आश्चर्यरासप्रबन्धः

[[आश्चर्यरासप्रबन्धः Source: EB]]

[

आश्चर्यरासप्रबन्धः

जयति जयति राधापाङ्गसङ्गीभुजङ्गी

कवलित ऊरुबाधामूर्च्छितोऽनन्यसाध्यः ।

तदधरसुधयोच्चैर्जीवितः श्यामधामा

तदतिविषविषङ्गेनैव कश्चित्किशोरः ॥१॥

जयति जयति वृन्दारण्यचन्द्रोऽतिचित्रोन्

मदरसमयरासोल्लाससम्भ्रान्तमूर्तिः ।

प्रमदमदनलीलामोहनः श्यामधामा

निरुपमसुखसीमाभीररामाभिरामः ॥२॥

अस्ति महाद्भुतवृन्दारण्यं

सन्ततवाहिमहारसवन्यम् ।

परममनोहरपरमसुपुण्यं

रसमयसकलधाममूर्धन्यम् ॥३॥

सकलगुणानां स्फुरदतिभूमि

प्रोज्ज्वलचिन्तामणि मयभूमि ।

श्रुतिदुर्गमतृणमात्रविभूति

स्फीतमहासुखसिन्ध्वनुभूति ॥४॥

प्रकृतिपरे परिपूर्णानन्दे

महसि महाद्भुतहरिरसकन्दे ।

भ्राजमानमखिलोज्ज्वलरम्यं

मधुरविशदहरिभावसुगम्यम् ॥५॥

मुख्यरसात्मकपरमाकारं

विमलमनोजबीजरुचिसारम् ।

मायाविद्यापारमपारं

राधामाधवनित्यविहारम् ॥६॥

राधामधुपतिचारुपदाङ्कैर्

अङ्कितमतुलसुधारसपङ्कैः ।

स्वच्छसुशीतलमृदुलसुवासं

बिभ्रदवनितलमद्भुतभासम् ॥७॥

क्वचन परागपुञ्जकमनीयं

क्वच मकरन्दपूररमणीयम् ।

क्वचन गलितकुसुमैः कृतशोभं

क्व च मणिकर्पूररजरुचिराभम् ॥८॥

सन्ततफलकुसुमादिविचित्रैः

कोटिमहासुरपादपजैत्रैः ।

गुल्मलतातरुभिः सुपवित्रैर्

मण्डितमीशजुषामपि चित्रैः ॥९॥

कुसुमितपल्लवितद्रुमवल्लि

स्फुटितकदम्बककिंशुकमल्लि ।

स्मेरकुमुदकरवीरविराजि

प्रहसितकेतकचम्पकराजि ॥१०॥

विकसितकुटजकुन्दमन्दारं

सुफलितपनसपूगसहकारम् ।

हरिचरणप्रियतुलसीविपिनैः

शोभमानमूरुपरिमलमसृणैः ॥११॥

विलसज्जातीयूथिकमतुलं

विकचस्थलपङ्कजबकवञ्जुलम् ।

सन्ततसन्तानकसन्तानं

वरहरिचन्दन चन्दनविपिनम् ॥१२॥

पारिजातवनपरमामोदं

राधाकृष्णजनितबहुमोदम् ।

कुरुवकमरुवकमाधविकाभिर्

दमनकदाडिममालतिकाभिः ॥१३॥

शेफलिकया नवमालिकया

शोभितमपि बहुविधझिण्टिकया ।

ललितलवङ्गवनैरतिमधुरं

नवपुन्नागनागरुचिरुचिरम् ॥१४॥

स्तवकितनवकाशोकवनालि

स्मेरशिरीषपरिस्फुटपाण्टलि ।

बन्धुरमभिनवबन्धुकविपिनैः

शोभितमभितस्तिलकम्लानैः ॥१५॥

निजनिजविभवैः प्रतिपदं

अधिकं विलसदनन्तजातितरुलतिकम् ।

निरवधिवर्धिमधुरगुणसिन्धु

सुविचिरनिन्दितकोटिरबिन्दु ॥१६॥

वापीकूपतडागैर्ललितं

मणिमयकेलिमहीधरमहितम् ।

रासोचितमणिकुट्टिमराजं

रञ्जयदेकविमलरसराजम् ॥१७॥

रक्तकनककर्पूरपरागं

बिभ्रद्रविजापुलिनसुभागम् ।

राधामाधवकेलिनिकुञ्जं

दधदतिमञ्जुरगुञ्जदलिपुञ्जम् ॥१८॥

मदकलकोकिलपञ्चमरागं

स्थिरचरनिकरमूर्च्छदनुरागम् ।

मदशिखण्डिकृतताण्डवरङ्गं

चकितचकितपरिलोलकुरङ्गम् ॥१९॥

परमविचित्रतराकृतिर्रावैः

खगपशुभिर्बहुभिर्बहुभावैः ।

शोभितमपि प्चुकसारीनिचयैर्

वरदम्पत्योः स्वपदविनेयैः ॥२०॥

अत्यद्भुततमऋतुषट्कश्रि

श्रंसितनैः श्रेयसि विपिनश्रि ।

मन्दसुगन्धसुशीतलमरुता

जुष्टममृतयमुनाम्भसि विशता ॥२१॥

आद्यविशुद्धमहारसरूपं

खेलदेकवरमन्मथभूपम् ।

सान्द्रानन्दपरमरसकाष्ठं

राधानागरभावगरिष्ठम् ॥२२॥

अधिललितादिकसुललितभावं

प्रकटितसहजरसवदनुभावम् ।

निखिलनिगमगणदुर्गममहिम

प्रेमानन्दचमत्कृतिसीम ॥२३॥

शारदचन्द्रकरखचितं

स्फीतरसाम्बुधिवीचीनिचितम् ।

अधिरजननीमुखमुज्ज्वलवेशः

कोऽपि किशोरस्तत्र प्रविवेश ॥२४॥

महाचमत्कारनिधानरूप

विलासभूषादिभिरत्यपूर्वः ।

रासोत्सवाय प्रविशन्प्रदोषे

वृन्दावनं नन्दति कृष्णचन्द्रः ॥२५॥

रसमयलीलः कुवलयनीलः

सकलयुवतिमोहनगुणशीलः ।

कुञ्चितकेशसकलकलेशः

पीतपटाञ्चितपृथुकटिदेशः ॥२६॥

मकराकृतिमणिकुण्डलदोलः

स्फुरदतिरुचिकल्लोलकपोलः ।

मुक्तारत्नविचित्रनिचोलः

स्मररसमधुरविलोचनखेलः ॥२७॥

रत्नतिलकरुचिरञ्जितभालः

स्निग्धचपलकुटिलालकजालः ।

कलितललिततरबहुविधमालः

केलिकलारभसातिरसालः ॥२८॥

प्रमुदितवदनमनोहरहासः

कम्बुकण्ठतटपदकविलासः ।

विरचितयुवतिविमोहनचूडश्

चित्रमाल्यकृतबर्हापीडः ॥२९॥

पीनोरसि लसदुरुमणिहारः

स्फुटदङ्गदकङ्कणधारः ।

सुभगनितम्बरणन्मणिरसनः

परिहितरासोचितवरवसनः ॥३०॥

मणिमञ्जीरमञ्जुरुतचरणः

प्रसृमरपादोङ्गदमणिकिरणः ।

श्रवणविराजितरत्नवतंसः

करधृतमणिमयमोहनवंशः ॥३१॥

राधानुस्मृतिमुहुरुत्पुलकः

सकलरसिकवरनागरतिलकः ।

प्रत्यङ्गाद्भुतसुषमासिन्धुः

प्रतिपदवर्धितवर्धिमदनरससिन्धुः ॥३२॥

प्रोद्वेलाद्भुतमधुरिमसिन्धुः

प्रकटमहारसमयगुणसिन्धुः ।

मत्तमतङ्गजलङ्गिमगमनः

परमरसैकनिमज्जितभुवनः ।

काश्मीरागुरुचन्दनलिप्तः

श्यामतनुर्मणिभूषणदीप्तः ॥३३॥

त्रिभङ्गीविन्यासस्थिततनुकदम्बद्रुमतले

यदा राधानामाङ्कितमधुरसङ्केतमुरलीम् ।

निधाय श्रीबिम्बाधरवरपुटे नागरगुरुर्

जगौ गोप्योऽधावन्नभिकमभि तर्ह्येव विवशाः ॥३४॥

अथ नीपकल्पतरुमूलगतः

कलिल्तत्रिभङ्गललिताङ्गयुतः ।

अरुणाधरे निहितवेणुवरः

कलमुज्जगौ स रसिकप्रवरः ॥३५॥

श्रुत्वा माधवमुरलीनिनादं

तत्क्षणमुज्झितगुरुजनवादम् ।

ध्वन्यभिमुखमनुधावितवत्यः

