[[आश्चर्यरासप्रबन्धः Source: EB]]
[
आश्चर्यरासप्रबन्धः
जयति जयति राधापाङ्गसङ्गीभुजङ्गी
कवलित ऊरुबाधामूर्च्छितोऽनन्यसाध्यः ।
तदधरसुधयोच्चैर्जीवितः श्यामधामा
तदतिविषविषङ्गेनैव कश्चित्किशोरः ॥१॥
जयति जयति वृन्दारण्यचन्द्रोऽतिचित्रोन्
मदरसमयरासोल्लाससम्भ्रान्तमूर्तिः ।
प्रमदमदनलीलामोहनः श्यामधामा
निरुपमसुखसीमाभीररामाभिरामः ॥२॥
अस्ति महाद्भुतवृन्दारण्यं
सन्ततवाहिमहारसवन्यम् ।
परममनोहरपरमसुपुण्यं
रसमयसकलधाममूर्धन्यम् ॥३॥
सकलगुणानां स्फुरदतिभूमि
प्रोज्ज्वलचिन्तामणि मयभूमि ।
श्रुतिदुर्गमतृणमात्रविभूति
स्फीतमहासुखसिन्ध्वनुभूति ॥४॥
प्रकृतिपरे परिपूर्णानन्दे
महसि महाद्भुतहरिरसकन्दे ।
भ्राजमानमखिलोज्ज्वलरम्यं
मधुरविशदहरिभावसुगम्यम् ॥५॥
मुख्यरसात्मकपरमाकारं
विमलमनोजबीजरुचिसारम् ।
मायाविद्यापारमपारं
राधामाधवनित्यविहारम् ॥६॥
राधामधुपतिचारुपदाङ्कैर्
अङ्कितमतुलसुधारसपङ्कैः ।
स्वच्छसुशीतलमृदुलसुवासं
बिभ्रदवनितलमद्भुतभासम् ॥७॥
क्वचन परागपुञ्जकमनीयं
क्वच मकरन्दपूररमणीयम् ।
क्वचन गलितकुसुमैः कृतशोभं
क्व च मणिकर्पूररजरुचिराभम् ॥८॥
सन्ततफलकुसुमादिविचित्रैः
कोटिमहासुरपादपजैत्रैः ।
गुल्मलतातरुभिः सुपवित्रैर्
मण्डितमीशजुषामपि चित्रैः ॥९॥
कुसुमितपल्लवितद्रुमवल्लि
स्फुटितकदम्बककिंशुकमल्लि ।
स्मेरकुमुदकरवीरविराजि
प्रहसितकेतकचम्पकराजि ॥१०॥
विकसितकुटजकुन्दमन्दारं
सुफलितपनसपूगसहकारम् ।
हरिचरणप्रियतुलसीविपिनैः
शोभमानमूरुपरिमलमसृणैः ॥११॥
विलसज्जातीयूथिकमतुलं
विकचस्थलपङ्कजबकवञ्जुलम् ।
सन्ततसन्तानकसन्तानं
वरहरिचन्दन चन्दनविपिनम् ॥१२॥
पारिजातवनपरमामोदं
राधाकृष्णजनितबहुमोदम् ।
कुरुवकमरुवकमाधविकाभिर्
दमनकदाडिममालतिकाभिः ॥१३॥
शेफलिकया नवमालिकया
शोभितमपि बहुविधझिण्टिकया ।
ललितलवङ्गवनैरतिमधुरं
नवपुन्नागनागरुचिरुचिरम् ॥१४॥
स्तवकितनवकाशोकवनालि
स्मेरशिरीषपरिस्फुटपाण्टलि ।
बन्धुरमभिनवबन्धुकविपिनैः
शोभितमभितस्तिलकम्लानैः ॥१५॥
निजनिजविभवैः प्रतिपदं
अधिकं विलसदनन्तजातितरुलतिकम् ।
निरवधिवर्धिमधुरगुणसिन्धु
सुविचिरनिन्दितकोटिरबिन्दु ॥१६॥
वापीकूपतडागैर्ललितं
मणिमयकेलिमहीधरमहितम् ।
रासोचितमणिकुट्टिमराजं
रञ्जयदेकविमलरसराजम् ॥१७॥
रक्तकनककर्पूरपरागं
बिभ्रद्रविजापुलिनसुभागम् ।
राधामाधवकेलिनिकुञ्जं
