीवजैत्रे, नित्यप्पर्च्चानदविधिमुगस्तोमसंसय्यमादै: हेमाम्बोजैर् निबिडनिगडे रामसीदोबन्दै: त A -gwwt (१२७)
श्रीरङ्गराजस्तवम् - पूर्वसदगम्। १२५ नील मञ्जीर शीलात्रमयमान निलम्बुगळ् रामसीदा मैत्र्या पॊरुत्ति यिरुप्पदनाले उबरीदै; ऱुम् रामनालुम् सीदैयिना समाप्पक्कप्पट्टन वरुन्द पूरणयि मदुबव्राद राजीव जैत्रे पूवडियैप्पट्रि यिरुक्कुम् वण्डिनङ्गळै युडैत् तान तामरैप्पूवै वॆण्ड्रिरुप्पनवुम्, हेम अम् पोजै। कित्तु अप्यर्च्चा- नित्यप्पडि तिरुवारादनत्तिल् निबिड निगडे वान पॊन् तामरैबु पुक्कळि नाल् इडैवॆळियट्र समीब प्र प् तसत्तै युडैयवैगळु ५५। वणङ्गिन मान विधि मुग स्तोम) पिरमनुडैय मुगङ्गळिन् श्रीरङ्ग इन्दो कूट्टमो वॆण्ड्रु पद किसलये पॆरिय पॆरुमाळदु पल्लवम् पोण्ड्र तिरुवडिगळै वन्दे संसय्यमागै: - सन्देहिक्कप् पडुगिण्ड्रनवाय्
- वणङ्गुगिऱेन्। पॆरिय पॆरुमाळुडैय तिरुवडिगळै वणङ्गि इन्द सदगन् दन्नैत् तलैक्कट्टियरुळुगिऱार्। (नीलमञ्जीरमैत्र्या रमैत्र्या व्रुन्दप्रणयिमदुब जैत्रे) नीलरत्नमयमान व्रुन्दप्रणयिमदुब व्रादराजीव तिरुच्चिलम्बुगळै अणिन्दिरुक्कैयिनाले - अडियिल् वण्डुगळ् मॊय्त्तिरुक्कप्पॆट्र तामरैमलरै वॆण्ड्रिरुक्किण्ड्रनवाम् तिरुवडि कळ्। तामरै मलरिन् स्तानत्तिले तिरुवडिगळुम् निलनूबुर स्तानत्तिले वण्डुत्तिरळ्गळुम् कॊळ्ळप्पट्टन। तामरैक्कु वण्डुगळ् सहायम्; तिरु वडिक्कु नीलनूबुरम् सहायम्। सहायत्तोडु कूडिन इरण्डुम् पोर्सॆय्ददिल् तिरुवडिक्कु वॆट्रियुण्डायिट्रॆन्गै। (नित्याप्यर्च्चेत्यादि।] सक्रवर्त्ति तिरुमगनारुम् जनकगुल सुन्दरियुम् समर्प्पित्त पॊट्रामरैमलर्गळ् ‘नित्तियम् तिरुवडिगळिल् वणङ्गुगिण्ड्र नान्मुग नुडैय मुक्कमलसमूहङ्गळो इवै!’ ऎन्गिऱ सन्देहत्तिऱ्कु आस्पदमा यिरुक्किण्ड्रन वॆन्गिऱार्। “ऎम्माण्बिनयन् नान्गु नाविनालु मॆडुत्तेत्ति यीरि रण्डु मुगमुङ् गॊण्डु ऎम्माडुमॆऴिऱ्कण्ग ळॆट्टिनोडुन् दॊऴुदेत्ति यिनि तिऱैञ्ज निण्ड्रसॆम्बॊनम्माण्ड्रन् मलर्क्कमलक् कॊप्पूऴ्दोण्ड्र अणियरङ्गत् तरवणैयिऱ् पळ्ळिगॊळ्ळुमम्मान्’’ (१-३) ऎण्ड्र पॆरुमाळ् तिरुमॊऴिप् पासुरत् तालुम् कल्पानेव पहुत् कमण्डलुगळिक्कङ्गाप्लुदोबूजयत् प्रह्मा त्वाम्। ऎण्ड्र मेल् उत्तरसदग च्लोकत्तालुम् नान्मुगनुडैय नित्यारादन निष्टै अऱियत्तक्कदु। {सामसीदोबन्दै: हेमाम् पोजै: निबिट्तिगडे] इदु ‘पदगिसलये’ ऎण्ड्र तऱ्कु विशेषणम्; त्विदीया त्विवचनम्। श्रीरामबिरानुम् पिराट्टियुम् नॆडुनाळ् आरादित्त तिव्यमङ्गळ विक्रह मॆण्ड्रु सॊल्लिप् पोरुवदुण्डिऱे। स्वयमद विबो! स्वेद श्रीरङ्गदामनि मैदिलीरमणवबुषा स्वर्र्हाणि ‘आरादनान्यसी लम्बिद : ऎण्ड्रु उत्तर सदगन् दन्निलु मरुळिच् चॆय्यप्पट्टदु। उत्तरसदगन्दन्निलु Ek श्रीरामबिरान् भगवतारादनम् पण्णिनमैयै *ससबत्न्या विसालाष्या नारायण Rयागमत् ऎण्ड्रु श्री रामायणमुम् सॊल्लिट्रिऱे। १
१२६ श्रीरङ्गराजस्तवम्। आग, इप्पडिप्पट्ट पॆरिय पॆरुमाळुडैय तिरुवडिगळै वणङ्गुगिण्ड्रे नॆण्ड्रारायिट्रु। (१२७) पॆरुमाळ्गोविल् पिरदिवादि पयङ्गरम् अण्णङ्गरासारियर् इयट्रिय श्रीरङ्गराजस्तs व्याक्यानत्तिल् पूर्वसदगम् मुट्रुप् पॆट्रदु। Srivatsam ऎम्बॆरुमानार् तिरुवडिगळे सरणम्। पट्टर् तिरुवडिगळे सरणम्। जीयर् तिरुवडिगळे सरणम्। Printed at The Forward Printers, ४९, Sarungupani Sunnathi Street, KUMBAKONAM। ।