प्रतिदिशमभिनवगोपयुवत्यः ॥३६॥

काश्चिद्व्यत्यस्ताम्बरभरणाः

काश्चन नूपुरैकयुतचरणाः ।

अपरा अञ्जितैकवरनयनाः

का अपि परिहृतनिजपतिशयनाः ॥३७॥

स्नानमथोद्वर्तनमनुलेपं

नीविनिबन्धनमार्जनलेपम् ।

कुर्वत्योतिजवाद्ययुरपराः

काश्चिदथार्धप्रसाधितचिकुराः ॥३८॥

काश्चिद्गुर्वादिषु भुञ्जानेष्व्

अपि पर्विवेषं हित्वा याने ।

चक्रुर्मतिमतिखण्डितलज्जाः

केवलवांशिकसङ्गमसज्जाः ॥३९॥

काश्चन हारग्रथने सक्ताः

सूत्रकरःअ ययुरत्यनुरक्ताः ।

मुग्धा दुग्धावर्तननिरता

ययुरपरा अपि हरिरसभरिताः ॥४०॥

लोकवेदविधिकृतसमुपेक्षा

दूरदलितगृहदेहापेक्षाः ।

प्रेममहाग्रहगाढगृहीता

हरिमभिसस्रुर्व्रजपुरवनिताः ॥४१॥

गण्डलोलमणिकुण्डलसुषमाः

मुक्तकवरभरविगलितकुसुमाः ।

विपुलनितम्बस्तनभरविकलास्

तनुरुचिप्रकटीकृतबहुचपलाः ॥४२॥

उपरि विनिर्मितशतशतचन्द्रमा

मध्यरचितचलहेमगिरीन्द्राः ।

भुवि विहितस्थलपङ्कजवलना

रेजुर्दिशि दिशि ता व्रजललनाः ॥४३॥

नूपुरकाञ्चीवलयघटानां

झङ्कृतमुखरितसकलदिशानाम् ।

जङ्गमकलकलतायितवपुषां

रेजे राजिः सा व्रजसुदृशाम् ॥४४॥

युवतिषु या निजपतिसम्भुक्ता

दैवादन्तर्गृहयातास्ताः ।

गोपैर्दृढतरपिहिते द्वारे

प्रतिहतगतयः पेतुरगारे ॥४५॥

अशुभं पुरुषान्तरसङ्गकृतं

कृत्वा हरिविरहार्त्या निहतम् ।

परममहामङ्गलसुनिदानं

चक्रुर्मधुपतिमधुरध्यानम् ॥४६॥

शुद्धमहारसचिद्घनदेहा

हरिपरबहिरन्तरसकलेहाः ।

सपदि प्राप्ताः प्रेष्ठपदान्तं

ताश्च तदा रुचिरास्तु नितान्तम् ॥४७॥

एवं व्रजवरयुवतीवृन्दैः

श्यामकिशोरः प्रेममदान्धैः ।

हरिगतिरिन्दिरयापि न दृष्टा

प्रापि मदनरसमात्रनिविष्टाः ॥४८॥

न लोकवेदव्यवहारमात्रं

न गेहदेहद्रविणात्मजादि ।

यत्राविदंस्ता न पथोऽपथो वा

स कोऽपि जीयादिह कृष्णभावः ॥४९॥

श्रीवृषभानोर्निष्कुटयाता

तद्दुहिता त्रिभुवनविख्याता ।

राधेत्यनुपमरसमयमहिमा

शुद्धमहारतिमधुरिमसीमा ॥५०॥

स्वस्वविभवसुचमत्कृततनुभिः

पुरुषोत्तमशक्तिभिरमिताभिः ।

दूरतरादपि कृतदास्याशा

सकलपरमसुखकृतपरिहासा ॥५१॥

आशैशवमतिमुग्धप्राया

श्यामिकादिकलनाकुलकाया ।

सहजमहाद्भुतहर्यनुरागा

संव्यवहारमात्रसविरागा ॥५२॥

स्वप्नेक्षितरमणात्मसमाधिः

प्रलपितसञ्जनितात्युपलब्धिः ।

क्षणमतिकम्पा क्षणमतिपुलका

जडवत्क्षणमाश्रितसख्यका ॥५३॥

विलसति नवघन आगतमूर्च्छा

सभयसभयवीक्षितशिखिपुच्छा ।

क्षणमत्यार्त्या सुस्वररुदिता

क्षणमपि बहुशः क्षितितललुठिता ॥५४॥

क्षणमुत्सृजति सकलाभरणं

क्षणमति गृह्णत्यालीचरणम् ।

क्षणमभिधाय यामि यमुनामिति

निगदति वाच्योऽसौ मम नम इति ॥५५॥

क्षणमुल्लसिता सहसोरुहसिता

विततभुजोच्छायाश्लेषरता ।

क्षणमभिदधती कृतकाकुनतिर्

धृष्टोपालि न लज्जय मेति ॥५६॥

माधवनामरूपगुणगानैश्

चित्रपटादिष्वाकृतिलिखनैः ।

प्रतिमुहुरपि चाश्वासवचोभिः

कथमपि यापितसमयालीभिः ॥५७॥

सा श्रुतिगतहरिमुरलीसुकला

विकला धावदुपेक्षितसकला ।

श्याममिलनरससम्भ्रमवलिता

प्रतिमुहुरुद्यत्पुलकैर्निचिता ॥५८॥

रसगरिमोज्ज्वलगौरवरक्षा

कारणविरचितबहुतरशिक्षा ।

वारितवत्यपि मन्मथविवशाम्

आलिस्तां धृतपाणिः सहसा ॥५९॥

तासु सकलगोकुलवनितासु

प्रणयमहासम्भ्रममिलितासु ।

प्रेक्ष्य न जीवौषधनिजकान्तां

प्राप हरिर्विरहातुलचिन्ताम् ॥६०॥

श्रुत्वापि वेणुनिनादं स्वसखीजनेन

सम्मानरक्षणकृते बहुदत्तशिक्षा ।

राधा समागतवती न यदा तदेक

प्राणस्तदा हरिरभूदुरुदुःखचिन्तः ॥६१॥

दर्शितलोकवेदबहुभीतिः

प्रियविनिवर्तितयुवतीविततिः ।

समवददत्यनुरागरसान्धा

हरिपदकृतदृढजीवनिबद्धा ॥६२॥

विषमिव सकलविषयमपहाय

त्वत्पदमाश्रितमतुलसुखाय ।

प्रेष्ण्ठतमाखिलमर्मकृपाशीं

मा वद मा वद निष्ठुरवाणीम् ॥६३॥

सकलेन्द्रियमनसामनिवृत्तिः

प्रिय भवतैव हृताखिलवृत्तिः ।

को न्विह लोकः कः परलोकः

क्व तदा स्मरणं क्व नु वा करणम् ॥६४॥

यद्यनिवृत्तिं प्रविशति लोकः

परमासह्यनरकनिकरौकः ।

कोऽपि तदपि किमु तव चरणाशां

प्रत्यपि कुरुते हन्त जिहासाम् ॥६५॥

त्वच्चरणाम्बुजमकरन्दाशा

यद्धृदि समभूत्सहजविलासा ।

दर्शय परममहाभयलोभान्

अहह स्वात्मनि भवति विशोभा ॥६६॥

पतिसुतगेहस्वजनधनाद्यं

त्यक्तं वान्तवदखिलमवद्यम् ।

पुनरपि दुःसहमपि तत्स्मरणं

तव यदि न कृपा वरमिह मारणम् ॥६७॥

त्वत्पदपङ्कजरजसा धन्ये

त्यक्त्वा तनुमिह वृन्दारण्ये ।

प्राप्स्यामस्त्वां ध्रुवमभिरामं

त्यज दुरवग्रह नागर कामम् ॥६८॥

प्रेमोत्कण्ठ्यसगद्गदमित्थं

व्रजतरुणीमुखचन्द्रसमुत्थम् ।

पीत्वा वचनसुधारससारं

राधापतिरिदमवददुदारम् ॥६९॥

चन्द्रावलीप्रभृतिसर्वविदग्धगोपी

वृन्देऽपि संमिलितवत्यतिमन्मथान्धे ।

श्रीराधिकाविरहदीन उपेक्ष्य पूर्वं

पश्चादनन्यविषया न्ययुनक्प्रियार्थे ॥७०॥

अतिनिर्भरतरमद्भाववतीर्

नाहमुपेक्षे कथमपि भवतीः ।

किन्तु विना मम जीवनराधां

कृन्तति किमपि च नान्तरबाधाम् ॥७१॥