दधदतिमञ्जुरगुञ्जदलिपुञ्जम् ॥१८॥
मदकलकोकिलपञ्चमरागं
स्थिरचरनिकरमूर्च्छदनुरागम् ।
मदशिखण्डिकृतताण्डवरङ्गं
चकितचकितपरिलोलकुरङ्गम् ॥१९॥
परमविचित्रतराकृतिर्रावैः
खगपशुभिर्बहुभिर्बहुभावैः ।
शोभितमपि प्चुकसारीनिचयैर्
वरदम्पत्योः स्वपदविनेयैः ॥२०॥
अत्यद्भुततमऋतुषट्कश्रि
श्रंसितनैः श्रेयसि विपिनश्रि ।
मन्दसुगन्धसुशीतलमरुता
जुष्टममृतयमुनाम्भसि विशता ॥२१॥
आद्यविशुद्धमहारसरूपं
खेलदेकवरमन्मथभूपम् ।
सान्द्रानन्दपरमरसकाष्ठं
राधानागरभावगरिष्ठम् ॥२२॥
अधिललितादिकसुललितभावं
प्रकटितसहजरसवदनुभावम् ।
निखिलनिगमगणदुर्गममहिम
प्रेमानन्दचमत्कृतिसीम ॥२३॥
शारदचन्द्रकरखचितं
स्फीतरसाम्बुधिवीचीनिचितम् ।
अधिरजननीमुखमुज्ज्वलवेशः
कोऽपि किशोरस्तत्र प्रविवेश ॥२४॥
महाचमत्कारनिधानरूप
विलासभूषादिभिरत्यपूर्वः ।
रासोत्सवाय प्रविशन्प्रदोषे
वृन्दावनं नन्दति कृष्णचन्द्रः ॥२५॥
रसमयलीलः कुवलयनीलः
सकलयुवतिमोहनगुणशीलः ।
कुञ्चितकेशसकलकलेशः
पीतपटाञ्चितपृथुकटिदेशः ॥२६॥
मकराकृतिमणिकुण्डलदोलः
स्फुरदतिरुचिकल्लोलकपोलः ।
मुक्तारत्नविचित्रनिचोलः
स्मररसमधुरविलोचनखेलः ॥२७॥
रत्नतिलकरुचिरञ्जितभालः
स्निग्धचपलकुटिलालकजालः ।
कलितललिततरबहुविधमालः
केलिकलारभसातिरसालः ॥२८॥
प्रमुदितवदनमनोहरहासः
कम्बुकण्ठतटपदकविलासः ।
विरचितयुवतिविमोहनचूडश्
चित्रमाल्यकृतबर्हापीडः ॥२९॥
पीनोरसि लसदुरुमणिहारः
स्फुटदङ्गदकङ्कणधारः ।
सुभगनितम्बरणन्मणिरसनः
परिहितरासोचितवरवसनः ॥३०॥
मणिमञ्जीरमञ्जुरुतचरणः
प्रसृमरपादोङ्गदमणिकिरणः ।
श्रवणविराजितरत्नवतंसः
करधृतमणिमयमोहनवंशः ॥३१॥
राधानुस्मृतिमुहुरुत्पुलकः
सकलरसिकवरनागरतिलकः ।
प्रत्यङ्गाद्भुतसुषमासिन्धुः
प्रतिपदवर्धितवर्धिमदनरससिन्धुः ॥३२॥
प्रोद्वेलाद्भुतमधुरिमसिन्धुः
प्रकटमहारसमयगुणसिन्धुः ।
मत्तमतङ्गजलङ्गिमगमनः
परमरसैकनिमज्जितभुवनः ।
काश्मीरागुरुचन्दनलिप्तः
श्यामतनुर्मणिभूषणदीप्तः ॥३३॥
त्रिभङ्गीविन्यासस्थिततनुकदम्बद्रुमतले
यदा राधानामाङ्कितमधुरसङ्केतमुरलीम् ।
निधाय श्रीबिम्बाधरवरपुटे नागरगुरुर्
जगौ गोप्योऽधावन्नभिकमभि तर्ह्येव विवशाः ॥३४॥
अथ नीपकल्पतरुमूलगतः
कलिल्तत्रिभङ्गललिताङ्गयुतः ।
अरुणाधरे निहितवेणुवरः
कलमुज्जगौ स रसिकप्रवरः ॥३५॥
श्रुत्वा माधवमुरलीनिनादं
तत्क्षणमुज्झितगुरुजनवादम् ।
