೨೩ ನಾಥಮುನಿ-ಸ್ತುತಿಃ

TODO: परिष्कार्यम्
Source: Kn Sa

श्रीः श्रीनाथमुनिस्तुतिः श्रीमन्नाथमुनये नमः समग्रभक्तियोगाय ज्ञानवैराग्ययोगिने । नमांसि नाथमुनये लब्धसर्वार्थसम्पदे ॥ यदुपज्ञ मशेषवैष्णव श्री: प्रथिता योगरहस्यविच्च येन । शठकोपमुनि र्विलोकित स्तं विबुधं नाथमुनिं नमामि नित्यम् ॥ यस्मिन्नन्वय ईश्वरो मुनिरिति ख्यातो द्विजन्मोदभूत् पुण्ये श्रीशठमर्षणाभिधकुले तस्य प्रजज्ञे सुतः । नाम्ना नाथमुनि स्सनाथयति नो योऽद्यापि भाग्याधिकान् तं श्रीवैष्णवतन्त्रदर्शिन महं नौम्यन्वहं योगिनम् ॥ भाग्योत्तरे शोभकृदाख्यवस्तरे श्रीवीरनारायणभासुरे पुरे । द्वन्द्वे त्वनूराध उडुन्यहीने योsवातरत्तं प्रणमामि भक्त्या ॥ राकाधिकः कान्ततनुः स्वकाले चौलादिभिः कर्मभि रात्ततेजाः ॥ सर्वाणि समान्यविशेषशास्त्रा- ण्यधीत्यरेजे विदुषं भजे तम् ॥ तारुण्यपूर्णे वयसि श्रिते यः कारुण्यपूर्णामरविन्दवल्लीम् । 681 ३ 50 ANS 682 आत्मानुरूपां परिणीय यस्यां लेमे सुतं हीश्वरमाश्रये तम् ॥ कुर्वन्नात्मज मात्मधर्मनिरतं तत्वोपदेशोत्सुकः स्वार्चामूर्ति ममुं समर्च्य वरदं श्रीवीरनारायणम् । तत्वं वेदशिरोनिगूढ मनघं यो बोधयन्नन्वहं शिष्येभ्योऽतिमुदा निनाय समयं सर्वं त मासेवये ॥ अर्चावतारमहिमातिशयानुरूपाः सौलभ्यमुख्यगुणभूषणभासुरा स्ताः दिव्यस्थलेष्वनुबुभूषुरुदात्तमूर्तिः यः प्रस्थित स्स्वजनयुक्त उपाश्रये तम् ॥ गत्वोदीची दिशास्थान्यनुपमसुशुमाबन्धुराण्युत्तमानि स्थानान्यासेव्य सम्यक् भगवत इतराण्यादरान्मोदमानः । : भक्त्या रूपाण्यपूर्वाण्यखिलजनमनोनेत्रहारीणि वीक्ष्य प्राचीनाचार्यनिष्टासरणि मभिनतोऽस्म्यस्मदुत्तारकं तम् । । स्वप्नेचाज्ञापितो य स्सपदि भगवता वीरनारायणेन क्षेत्राधीशानुमत्या पुनरपि महिता माजगामात्मभूमिम् । तत्वोद्बोधेन कालं सकलमपि नयन् पूर्ववत् यस्थित स्तं तत्तत्तीर्थाधिवासप्रमुदितमनसं चिन्तये नाथ मन्तः ॥ यात्रार्थिनः कतिचिदाययु रालये ते नारायणस्य सविधे जगु रैशगाधाः । ‘आरा’ विति द्रविडसूक्तिनवैकयुक्ताः (आरावमुदेति) श्रुत्वाद्भुता झडिति ताश्च विवित्सु राह । । एतादृशीः श्रुतिमनोहरभावबन्धाः गाधासहस्रघटिता इति भान्ति नूनम् । ६ ८ ९ १० ११ mobailgrimitaadmits भो वैष्णवाः ! करुणया वदताखिला मे धन्योऽस्म्यतो नु श्रुणवा इति तं नमामि ॥ गाधासहस्र मखिलं तु वयं न विद्मः गायेम चेत् दशक मेक मिदं न चान्यत् । नैवास्मदीयपुरवासिषु कोऽपि वेत्ति ग्रन्थोऽपि नेत्यकथि यं प्रति तैः श्रये तम् ॥ तीर्थप्रसादे समवाप्य पश्चात् देवाय विज्ञाप्य गतेषु तेषु । एष प्रबन्ध क्व लमेत मेऽद्ये- त्याशागृहीतो य उपास्महे तम् ॥ हृद्या इमा वकुळभूषणयोगिवाचः तज्जन्मदातृ कुरुकापुरमेव गत्वा । पृच्छामि तत्र यदि लभ्यत इत्यवेत्य प्रातिष्ठतानुपद माकलये मुनिं तम् ॥ शठारिनगरीपतिं वकुलभूषणं चादरात् प्रणम्य सुचिरं स्थित स्तदनु तत्र कंचित् द्विजम् । परांकुशपदाश्रयं समभिवन्द्य तस्मै तदा निजागमनकारणं त्वकथयन्मुदा तं भजे ॥ लुप्ता दिव्यप्रबन्धा वकुलधरमुनिप्रेष्ठवक्त्राब्जनिर्यत्- वाणीपीयूषधाराधरणिसुरवरास्वाददूरा बभूवुः । किन्तु ‘श्रीकण्णिनुण्’ इत्यतिशयमहिता व्यष्टपद्यातिहृद्या गीति: माधुर्यधुर्या मधुरकवि कृता गीयतेऽत्रत्यविप्रैः ॥ द्वादशसहस्रवारं गायन् गाथा लभेत संसिद्धिम् शिष्टजनश्रुतिरेषेत्युत्तरवचसा मुमोद तं वन्दे ॥ 683 १२ १३ १४ १५ १६ १७ १८684 हर्ष प्रकर्षभरितः प्रणमन् द्विजं तां अध्यापय़ाद्य कृपयेति च याचमानः । योऽधीतवांश्च मधुरोक्तितती: प्रसन्न- चित्तो बभूव सततं मुनिमानतोऽस्मि ॥ प्रबन्ध मतिसुन्दरं मधुरसूरिगीतं मुनिः जगावथ शठारि रप्यतनुवाच मूचे मुदा । ‘निवेदय कि मीप्सितं’ त्विति ततो भवत्सूक्तयः मदीयरसनावशा स्स्युरिति तं ययाचे स्तुवे ॥ दिव्यप्रबन्ध मखिलं हि चतुस्स्हस्र- कल्पं गुणोत्तर मपूर्वरसप्रधानम् । अष्टाङ्गयोगविषयं च रहस्य मिष्टं १९ २० जग्राह योगविधित स्त मुपैमि नाथम् ॥ आचार्या ब्रह्मनन्दिप्रभृतय उदिता आदिकाले युगस्य त्रय्यन्तानां प्रथासन् शठमथनमुनिश्चापि यस्यात्मभाग्यात् । आचार्योऽभूच्च योगे प्रतनमतविदाचार्यमालाद्यमूर्तिः श्रीमद्रामानुजार्यप्रथितगुरुगुरोः तात मीड्यं नमामि ॥ २१ २२ रमानियोगात् कुरुकापुरीशः । पदात् परस्मात् अवतीर्य यस्मै ॥ द्वयं तथा योगरहस्यमाह । नाथाय तस्मै मुनये नमोऽस्तु ॥ २३ कंचित् कालं वसन् य श्शठरिपुनगरे बोधयन् आत्मतत्वम् । तत्रत्येभ्यः पुनश्च स्वनगर मुषयातोऽध्वदिव्यस्थलानि ॥ गत्वा संसेव्य कुर्वन् भगवत उदितं मङ्गलाशासनं च । सत्कालक्षेपसक्तः सुजनपरिणुतः तं प्रपद्ये मुनीन्द्रम् ॥ २४. कदाचित् आहूय च भागिनेयौ । अध्याप्य यत्ताः शठकोपसूक्ती: । युवां इहाध्यापयतं श्रितेभ्यः । 685 भक्त्येति यस्तं प्रणमामि नाथम् । । २५ यो दिव्यनादानुगुणानुगीत क्रमेण लोके प्रकटीचकार ॥ ततो जना नादमुनीति नाम्ना । समाह्वयन् तं प्रणमाम्यभीक्षणम् ॥ २६ गानयोगशास्त्रचातुरी मवेक्ष्य चोळराट् । आह्वयत् तिरश्चकार यो विरक्तिभूमिराट् । । विश्वसृट्प्रभृत्यपारभूतय स्तृणीकृताः । येन तं नमामि नाथयोगिनं सदा मुदा ॥ शिष्यान् अष्टौ हि शिष्टान् श्रयणगुणयुतान् पुण्डरीकाक्षमुख्यान् । भाग्यात् योगैकलब्धद्रविडनिगमगत्र्येकसाहस्रपद्यैः ॥ हृद्यैः अध्याप्य धीमान् जगति बुधवरान् यश्च कृत्वा मुमोद । श्रेष्ठं योगैकनिष्ठं जगदवनचणं तं मुनिं नौमि नाथम् ॥ अष्टाङ्गयोगक्रमं आप्रयोगम् । शिष्याय तस्मै कुरुकावलाय ॥ उपादिशत् योगरहस्यं उर्व्या । प्रचारयेत्याह त माश्रयेऽहम् ॥ आहूयात्मजं ईश्वरं तव सुतो मे पौत्र उत्पत्स्यते । नाम्ना यामुन इत्युपाह्वय च तं तस्मै सरोजेक्षण ! ॥ सर्वान् दार्शनिकान् समाहितमना अर्थान् मुदोपादिशे- त्यादिश्याविशति स्म योग मनघं नाथं मुनिं तं भजे ॥ २७ २८ २९ ३० –’’ … 686 NOA मृगविहृतये चोळाधीशे प्रयात्य च काननम् । परिजनयुते प्रत्यायाते स्वपत्तनं अध्वनि ॥ मुनिवरसुते तातं प्रत्याहतुः ‘पित ! आगताः । गृहमधि धनुष्मन्तौ एकः कपिः तरुणी च नः 要 निशम्यैतां वाचं सपदि हृदि ‘रामः’ तदनुजः । धराजाता याताः स्युः इह पवमानात्मज इति ॥ ब्रुवाण: तन्मार्गानुगतिहृदयः यः स्वगृहतः । प्रतस्थे भक्त्या तं सकलजननाथं मुनिं अये ॥ अत्यन्तदूरं अनुधाव्य च यो न लेभे । अन्तर्हितं तं अवलोकितुकाम एव ॥ योगेन भूय अनुभूय तदेकयोगः । भेजे य उत्तमपदं मुनि माश्रये तम् । । श्रीमान् नारायणो नः पतिः अमितदयः तादृशो नैव चान्यः । साक्षात् मोक्षप्रदाता भवति च पुरुषार्थ स्स एवेति बोद्धुम् ॥ बन्धुः दिव्यप्रबन्धः परमपुरुषसंबन्धवान् नान्य आस्ते । इत्यावेद्याधियोगं स्थिति मुपदिशतात् योगतो योगमर्म ॥ इत्थं नाथमुनिप्रभावकलितां योगानुबन्धां स्तुतिम् । योगादेव सुगीतवान् सुललितां गोपालसूरि र्मुदा ॥ एतां ये गुरुभक्तिसक्तमनसः नित्यं पठेत्यादरात् । ते यान्त्यात्महितैकयोग मचिरात् सर्वार्थदं मङ्गलम् ॥ ॥ इति श्री नाथमुनिस्तुतिः सम्पूर्णा ॥ ॥ श्रीमते नाथमुनये नमः ॥ ३१ ३२ ३३ ३४ ३५ hind 687