तद्दयिता रचयत बहुयत्नं

सा मम कण्ठविभूषणरत्नम् ।

मिलति यथा न चिरेण भवत्यः

साधु तथा विदधत्वतिमत्यः ॥७२॥

अथ स विचार्य व्रजवनिताभिः

कापि निपुणमतिरतिमुदिताभिः ।

प्रहिता द्रुतमुपवनगतराधं

समुपेत्याह वलत्स्मरबाधाम् ॥७३॥

श्रीवृषभानुभवनमणिमञ्जरि

राधे जननयनामृतलहरि ।

क्वापि न लोके क्वापि तुला ते

व्रजजनभाग्यात्परमिह जाते ॥७४॥

अयि मयि कृपयापाङ्गमुदञ्चय

सेश्वरविश्वं मद्वशतां नय ।

सेन्हावेशगलज्जलनयने

क्षणमवधानं कुरु मम वचने ॥७५॥

परमरसे तव यदपि निमग्नं

क्वचिदपि भवति मनो नहि लग्नम् ।

तदपि महाकरुणार्द्रप्रकृते

श्रवणं देहि मनाङ्मम गदिते ॥७६॥

एकः श्यामलदिव्यकिशोरः

श्रीशप्रमुखमनोमणिचोरः ।

अस्ति व्रजवृन्दावनसेवी

तं लभते कापि न देवी ॥७७॥

कमलादिकवरतरुणीवृन्दैः

सततविमृग्यः कृतनिरबद्धैः ।

स तव पदाम्बुजपरिमललुब्धः

षट्पद इव विभ्राम्यति मुग्धः ॥७८॥

राधे तस्य तु तत्त्वरहस्यं

त्वच्छ्रुतिमूले शंस्यमवश्यम् ।

यत्केनापि कदापि मनागपि

नादृश्यत पराभवदृशापि ॥७९॥

केवलकामरसात्मक एष

केवलमधुरकिशोरकवेषः ।

केवलगोपयुवतिरतितृष्णः

परमधुरिम्णा नाम्ना कृष्णः ॥८०॥

कामपि गोपीमपि कामयते

न खलु रमाद्या रमणीर्मनुते ।

गोकुलमखिलमसौ दिनरजनीर्

विचिनोति क्व नु का नवरमणी ॥८१॥

वलतश्छलतोऽन्यैरपि योगैः

साधितगोपवधूसम्भोगैः ।

निरवधि कामाम्बोधेः पारं

गच्छन्नस्ति कश्च एवारम् ॥८२॥

तत्र तु स्निग्धजनानुग्रहतस्

तस्याकारान्तरमपि दधतः ।

प्राप्य रहसि नवतरुणीनिकटं

तन्निजरूपमुदैक्षि प्रकटम् ॥८३॥

किं बहुना बहुनागररीतेस्

तस्याप्यैक्षि शिशुत्वानुकृतेः ।

गोप्योत्सङ्गेऽधररसलौल्यं

कुचकोरकमनु करचाञ्चल्यम् ॥८४॥

स हि नवकिशोरीदर्शं

व्रजवीथ्यादिष्वकृतविमर्शम् ।

लुञ्चितकञ्चुककुचयुगमर्दः

श्लिष्यति चुम्बति सहसा मत्तः ॥८५॥

सुतया मिलति मिलत्यपि वध्वा

मिलति भगिन्याप्यथ पथि रुद्धा ।

तदपि महामोहनवदनेक्षा

स्थगितास्तस्थुर्वल्लवमुख्याः ॥८६॥

काश्चिद्वशयति कामकलाभिः

का अपि नृत्यगीतविद्याभिः ।

काश्चन तरलीकुरुते मुरली

वादनखुरलीभिर्वनमाली ॥८७॥

काश्चन तत्पतिवेशविनोदैः

काश्चिद्ग्रहभीत्याद्यपनोदैः ।

काश्चन दूतिकया बहुमानैः

काश्चिद्वंशीहारणधरणैः ॥८८॥

काश्चित्स्वयमनुनयनैर्धन्या

द्यूतजितास्तत्पतितस्त्वन्याः ।

आकर्षति काश्चन मन्त्राद्यैः

काश्चन चीरहारहरणाद्यैः ॥८९॥

वमभुवि पुष्पावचयनसक्ताः

काश्चन चौर्यारोपाद्भुक्ताः ।

अन्याश्चित्रेक्षणकुतुकेन

भीषणजन्तुरूपभजनेन ॥९०॥

देवनटीरूपचरणेन

मोहयतीन्द्रजालरचनेन ।

अन्या स नयन्यमुनापारं

रतिमेवातरमात्तोदारम् ॥९१॥

गोकुलकुलजवधूटिकया सह

न कया सङ्गतिरस्य बभूव ह ।

उन्मदमदनरसैकप्रकृतेस्

तदपि मनोऽस्य न निर्वृतिमयते ॥९२॥

स कदाचिन्नववृन्दाविपिनं

प्राविशदेकः स्मररससदनम् ।

क्वापि कदम्बतले स्मरखिन्नः

सुप्तस्तत्प्रशमननिर्विण्णः ॥९३॥

स्वप्ने दर्शनमस्य त्वमगा

लीलाखेलपराद्भुतरसदा ।

किमपि च लज्जानतवदना

सा गदितवती मधुरं सविलासा ॥९४॥

किं कथये त्वां जीवितनाथ

राधा त्वत्प्रेमैव ननाथ ।

त्वं तु व्रजयुवतीभिर्विहरसि

मां निजकान्तां नैव स्मरसि ॥९५॥

इत्याकर्ण्य परमरससारं

त्वद्वचनामृतमसमोदारम् ।

यावत्प्ररुदन्पदयोः पतति

तावज्जागरितो भुवि लुठति ॥९६॥

तदवधि परमाविष्टः स युवा

व्रजमथ वृन्दावनमन्यद्वा ।

राधा राधेत्यविरतजापः

प्राटति राधाध्यायुरुतापः ॥९७॥

प्रथमोद्देशं तव सुसखीतः

श्रुत्वा तद्भावं च प्रतीतः ।

अन्योपायैर्मिलनमपश्यन्

वेणुरवैस्त्वाह्वयदतिहृष्यन॥९८॥

तं तु महामोहनमुरलीध्वनिम्

आकर्ण्यैव लोकनिगमाध्वनि ।

दृढतरहेयधियो व्रजवनिता

आययुरस्यान्तिकमपि न मताः ॥९९॥

अपि न कटाक्षनिरीक्षणमासु

त्वत्प्रणयी कुरुतेऽनुरतासु ।

अनिशम्यैवाद्भुतरसभावं

खिन्नस्त्वत्पदनूपुररावम् ॥१००॥

पश्यन्नपि स न पश्यति किञ्चित्

शृण्वन्नपि न शृणोति स किञ्चित।

त्वामनु चिन्तयते व्रजनाथः

सन्ततविहितत्वद्गुणगाथः ॥१०१॥

क्वासि प्रेयसि हा हा राधे

मय्यनुकम्पां कुरु पुरुबाधे ।

स्मृत्वा मामुपयाहि त्वरितं

वृन्दाविपिनं कुरु सुखभरितम् ॥१०२॥

अथवा सहजसुवत्सलहृदये

नायास्यसि कथमनुगतसदये ।

तिष्ठसि कुञ्जे क्वापि निलीना

रीतिरियंतव सुरसधुरीणा ॥१०३॥

एवं प्रलपति बहुधा कृष्णस्

त्वत्सङ्गमरसमात्रसतृष्णः ।

त्वामुपनीय ध्यानात्पुरतः

स भवति रसमयचेष्टानिरतः ॥१०४॥

चन्द्रावल्याद्यखिलमनोज्ञ

व्रजवररामा अपि स रसज्ञः ।

कृतचाटूक्तीः पश्यति न दृशा

श्वसिति परं तव रतिरससतृषा ॥१०५॥

नान्यतरुण्या वार्ताः कुरुते

नान्यादत्तं पिबति न भुङ्क्ते ।

अन्यास्पर्शनदर्शनविरुचिस्

त्वत्परतायामास्ते स शुचिः ॥१०६॥

विलसत्यतिकरुणं तव बन्धुर्

धृतबाष्पौघो युवति मुखेन्दुः ।

स्थिरचरसत्त्वान्यपि चक्रन्दुर्