ध्वन्यभिमुखमनुधावितवत्यः
प्रतिदिशमभिनवगोपयुवत्यः ॥३६॥
काश्चिद्व्यत्यस्ताम्बरभरणाः
काश्चन नूपुरैकयुतचरणाः ।
अपरा अञ्जितैकवरनयनाः
का अपि परिहृतनिजपतिशयनाः ॥३७॥
स्नानमथोद्वर्तनमनुलेपं
नीविनिबन्धनमार्जनलेपम् ।
कुर्वत्योतिजवाद्ययुरपराः
काश्चिदथार्धप्रसाधितचिकुराः ॥३८॥
काश्चिद्गुर्वादिषु भुञ्जानेष्व्
अपि पर्विवेषं हित्वा याने ।
चक्रुर्मतिमतिखण्डितलज्जाः
केवलवांशिकसङ्गमसज्जाः ॥३९॥
काश्चन हारग्रथने सक्ताः
सूत्रकरःअ ययुरत्यनुरक्ताः ।
मुग्धा दुग्धावर्तननिरता
ययुरपरा अपि हरिरसभरिताः ॥४०॥
लोकवेदविधिकृतसमुपेक्षा
दूरदलितगृहदेहापेक्षाः ।
प्रेममहाग्रहगाढगृहीता
हरिमभिसस्रुर्व्रजपुरवनिताः ॥४१॥
गण्डलोलमणिकुण्डलसुषमाः
मुक्तकवरभरविगलितकुसुमाः ।
विपुलनितम्बस्तनभरविकलास्
तनुरुचिप्रकटीकृतबहुचपलाः ॥४२॥
उपरि विनिर्मितशतशतचन्द्रमा
मध्यरचितचलहेमगिरीन्द्राः ।
भुवि विहितस्थलपङ्कजवलना
रेजुर्दिशि दिशि ता व्रजललनाः ॥४३॥
नूपुरकाञ्चीवलयघटानां
झङ्कृतमुखरितसकलदिशानाम् ।
जङ्गमकलकलतायितवपुषां
रेजे राजिः सा व्रजसुदृशाम् ॥४४॥
युवतिषु या निजपतिसम्भुक्ता
दैवादन्तर्गृहयातास्ताः ।
गोपैर्दृढतरपिहिते द्वारे
प्रतिहतगतयः पेतुरगारे ॥४५॥
अशुभं पुरुषान्तरसङ्गकृतं
कृत्वा हरिविरहार्त्या निहतम् ।
परममहामङ्गलसुनिदानं
चक्रुर्मधुपतिमधुरध्यानम् ॥४६॥
शुद्धमहारसचिद्घनदेहा
हरिपरबहिरन्तरसकलेहाः ।
सपदि प्राप्ताः प्रेष्ठपदान्तं
ताश्च तदा रुचिरास्तु नितान्तम् ॥४७॥
एवं व्रजवरयुवतीवृन्दैः
श्यामकिशोरः प्रेममदान्धैः ।
हरिगतिरिन्दिरयापि न दृष्टा
प्रापि मदनरसमात्रनिविष्टाः ॥४८॥
न लोकवेदव्यवहारमात्रं
न गेहदेहद्रविणात्मजादि ।
यत्राविदंस्ता न पथोऽपथो वा
स कोऽपि जीयादिह कृष्णभावः ॥४९॥
श्रीवृषभानोर्निष्कुटयाता
तद्दुहिता त्रिभुवनविख्याता ।
राधेत्यनुपमरसमयमहिमा
शुद्धमहारतिमधुरिमसीमा ॥५०॥
स्वस्वविभवसुचमत्कृततनुभिः
पुरुषोत्तमशक्तिभिरमिताभिः ।
दूरतरादपि कृतदास्याशा
सकलपरमसुखकृतपरिहासा ॥५१॥
आशैशवमतिमुग्धप्राया
श्यामिकादिकलनाकुलकाया ।
सहजमहाद्भुतहर्यनुरागा
संव्यवहारमात्रसविरागा ॥५२॥
स्वप्नेक्षितरमणात्मसमाधिः
प्रलपितसञ्जनितात्युपलब्धिः ।
क्षणमतिकम्पा क्षणमतिपुलका
जडवत्क्षणमाश्रितसख्यका ॥५३॥
विलसति नवघन आगतमूर्च्छा