वृन्दाविपिनमश्रुजलसिन्धुः ॥१०७॥

शोषं नेष्यति हरिवपुरुष्मा

तव वृन्दावनमथ रुचिराश्मा ।

केलिगिरिस्ते द्रवतां यायात्

प्लावितमखिलं वाश्रैर्भूयात॥१०८॥

सकलं श्रीमद्वृन्दाविपिनं

सकलं गोकुलमपि च व्यसनम् ।

परमदुरन्तमद्य समुपैति

सकलप्राणधने परिषीदति ॥१०९॥

तदुरुनितम्बे न कुरु विलम्बं

चल सखि कृतमत्पाण्यवलम्बम् ।

मदकलकादम्बकनिकुरम्बं

तव गतिभङ्ग्या भजतु विडम्बम् ॥११०॥

अथ दुर्धरतरमन्मथबाधा

किमपि गदितुमशकन्नहि राधा ।

तद्दयितालिर्बहुरसवलिता

गिरमतिललितामवदल्ललिता ॥१११॥

चल सुन्दरि किं बहुवचनेन

वयमतितृप्ताः कृष्णगुणेन ।

यैरनुभूतंतस्य न चरितं

तच्छ्रवणं कुरु तद्गुणभरितम् ॥११२॥

वक्रिमशालिश्यामलवपुषः

कावस्था ऋजुशुचितायां मनसः ।

कृत्रिम एव प्रेमविकारस्

तस्य मृषा वा त्वद्व्याहारः ॥११३॥

पश्य दूति बहुवल्लभ एष

व्रजपुरतरुणीमोहनवेशः ।

वेणुध्वनिहृतगोपीवृन्दः

कथमिह सख्या मम सुखगन्धः ॥११४॥

मनुते यदि दयितागणमुख्यां

स मम सखीं निजपरमाभिख्याम् ।

तत्कथमादौ न तया मिलितं

प्राप्तानुज्ञोऽन्याभिर्न युतः ॥११५॥

तदलमलं कपटैकपरेण

प्रकटितमिथ्याप्रेमभरेण ।

तेन दिनद्वयमेकीभवता

पुनरथ परमौदास्यं भजता ॥११६॥

किं चास्माकं कण्ठगतेषु

प्राणेष्वन्यां व्रजवरतनुषु ।

राधाभर्ता कथमिव शयनं

नेष्यति धन्यमपि कृतकरुणम् ॥११७॥

लक्ष्मीतत्पतिमोहन्यपि का

व्रजभुव्यस्मत्सख्यनुचरिका ।

भवितुं योग्या सह तत्पतिना

या निर्लज्जा कृतरतिकलना ॥११८॥

गत्वा सर्वमिदं त्वं वर्णय

कामुकमुकुटमणिं सखि सुखय ।

स सुखं विहरतु सहबहुरामस्

तादृशनिकटं न वयं यामः ॥११९॥

क्रीडति स बहुकपटनाटिकया

मुग्धव्रजपुरयुवतीघटया ।

सुमुखि वयं तनुरागमनन्यं

बिभ्रतमेव भजामो धन्यम् ॥१२०॥

राधैकान्तिकभावो न भवेत्

स यदि तदा स्यां सङ्गतिविभवे ।

अस्तु निराशो मम तु सखीयं

तादृशरतिहृद्गमयतु समयम् ॥१२१॥

तत आगत्य तया परिकथिते

सकले राधालीजनलपिते ।

गोपीवेशस्थगितसमाजः

स्वयमचलच्छ्रीव्रजयुवराजः ॥१२२॥

दूतीगिरापि च यदा वृषभानुपुत्री

नैवागता रसविलासविधौ विदग्धा ।

गत्वा तदा स्वयमसौ युवतीसुवेशस्

तां प्रेमविह्वलतनुं हरिरानिनाय ॥१२३॥

द्रुतमिव स गतो राधारामः

तद्गुणचरितैः परमाभिरामः ।

शिरसि निहिततच्चरणपरागः

प्राह ललितमतिवलदनुरागः ॥१२४॥

अहह महाद्भुतभाग्यविपाके

तव पदमतिदुर्लभमपि नाके ।

अद्य दृशातितृषा परिदृष्टं

स्पृष्टं जनिफलमखिलं जुष्टम् ॥१२५॥

तव पदपङ्कजनखमणिचन्द्र

ज्योतिःप्रसराद्दिशि दिशि सान्द्रः ।

स्स्वानन्दामृतसिन्धुरपारः

स्यन्दत एवाद्भुतरससारः ॥१२६॥

आश्चर्या ते रूपचमत्कृतिर्

आश्चर्या ते रुचिरुच्छलति ।

आश्चर्या ते मधुरवयःश्रीर्

लास्यैर्हरिरपि मूर्च्छति सश्रीः ॥१२७॥

जन्मनि जन्मनि दास्या अपि ते

दास्यपदाशां का न हि कुरुते ।

आस्तामपरं श्यामरसोऽपि

त्वत्पदकमले लभ्यः कोऽपि ॥१२८॥

क्O,

यमहो मम भाग्यविशेषः

फलितो गलितस्तर्कोऽशेषः ।

यदिह मया गतया हरिकार्ये

प्रापि परश्चिन्तामणिरार्ये ॥१२९॥

रमयाप्यतिदुर्लभपदरजसां

मृग्यो निरवधि गोकुलसुदृशाम् ।

वृन्दावनविधुरपि तव दासी

भाग्यकलायाश्चिरमभिलाषी ॥१३०॥

नापेक्षा मम मोहनराजे

तद्धितहेतोः कृतिमपि न भजे ।

यन्मे त्वत्सङ्गादन्यदकाम्यं

तदपि तदुक्तं कथये रम्यम् ॥१३१॥

अयि वरसुन्दरि नागरि राधे

कुरु हरिवचने हृदयमबाधे ।

यन्मम मुखतः श्रवणपुटेन

स्वदितं त्वां वशयेत रसेन ॥१३२॥

पयस इव द्रवभावः सहजः

प्रणयमहौघस्तव मयि सुनिजः ।

सुमुखि तदद्य किमेवमसारं

मयि कुरुषे गुणदोषविचारम् ॥१३३॥

तव रसपुष्टिकृते व्रजरामा

मुरलिरवेण हृता अभिरामाः ।

तत्र वृथा किमुद्घटय दोषं

भवतु प्राणेश्वरि भज तोषम् ॥१३४॥

गोपकिशोर्यस्त्वद्भ्रमभुक्ताः

काश्चन थुत्कृत्याथ त्यक्ताः ।

श्रुत्वा काश्चिदनुत्तमरूपास्

त्यक्ता अनुभूयानुरूपाः ॥१३५॥

अन्या दशपञ्चैकीभूय

क्षिप्तह्रियो मां रह आनीय ।

पाणौ पीतपटे वा धृत्वा

मत्ताः सकृदधरमधु पीत्वा ॥१३६॥

एका कापि तवास्ते योग्या

व्रज इति दूतीजनवाग्भङ्ग्या ।

काचन काचन भुक्त्वा त्यक्ता

साम्प्रतमत्र वयं सुविरक्ताः ॥१३७॥

हरि हरि काममहाम्बुधिपारं

का वा नेष्यति मां सविकारम् ।

स्थितवानेवमहर्निशमन्तश्

चिन्ताततिममिलन्निजकान्तः ॥१३८॥

त्वद्वनमध्यसुप्तमतिविधुरं

त्वं मा बोधितवत्यसि मधुरम् ।

स्वात्मानं श्रीराधानाम्नीं

प्रकटितमच्चिन्तातिगधाम्नीम् ॥१३९॥

स्वप्ने जागरणे वा प्रेयसि

पूर्वमपि त्वं हृदि मे स्फुरसि ।

बहिरिदमनुपलभ्य तव रूपं

बम्भ्रमीमि कृतमिथ्यारोपम् ॥१४०॥

सहजादेव तु दिव्या मुरली

स्वयमधिगायति नामगुणालीः ।

तव परमाद्भुतमधुरिमभरिता

दिननिशि न मया क्षणमपि रहिता ॥१४१॥

गायति मुरली मम किमपूर्वं

सन्ततमिति विस्मितधीरभवम् ।

अहह पुरा करुणामयि सम्प्रति

धन्यतमां स्तौम्यनिशममुं प्रति ॥१४२॥

अनया सहजत्वद्गुणरसयाप्य्

अद्य कृतास्त्वयि काकुप्रचयाः ।

दुस्तरकामकदनदलनाय

प्रेयसि कथमपि तव मिलनाय ॥१४३॥

त्वन्नामैकपरा मम मुरली

स्वयमायन्मुग्धा कुलटाली ।

तत्र न कुरु मयि दोषारोपं

ननु रसरूपमपि त्यज कोपम् ॥१४४॥

त्वत्सङ्गमरसनिरसज्जीवः

प्रणयिनि शङ्कारहितोऽतीव ।

दीनदयार्तः कुतुकितहृदयः

खेलाम्याहृतगोपीनिचयः ॥१४५॥

सुप्रसन्नवदनां न निरीक्षे

त्वां यदि कृतमज्जीवनरक्षे ।

को नु तदा मम कौतुककामः

कायादेरपि वृत्तिविरामः ॥१४६॥

क्षान्तिस्नेहकृपामयप्रकृते

निजभृत्ये मयि दीने प्रणते ।

कर्णजापमपि कुर्वत्याली

निकरे नेष्याप्यागःपटली ॥१४७॥

अथ हतभाग्यतमे मयि राधे

नाशु प्रसीदस्यमदपराधे ।

त्वत्पदकाङ्कितवृन्दाविपिने

कापि दशा स्यान्मम मृगनयने ॥१४८॥

श्रुत्वैवं हरिवाक्यकदम्बा

नेष्यसि यदि चल तिष्ठ सुखं वा ।

मम तु भवत्याः श्रीपदकमलाद्

इतरपदे धीस्तनुरपि न चला ॥१४९॥

साश्रु सगद्गदमिति निगदन्तं

कान्तावेशधरं निजकान्तम् ।

विस्मयमूकास्वालिषु राधा

प्राह सरसमिदमनुरागाद्धा ॥१५०॥

श्यामलगोपकिशोरि त्वयि मे

कृष्ण इवात्मा प्रीतिं चकमे ।

क्व स्थितवयसि कालमियन्तं

पुण्यैस्तव मुखमैक्षि सुकान्तम् ॥१५१॥

प्रायस्तीव्रतरानुध्यातः

कृष्णस्त्वं मम सुसखीभूतः ।

इदमतिभद्रतरं यदशङ्कं

साधु निधास्ये प्रियतममङ्कम् ॥१५२॥

यदि मम कथमपि तादृशवेशः

स्मृतिपथमेयान्निजहृदयेशः ।

बर्होत्तंसा वादितवंशा

सुखयिष्यसि मां त्वं तद्वेशा ॥१५३॥

यदपि परार्धान्हरिरपराधान्

अकृत तथापि क्षमते राधा ।

यत्ते वदनचन्द्रसौन्दर्यं

स्वमपि ममाक्रीणादाश्चर्यम् ॥१५४॥

एह्येहि स्फुटनीलसरोरुह

सुकुमाराङ्गि सखीमुपगूह ।

स्नेहोत्तरले मां हरिविरह

प्रभवः शाम्यतु बत तनुदाहः ॥१५५॥

इत्युक्त्वासीद्वृषभानुसुता

सपदि विवृद्धप्रणयावशता ।

प्राणपतिं पुलकाञ्चितगात्रा

परिरभ्यास्ते मुकुलितनेत्रा ॥१५६॥

अथ परिरभ्य हरिः परिचुम्बन्

मुखमरसयदपि चाधरबिम्बम् ।

कुचमुकुले नखराङ्कुरदायी

कृष्णोऽभूत्पुनरिति वा कुस्मायी ॥१५७॥

ज्ञातं ज्ञातमहो रसभरितं

धूर्तमणे तव स्कलं चरितम् ।

इति सहसितराधेरितहृष्टः

कुञ्जगृहान्तः सपदि प्रविष्टः ॥१५८॥

कलितयुवतिवेशो मानिनीमेत्य राधां

हरिरनुनयकाकुव्याकुलोक्तिप्रपञ्चैः ।

सपदि सहजवृद्धप्रीतिदत्ताङ्गसङ्गां

स जयति परिहृष्यन्गाढमालिङ्ग्य कान्ताम् ॥१५९॥

अथ सहजोज्ज्वलभावोज्जृम्भः

प्रियया लम्भितभुजपरिरम्भः ।

प्रकटतनुः स श्यामकिशोरस्

तन्मिलितश्चलितो रतिचोरः ॥१६०॥

तौ रसमूर्ती राधाकृष्णौ

श्रीवृन्दावनराससतृष्णौ ।

अतिशुशुभाते मोहनवेशौ

प्रतिपदविरचितकेलिविशेषौ ॥१६१॥

गौरश्यामलमोहनमूर्ती

निरवधिवर्धिमदनरसपूर्ती ।

निरुपमनवतारुण्यप्रवेशौ

रासविलासोचितवरवेशौ ॥१६२॥

वेणीचूडारचितसुकेशौ

मिथ उद्भवदतिमदनावेशौ ।

अरुणपीतपटवरपरिधानौ

दिशि दिशि विसरद्दीप्तिवितानौ ॥१६३॥

रतिरतिनायककोटिविलासौ

मधुरविलोकपरस्परहासौ ।

मिथ आश्लेषितनिजतनुदेशौ

पुलकमुकुलकुलसततोन्मेषौ ॥१६४॥

मिथ उरुविधकृतनर्मालापौ

नवनवनिर्मितकेलिकलापौ ।

विविधभङ्गिगतिविजितमरालौ

नूपुररसनाक्वणितरसालौ ॥१६५॥

रुचिरान्दोलनसुभुजमृणालौ

गलदोलायमानवरमालौ ।

मिथ उत्पुलकभुजाकलितांसौ

सव्यतदन्यभुजाम्बुजवंशौ ॥१६६॥

मिथ ईक्षितमुखचन्द्रसहासौ

श्रुतपूरनिरतेरितवंशौ ।

द्रुतकाञ्चनमरकतरुचिचौरौ

सर्वाद्भुततमदिव्यकिशोरौ ॥१६७॥

नित्यमधुरवृन्दावनकेली

शुद्धमहारसपूर्णगुणाली ।

कलितमुरजवरतालसुवीणैर्

नृत्यगीतवरवाद्यप्रवीणैः ।

राधाकृष्णरसैकप्रथनैः

सहितौ सुरसोल्लसितालिजनैः ॥१६८॥

मणिमयपेटिकान्तरुपनिहितं

रासविलासोपकरणजातम् ।

आदायातिहर्षभरभरितास्

तत्सेवैकपरा अनुयाताः ॥१६९॥

शुद्धोज्ज्वलप्रेमरसैकशक्ति

तद्वत्स्वरूपौ सुखसारराशी ।

तौ नः किशोरौ गौरनीलौ

खेलायतां चित्रमनोजलीलौ ॥१७०॥

गत्वा तावथ वृन्दारण्यं

स्वगतिपुरस्तादुत्सवशून्यम् ।

परिचरणोल्लसितव्रजयुवती

मध्ये रेजतुरद्भुतदीप्ती ॥१७१॥

काश्चन चक्रुः पदसंवाहं

काश्चन भेजुः सुरतोत्साहम् ।

काश्चन गन्धैर्व्यालपन्नपराः

कण्ठे निदधुर्माला रुचिराः ॥१७२॥

चक्रुरथैका भृकुटिविलासं

विदधुः काश्चन रतिपरिहासम् ।

काश्चन मृदु मृदु विदधुर्व्यजनं

का अपि चक्रुर्भूषारचनम् ॥१७३॥

नागवल्लिदलमुज्ज्वलचन्द्रं

दत्तवती काप्यधिमुखचन्द्रम् ।

नवनवकामकलाविर्भावं

व्यञ्जितवत्यः काश्चन भावम् ॥१७४॥

मृदु मृदु वीणाद्यतिनिरवद्यं

वादितवत्यः काश्चन वाद्यम् ।

काश्चन सञ्जगू रसानुरागा

मधुरमुदञ्चितपञ्चमरागाः ॥१७५॥

बहुविधहस्तकगतिलीलाभिः

काश्चन वलिता नृत्यकलाभिः ।

प्रिययोरुपरि सुपुच्छच्छत्रं

काश्चन जगृहुः परमविचित्रम् ॥१७६॥

वरनागरिकावरनागरयोर्

उन्मदमदनरसप्रहसितयोः ।

प्राप्य तयोः करपद्मात्प्रमदाः

कमपि प्रसादं व्यलसन्प्रमुदाः ॥१७७॥

छित्त्वा छित्त्वा वीटकभेदान्