सभयसभयवीक्षितशिखिपुच्छा ।
क्षणमत्यार्त्या सुस्वररुदिता
क्षणमपि बहुशः क्षितितललुठिता ॥५४॥
क्षणमुत्सृजति सकलाभरणं
क्षणमति गृह्णत्यालीचरणम् ।
क्षणमभिधाय यामि यमुनामिति
निगदति वाच्योऽसौ मम नम इति ॥५५॥
क्षणमुल्लसिता सहसोरुहसिता
विततभुजोच्छायाश्लेषरता ।
क्षणमभिदधती कृतकाकुनतिर्
धृष्टोपालि न लज्जय मेति ॥५६॥
माधवनामरूपगुणगानैश्
चित्रपटादिष्वाकृतिलिखनैः ।
प्रतिमुहुरपि चाश्वासवचोभिः
कथमपि यापितसमयालीभिः ॥५७॥
सा श्रुतिगतहरिमुरलीसुकला
विकला धावदुपेक्षितसकला ।
श्याममिलनरससम्भ्रमवलिता
प्रतिमुहुरुद्यत्पुलकैर्निचिता ॥५८॥
रसगरिमोज्ज्वलगौरवरक्षा
कारणविरचितबहुतरशिक्षा ।
वारितवत्यपि मन्मथविवशाम्
आलिस्तां धृतपाणिः सहसा ॥५९॥
तासु सकलगोकुलवनितासु
प्रणयमहासम्भ्रममिलितासु ।
प्रेक्ष्य न जीवौषधनिजकान्तां
प्राप हरिर्विरहातुलचिन्ताम् ॥६०॥
श्रुत्वापि वेणुनिनादं स्वसखीजनेन
सम्मानरक्षणकृते बहुदत्तशिक्षा ।
राधा समागतवती न यदा तदेक
प्राणस्तदा हरिरभूदुरुदुःखचिन्तः ॥६१॥
दर्शितलोकवेदबहुभीतिः
प्रियविनिवर्तितयुवतीविततिः ।
समवददत्यनुरागरसान्धा
हरिपदकृतदृढजीवनिबद्धा ॥६२॥
विषमिव सकलविषयमपहाय
त्वत्पदमाश्रितमतुलसुखाय ।
प्रेष्ण्ठतमाखिलमर्मकृपाशीं
मा वद मा वद निष्ठुरवाणीम् ॥६३॥
सकलेन्द्रियमनसामनिवृत्तिः
प्रिय भवतैव हृताखिलवृत्तिः ।
को न्विह लोकः कः परलोकः
क्व तदा स्मरणं क्व नु वा करणम् ॥६४॥
यद्यनिवृत्तिं प्रविशति लोकः
परमासह्यनरकनिकरौकः ।
कोऽपि तदपि किमु तव चरणाशां
प्रत्यपि कुरुते हन्त जिहासाम् ॥६५॥
त्वच्चरणाम्बुजमकरन्दाशा
यद्धृदि समभूत्सहजविलासा ।
दर्शय परममहाभयलोभान्
अहह स्वात्मनि भवति विशोभा ॥६६॥
पतिसुतगेहस्वजनधनाद्यं
त्यक्तं वान्तवदखिलमवद्यम् ।
पुनरपि दुःसहमपि तत्स्मरणं
तव यदि न कृपा वरमिह मारणम् ॥६७॥
त्वत्पदपङ्कजरजसा धन्ये
त्यक्त्वा तनुमिह वृन्दारण्ये ।
प्राप्स्यामस्त्वां ध्रुवमभिरामं
त्यज दुरवग्रह नागर कामम् ॥६८॥
प्रेमोत्कण्ठ्यसगद्गदमित्थं
व्रजतरुणीमुखचन्द्रसमुत्थम् ।
पीत्वा वचनसुधारससारं
राधापतिरिदमवददुदारम् ॥६९॥
चन्द्रावलीप्रभृतिसर्वविदग्धगोपी
वृन्देऽपि संमिलितवत्यतिमन्मथान्धे ।
श्रीराधिकाविरहदीन उपेक्ष्य पूर्वं
पश्चादनन्यविषया न्ययुनक्प्रियार्थे ॥७०॥
अतिनिर्भरतरमद्भाववतीर्