ललितलवङ्गक्रमुकच्छेदान।

रसिकमिथुनमुपयोजितवत्यः

काश्चन काश्च पतद्ग्रहवत्यः ॥१७८॥

कर्पूरादिसुवासितशीतं

भृङारेण सलिलमुपनीतम् ।

कृत्वा प्रियमिथुनेन निपीतं

स्वं विदधुः काश्चन सुप्रीतम् ॥१७९॥

आपुः काश्चन कण्ठगमालाः

स्वाभरणानि च का अपि बालाः ।

वरताम्बूलसुवीटकमन्याश्

चर्वितमेव तु काश्चन धन्याः ॥१८०॥

एकाः स्निग्धालिङ्गनमापुः

करधृत्यैव काश्च पर्यापुः ।

काश्चन कर्णकथाभिर्मुदिताः

काश्चित्क्वचन श्लाघनमहिताः ॥१८१॥

अथ सुरतोत्सुकरामावृन्दं

दुर्धरकामार्तिभिरत्यन्धम् ।

दृष्ट्वात्युत्कटभावविकारं

राधा निजपतिमवददुदारम् ॥१८२॥

अबलाः प्रिय विषमस्मरबाधास्

तां तु न दित्सेत्त्रुटिमपि राधा ।

तच्छृणु कथयाम्येकमुपायं

रमयसि येन युवतिसमुदायम् ॥१८३॥

कान्त कदाचिन्मम संकल्पः

समभूदकृतविचारोऽनल्पः ।

बहुरूपं त्वां रमयितुमुरुभिर्

बहुभी रूपैर्बहुविधरतिभिः ॥१८४॥

अत्युत्कण्ठाभरभावनतस्

त्वन्मद्रूपस्तोमोदयतः ।

केलय उरुवैदग्ध्या विहिता

मानसपूर्तिः काप्यत उदिताः ॥१८५॥

प्रियसखि किं नु करोषीत्युक्त्वा

गात्रे मम करघातं कृत्वा ।

सख्या भग्नसमाधिर्नयने

उन्मील्याहसमखिलाकलने ॥१८६॥

सम्प्रत्यपि च मुहूर्तं ध्यात्वा

कुर्वे बहुरूपं रसयित्वा ।

रूपैस्तैरभिरूपैर्नागर

गोकुलयुवतिगणैस्त्वं विहर ॥१८७॥

शैशव इष्टयोगमायादान्

मम सङ्कल्पसिद्धिमतिरसदा ।

त्वमनन्यानुरागपतिरभवस्

तदस्तु सुखसीमानुभवः ॥१८८॥

अथ चित्रेक्षणकुतुकिनि रमणे

स्मयवति चाथ रहस्यालिगणे ।

किञ्चित्स्मितरुचि मोहनवदनं

दध्यौ राधा मुकुलितनयनम् ॥१८९॥

प्रकटाः प्रियतममूर्तीर्मधुरा

दृष्टा लोभादतिकामधुरा ।

कृत्वा स्वमपि च सा तावन्तं

व्यसृजच्चुम्बितपरिरब्धं तम् ॥१९०॥

अथ कलितप्रियपाणिसरोजा

राधातीवविवृद्धमनोजा ।

मञ्जुलकुञ्जविलोकनकपटाद्

गहनवनं सहसैव प्रविष्टा ॥१९१॥

स बहुरूपहरिररमत ताभिः

प्रथमोज्ज्वलरसरभसयुताभिः ।

रसिकशिरोमणिरतिरसिकाभिर्

मधुरिमराशिरधिकमधुराभिः ॥१९२॥

प्रथमसमागमह्रीभयवलिता

दूरात्तूष्णीमास्थितविनताः ।

काश्चन निन्ये शयनमुदारः

सानुनयं कृतबाहुप्रसारः ॥१९३॥

किमपि करोमि न ते भज शयनं

स्वजने किमिदमहो सङ्कुचनम् ।

पायय किमपि वचोऽमृतमतुलं

स्वीकुरु गन्धमाल्यताम्बुलम् ॥१९४॥

कामपि धन्यामित्यनुनीय

स्मितरुचिरुचिरां सहसानीय ।

शयनं नेति सगद्गदवचनाम्

अलमाश्लिष्याचुम्बत्प्रमनाः ॥१९५॥

निद्राव्याजविमुद्रितनयानं

वदनं चुम्बितमन्याः शयनम् ।

प्राप्ताः स्वस्य हसन्नुरुपुलकः

पर्यरभत नवनागरतिलकः ॥१९६॥

नेतिवचनरचना अपि चान्याः

करकमले धृतवानतिधन्याः ।

आनीयाङ्कमसौ कुसुमालीम्

अरचयदलकचये वनमाली ॥१९७॥

काश्चन हारलतार्पणकपटाद्

उन्मदकरमृदितस्तनसुघटाः ।

सुखमपि दुःखमिवाभिनयन्तीर्

वीक्ष्य हरिः स जहास लसन्तीः ॥१९८॥

कुचमुकुलादौ कृतनखलिखनः

पीताधरदलकृतरददलनः ।

तासामुत्तम्भितपुरुमदनः

स हरिरखेलच्चुम्बितवदनः ॥१९९॥

सहसा नीवीबन्धनमिलितं

सम्भ्रमयुतयुवतीकरविधृतम् ।

अतिदुर्धरमदनात्युत्तरालं

तदतिविरेजे हरिकरकमलम् ॥२००॥

रेमे मधुपतिरथ ललनाभिर्

बहुविधसुरतबद्धरचनाभिः ।

रतिरसरभसोल्लसिततदूरुः

स्पर्शनबहुपर्पाटीचारुः ॥२०१॥

उच्छृङ्खलरतिखेलाश्रान्तः

प्रोन्मदरतिरभसोद्यतकान्तः ।

तन्मुखवीक्षणकृतपरिहासः

स्मेरमुखोऽमोदत सविलासः ॥२०२॥

इत्थं विहरति राधारमणे

वलदभिमाने युवतिविताने ।

तानि पिधाय सकरूपानि

कापि विजह्रे राधाजानिः ॥२०३॥

आनीय गोपतरुणीर्मुरलीरवेण

राधामपि प्रचुरकाकुभिरागमय्य ।

तासां स्वक्ÿ

प्तरतिसन्ततिजाभिमान

शान्त्यै कृपानिधिरथ प्रिययैक आसीत॥२०४॥

कृष्णमदृष्ट्वा गोप्योऽनवधौ

सपदि निमग्नाः शोकपयोधौ ।

हा नाथेति व्याकुलवचनाश्

चेरुः परितो विह्वलकरणाः ॥२०५॥

चिन्मयमन्तरुदितहरिरूपं

मूर्तमिवाच्युतसुरतसरूपम् ।

वृन्दाविपिनलतातरुवृन्दं

ताः पप्रच्छुर्निजसुखकन्दम् ॥२०६॥

भो अश्वत्थप्लक्षवटा वः

किं दृष्टो हरिरानतभावः ।

स हि नश्चोरितहृदयो यातः

प्रेमहसितदृकशरसङ्घातः ॥२०७॥

भो भोश्चम्पककेशरनाग

प्रियकाशोकबकुलपुन्नाग ।

जम्बूकुरवकपनसरसाल

क्रमुककूतजबकतालतमाल ॥२०८॥

अहह महान्तो यूयं सदया

वयमपि विरहव्याकुलहृदयाः ।

कथयत मानवतीहृतमान

स्मितवदनस्य हरेः पदवीं नः ॥२०९॥

अयि सखि माधवि मालति मल्लि

जाति यूथि नीलिनि शेफालि ।

मा गोपयत गोपकुलतिलकं

कृतकरसंस्पर्शं किल रसिकम् ॥२१०॥

अयि कल्याणि तुलसि हरिचरणा

म्बुजदयिते त्वं कुरु वः करुणाम् ।

क्वास्ते वद नो जीवितबन्धुः

सकलकलानिधिरतिरससिन्धुः ॥२११॥

अथ काश्चन हरिलीलाललिता

अनुकृतवत्यो मिथ आवलिताः ।

अत्यावेशाद्विस्मृतदेहाः

काश्चन भेजुर्मधुरतदीहाः ॥२१२॥

द्रुमलतिकाः पुनरपि पृच्छन्त्यह्

कुञ्जं कुञ्जं मुहुरभियान्त्यः ।

ददृशुः क्व च पदपङ्क्तिं ललितां

ध्वजवज्राङ्कुशपद्मादियुताम् ॥२१३॥

ज्ञात्वा हरिपदचिह्नं रामा

मृगयन्त्यस्तैरत्यभिरामाः ।

अन्या अपि पदलक्ष्मश्रेणीर्

ददृशुरिवाद्भुतमधुरिमवेणीः ॥२१४॥

श्रीराधाया इति निर्धारं

कृत्वा बहुविधविहितविचारम् ।

ऊचुस्तत्पङ्कजयुगले

वलदतिभावा रसभरवहले ॥२१५॥

अन्तर्हिते दयितया सह कृष्णचन्द्रे

गोप्यो महानिविडशोकतमोभिरन्धाः ।

पृष्ट्वा मुहुर्द्रुमलता अनुकृत्य लीलां

दृष्ट्वा पदानि तु तयोः समवर्णयंस्ताः ॥२१६॥

कृष्णपदाङ्कं पश्यत कामं

राधापदलक्ष्म्याप्यभिरामम् ।

सख्य इदं खलु दर्शितमनया

दीनतमास्वतिनिर्भरकृपया ॥२१७॥

प्रेष्ठतमांसार्पितभुजवल्लिः

परमोज्ज्वलरसकल्पकवल्लिः ।

राधा ध्रुवमिह लीलागतिभिश्

चलिता मृदु मृदु नूपुररुतिभिः ॥२१८॥

गन्तुमशक्तामत्र तु कान्तां

स्कन्धे कृत्वा चपलदृगन्ताम् ।

उदवहदतिपुलकितसर्वाङ्गः

प्रोज्जृम्भितरतिरङ्गतरङ्गः ॥२१९॥

स्कन्धादवरोप्यात्र तु कान्तां

प्रार्थितपुष्पां चलदलकान्ताम् ।

प्रेयस्यर्थे हरिरुल्लसितः

कुसुमान्यवचितवानथ परितः ॥२२०॥

उपविश्याथ स उत्पुलकोरु

द्वयमध्यगदयितामतिचारुः ।

गुम्फितवान्कुसुमैर्वरवेणीश्

चक्रे चान्याभरणश्रेणीः ॥२२१॥

सख्यः पश्यत मञ्जुलकुञ्जे

ध्रुवमिह गुञ्जन्मधुकरपुञ्जे ।

प्राविशतां तौ सुरतसतृष्णौ

मदकलमूर्ती राधाकृष्णौ ॥२२२॥

पश्यत पश्यत किशलयशयनं

सफलीकुरुताद्यैव च नयनम् ।

सुरतविमर्दाद्विलुइतमीक्ष्यं

त्रुटितकुसुमकञ्चुकशिखिपक्षम् ॥२२३॥

इत्थं परममहारसधाम्नोर्

बहुविधपदकैर्बहुमधुरिम्णोः ।

ताः समलङ्कृतसुस्थलजातं

वीक्ष्य वीक्ष्य सुखमापुरमातम् ॥२२४॥

श्रीराधापि स्वपदैकरसा

बुध्वा ता अतिकरुणाविवशा ।

रुष्टेवाह प्रियमतिकृपणं

त्वं चल नहि मे शक्यं चलनम् ॥२२५॥

भीतभीत इव मृदु मृदु वदति

स्कन्धं मम चिरमारोहेति ।

आक्षिपदेव रचितबहुलीलं

सा निजपतिमपि सत्वरशीलम् ॥२२६॥

स चतुरचूडामणिरालक्ष्य

प्रेयस्या हृद्गतमविलक्ष्यः ।

तत्क्षणमभवत्सा तु तदैव

प्राप्तवती खलु मूर्च्छनमेव ॥२२७॥

हरिरपि प्रकटः पुलकयुताभ्यां

तामुत्थाप्यालिङ्ग्य भुजाभ्याम् ।

अकृत तदुक्तः पुनरन्तर्धिं

व्हिहिततदङ्गस्पर्शिसमृद्धिम् ॥२२८॥

दृष्ट्वा तामथ निजजीवातुं

दीनतमामिव पृष्ट्वा हेतुम् ।

श्रुत्वा तन्मुखतः स्वहितार्था

वाचस्ता अभवंस्तु कृतार्थाः ॥२२९॥

स्वस्वामिन्या पुनरपि सहिताः

कालिन्दीये पुलिने याताः ।

द्रष्टुं राधा सहितविहारं

संजगुरार्ताः कृष्णमुदारम् ॥२३०॥

श्रुत्वा बहुविधकातरवचनं

तासां राधाप्रणयारचनम् ।

आविरास हरिरतुलविलासः

प्रमदासदसि सुधारसहासः ॥२३१॥

राधया सहजवत्सलात्मना

स्वीकृते व्रजविलासिनीगणे ।

स्वात्मभावकृतभाववैभवैः

प्रादुरास रसिकेन्द्रशेखरः ॥२३२॥

काचित्सुवलितललितप्रकाण्डं

स्वांसे न्यधित कृष्णभुजदण्डम् ।

काचन भुवि पतितातिप्रणयाश्

चरणमवृत निजवेणीलतया ॥२३३॥

तप्ता हरिपदपङ्कजयुगलं

काचन निदधावधिकुचमुकुलम् ।

अन्या निमिषितनेत्रयुगेण

प्रियमुखमपिबत्तर्षभरेण ॥२३४॥

अपरा पुनरपगमनाद्भीता

करयुगलेन प्रणयपरीता ।

श्रीहस्ताम्बुजमतिशयरुचिरं

समधृत नागरमौलेः सुचिरम् ॥२३५॥

कापि विलोचनरन्ध्रेणालं

कृत्वा हृदि परिरभ्य रसालम् ।

योगीवास्ते परमानन्दा

मृतह्रदमग्ना चिरमस्पन्दा ॥२३६॥

श्रीराधारसपोषणनिरतास्

तत्सुखसिन्धुनिमज्जनमुदिताः ।

प्रिययोर्लीलां गोपयुवताश्

चित्रतरामवतारितवत्यः ॥२३७॥

स हरिर्व्रजनवयुवतिसमाजे

तदुरुनिचोलोपरि संरेजे ।

साङ्गसङ्गनिजकान्तासहितस्

तासामास सपर्यामुदितः ॥२३८॥

बहुवाग्भङ्ग्या व्रजनवसुदृशां

सहजप्रेमविवेचकमनसाम् ।

प्रीतः स्वारसिकं निजभावं

प्रकटितवानथ विरहाभावम् ॥२३९॥

व्रजाङ्गनाभिर्मिलितः स कृष्णः

श्रीराधयातीव विराजमानः ।

तासामुरुप्रेमकथाभितृप्तो

रासोत्सवयोल्लासितो बभूव ॥२४०॥

अथ कर्पूरपूररुचिरुचिरे

यमुनालहरीशीकरशिशिरे ।

उन्मदमधुकरकोकिलकीरे

वहदतिपरिमलमलयसमीरे ॥२४१॥

परितः स्फुटनवकैरवनलिने

विपुलकलिन्दसुतावरपुलिने ।

अद्भुतकल्पतरुभिरतिसुभगे

केलिसुसाधनवर्षिभिरनघे ॥२४२॥

बहुदीपिनि दिवि शारदचन्द्रे

पररसभाजि चराचरवृन्दे ।

द्राघीयसि तद्रजनीयामे

धुन्वति दह्नुरद्भुतनवकामे ॥२४३॥

सुरनरकिन्नरगन्धर्वाद्यैर्

वलिते निर्मितगीतसुवाद्यैः ।

नभसि रचित पुरुचित्रविताने

विलसति बहुविधदिव्यविमाने ॥२४४॥

सङ्गीतकपरपारगताभिर्

बहुविधनृत्यकलातुलिताभिः ।

गौरतनुच्छविभरितहरिद्भिः

कृष्णसुधाब्धिप्रीतिसरिद्भिः ॥२४५॥

नाट्योचितभूषणवसनाभिः

कटितटबद्धरसनाभिः ।

हर्षोत्पुलकिततनुलतिकाभिः

चित्रारुणनवकञ्चुलिकाभिः ॥२४६॥

जघनान्दोलितवेणिलताभिः

रत्नतिलकरञ्जितभालाभिः ।

समणिकनकमौक्तिकनासाभिः

मृदुलकपोलविचलदलकाभिः ॥२४७॥

मुक्तापङ्क्तिद्युतिदशनाभिः

सुरुचिरचिबुकदन्तवसनाभिः ।

मुष्टिमेयकृशतरमध्याभिः

स्मरनृपसिंहासनजघनाभिः ॥२४८॥

बद्धपरस्परचारुकराभिः

कङ्कणगणझङ्कृतिरुचिराभिः ।

भ्राजद्ग्रैवेयकहाराभिश्

चरणरणितमणिमञ्जीराभिः ॥२४९॥

व्रजनगरोज्ज्वलवरतरुणीभिर्

निर्मलरसमणिवरखनिभिः

युगयुगमध्ये

स्मरसंरम्भि

श्रीमन्नागरकण्ठधृताभिः

॥२५०॥

रचितेऽत्यद्भुतमण्डलराजे

वर्षति

कुसुमं

सिद्धसमाजे

राधाकृष्णोन्मदरसभासः

प्रादुरास

परमाद्भुतरासः

॥२५१॥

रतिरसपरसीमश्रीतनो

राधिकायाश्

चरणकमललब्धप्रौढतादात्म्यभावैः

व्यरचि

रुचिररासश्चित्रतत्तत्कलौघैर्

व्रजनवतरुणीनां

मण्डलैर्माधवेन

॥२५२॥

अथ

संववृधे

सोऽद्भुतरासः

प्रोन्मदमदनकोटिकृतहासः

उन्मदराधिक उन्मदकृष्णः

प्रोन्मदयुवतिगणोन्मदतृष्णः ॥२५३॥

सकलनिगमगणसुचमत्कारः

सकलेश्वरगणरचितविचारः ।

परमाश्चर्यप्रेमविकारः

परमानन्दमहोत्सवसारः ॥२५४॥

कृष्णरसैकस्फुरदुल्लासः

परमाकाशगतध्वनिभासः ।

दशदिक्प्रसृमरवरपटवासः

परममहापरिमलभरिताशः ॥२५५॥

भूषणवसनतनुच्छविवर्ष

प्रोल्लसदखिलभुवनरतिहर्षः ।

केलिचमत्कृतिपरमोत्कर्षः

सकलपुमर्थप्रथितनिकर्षः

॥२५६॥

सरभसचक्रभ्रमणविलासः

स्मरवशयुवतिपरस्परहासः

प्रकटोन्मदनवमन्मथकोटिः

प्रकटमहाद्भुतरतिपरिपाटिः

॥२५७॥

किङ्किणिनूपुरवलयघटानां

वीणावेणुतालमुरजानाम्

प्रेमोत्तारमधुरतरगान

प्रणयिसमुत्थिततुमुलस्वानः

॥२५८॥

गगनस्थगितसगणशरदिन्दुः

स्तम्भितसुरसुतादिकसिन्धुः

सुखविह्वलखगमृगपशुजातिः

पुलकवलिततरुवल्लीविततिः

॥२५९॥

द्रवमयविगलद्गिरिपाषाणः

सुरसपवनकृतसख्यभिमानः

मूर्च्छितमुक्तनीविसुरवनितः

खचरवृष्टकुसुमोघैर्निचितः ॥२६०॥

प्रोच्छलदतुलमहारसजलधिर्

भग्नमुनीश्वरपरमसमाधिः ।

केलिकलोत्सवपरमप्रथिमा

कृष्णप्रेमसमुन्नतिसीमा ॥२६१॥

स्मरोन्मदैर्गोकुलसुन्दरीगणैः

समुत्थितो रासविलाससम्भ्रमः ।

सीमा परा प्रेमचमत्कृतीनां

स कोऽपि राधारसिकस्य जीयात॥२६२॥

तासां रासरभसवशमनसां

विपुलपुलकपरिपूरितवपुषाम् ।

प्रियपरिरम्भोन्मदमदनानां

किमपि

संवृतकुचवसनानाम्

॥२६३॥

मुक्तवेणिविगलत्कुसुमानां

तरलितमुक्तावलिरसनानाम्

प्रचलितकुण्डलगण्डतटानां

विश्लथनीविप्रकटजघनानाम्

॥२६४॥

त्रुटितचारुकुचकञ्चुलिकानां

छिन्नमाल्यमणिहारसराणाम् ।

श्रमजलपूरितसकलतनूनां

म्लिष्टविलेपाञ्जनतिलकानाम् ॥२६५॥

प्रियतमपरिचुम्बितवदनानां

प्रियतमनखरोल्लिखितकुचानाम् ।

प्रियतमभुजयुगकलितगलानां

प्रियतममृष्टश्रमसलिलानाम् ॥२६६॥

राधासन्धितकञ्चुलिकानां

राधाग्रथितरुचिरनीवीनाम् ।

राधास्नेहैकात्म्यधनानां

शतगुणवर्धिपरमसुषमाणाम् ॥२६७॥

माधवमधुराधरमधुपानां

मुहुरतिदुर्धरमदनमदानाम्

परकाष्ठां

गत

उन्मदललितः

कोऽपि

सुखाम्भोनिधिरुच्छलितः

॥२६८॥

गायन्तीनां

दयितमिथुनं

सानुरागैः

सुरागैर्

नृत्यन्तीनां प्रमदमदनोद्दामलीलाकलाभिः ।

श्रीराधायाश्चरणकमलस्नेहतादात्म्यभाजां

रासक्रीडासुखमनुपमं वल्लवीनां बभूव ॥२६९॥

तत्र यदा सुरतैकसतृष्णौ

मण्डलमध्ये राधाकृष्णौ ।

मिलितौ ननृततुरथवा क्रमशः

कोऽपि तदासीद्रासे सुरसः ॥२७०॥

वाद्यगीतपरयुवतीवृन्दे

पूर्णचमत्कृतिपरमानन्दे ।

तददर्शयत सुनागरमिथुनं

स्वस्वसुशिक्षा अधिरसनटनम् ॥२७१॥

राधातत्प्रिययोरभवंस्ता

एकैकाङ्गेऽद्भुतरसवलिताः

चलनविभङ्गीरतिसुविचित्रा

वीक्ष्य

वीक्ष्य

चिरमनुकृतचित्राः

॥२७२॥

सङ्गीतकबहुभङ्गीसारं

कमपि

विहारं

परमोदारम्

राधातन्नागरयोर्मधुरं

दृष्ट्वा

मूर्च्छद्वनमपि

सुचिरम्

॥२७३॥

रसमयनृत्यकलाद्भुतसङ्गी

तुङ्गितनवरतिरङ्गतरङ्गी

राधामाधवयो

रतिललितं

कोऽपि

विलासः

समभःदुदितम्

॥२७४॥

अलकचिबुककुचकरसंस्पर्शी

नीविधरणमधुरामृतकर्षी ।

परमचित्रपरिरम्भणचुम्बं

शुशुभे तल्ललितं रसजृम्भम् ॥२७५॥

मूर्च्छितमलुठद्गोपीवृन्दं

मूर्च्छितमपतत्खगपशुवृन्दम् ।

मूर्च्छामाप लतातरुवृन्दं

सर्वममूर्च्छत्तत्र रसान्धम् ॥२७६॥

अथ रसिकेन्द्रः श्रितनिजकान्तः

सुतुमुलरासक्रीडाश्रान्तः ।

अविशद्वारि सगोपीवृन्दः

करिणीगणवृत इव कलभेन्द्रः ॥२७७॥

तत्र रचितपरमाद्भुतकेलि

शुशुभे स रसिकमण्डलमौलिः ।

राधापक्षव्रजयुवतीभिः

पर्युक्षित उद्वसितमुखीभिः ॥२७८॥

क्रीडित्वा बहु सलिलोत्तीर्णः

पुनरन्याम्बरभूषणपूर्णः ।

कुङ्कुमलिप्तः प्रियया दीप्तः

कुञ्जशयनमधि स सुखं सुप्तः ॥२७९॥

एवमपारं शारदरजनीर्

अखिला एव व्रजनवतरुणीः ।

आनीयारचि राधापतिना रासो

नवनवरतिवशमतिना ॥२८०॥

परमरससमुद्रोज्जृम्भणस्यातिकाष्ठा

परमपुरुषलीलारूपशोभातिकाष्ठा ।

परमविलसदाद्यप्रेमसौभाग्यभूमा

जयति परपुमर्थोत्कर्षसीमा स रासः ॥२८१॥

शुद्धभावस्पृहावत्या मत्या कृष्णैकदत्तया ।

अद्भुतोऽयं मया रासप्रबन्धः प्रकटीकृतः ॥२८२॥

यथास्फूर्ति मया रासविलासो राधिकापतेः ।

वर्णितः स्वमुदे तेन मुदिताः सन्तु साधवः ॥२८३॥

इति श्रीप्रबोधसरस्वती विरचितः आश्चर्यरासप्रबन्धः ।

इमं रासप्रबन्धं यो गायेत्कृष्णानुरक्तधीः ।

लुठन्ति तत्पदतले पुमर्थाः सर्व उत्तमाः ॥२८४॥

]