नाहमुपेक्षे कथमपि भवतीः ।
किन्तु विना मम जीवनराधां
कृन्तति किमपि च नान्तरबाधाम् ॥७१॥
तद्दयिता रचयत बहुयत्नं
सा मम कण्ठविभूषणरत्नम् ।
मिलति यथा न चिरेण भवत्यः
साधु तथा विदधत्वतिमत्यः ॥७२॥
अथ स विचार्य व्रजवनिताभिः
कापि निपुणमतिरतिमुदिताभिः ।
प्रहिता द्रुतमुपवनगतराधं
समुपेत्याह वलत्स्मरबाधाम् ॥७३॥
श्रीवृषभानुभवनमणिमञ्जरि
राधे जननयनामृतलहरि ।
क्वापि न लोके क्वापि तुला ते
व्रजजनभाग्यात्परमिह जाते ॥७४॥
अयि मयि कृपयापाङ्गमुदञ्चय
सेश्वरविश्वं मद्वशतां नय ।
सेन्हावेशगलज्जलनयने
क्षणमवधानं कुरु मम वचने ॥७५॥
परमरसे तव यदपि निमग्नं
क्वचिदपि भवति मनो नहि लग्नम् ।
तदपि महाकरुणार्द्रप्रकृते
श्रवणं देहि मनाङ्मम गदिते ॥७६॥
एकः श्यामलदिव्यकिशोरः
श्रीशप्रमुखमनोमणिचोरः ।
अस्ति व्रजवृन्दावनसेवी
तं लभते कापि न देवी ॥७७॥
कमलादिकवरतरुणीवृन्दैः
सततविमृग्यः कृतनिरबद्धैः ।
स तव पदाम्बुजपरिमललुब्धः
षट्पद इव विभ्राम्यति मुग्धः ॥७८॥
राधे तस्य तु तत्त्वरहस्यं
त्वच्छ्रुतिमूले शंस्यमवश्यम् ।
यत्केनापि कदापि मनागपि
नादृश्यत पराभवदृशापि ॥७९॥
केवलकामरसात्मक एष
केवलमधुरकिशोरकवेषः ।
केवलगोपयुवतिरतितृष्णः
परमधुरिम्णा नाम्ना कृष्णः ॥८०॥
कामपि गोपीमपि कामयते
न खलु रमाद्या रमणीर्मनुते ।
गोकुलमखिलमसौ दिनरजनीर्
विचिनोति क्व नु का नवरमणी ॥८१॥
वलतश्छलतोऽन्यैरपि योगैः
साधितगोपवधूसम्भोगैः ।
निरवधि कामाम्बोधेः पारं
गच्छन्नस्ति कश्च एवारम् ॥८२॥
तत्र तु स्निग्धजनानुग्रहतस्
तस्याकारान्तरमपि दधतः ।
प्राप्य रहसि नवतरुणीनिकटं
तन्निजरूपमुदैक्षि प्रकटम् ॥८३॥
किं बहुना बहुनागररीतेस्
तस्याप्यैक्षि शिशुत्वानुकृतेः ।
गोप्योत्सङ्गेऽधररसलौल्यं
कुचकोरकमनु करचाञ्चल्यम् ॥८४॥
स हि नवकिशोरीदर्शं
व्रजवीथ्यादिष्वकृतविमर्शम् ।
लुञ्चितकञ्चुककुचयुगमर्दः
श्लिष्यति चुम्बति सहसा मत्तः ॥८५॥
सुतया मिलति मिलत्यपि वध्वा
मिलति भगिन्याप्यथ पथि रुद्धा ।
तदपि महामोहनवदनेक्षा
स्थगितास्तस्थुर्वल्लवमुख्याः ॥८६॥
काश्चिद्वशयति कामकलाभिः
का अपि नृत्यगीतविद्याभिः ।
काश्चन तरलीकुरुते मुरली
वादनखुरलीभिर्वनमाली ॥८७॥
काश्चन तत्पतिवेशविनोदैः
काश्चिद्ग्रहभीत्याद्यपनोदैः ।
काश्चन दूतिकया बहुमानैः
काश्चिद्वंशीहारणधरणैः ॥८८॥
काश्चित्स्वयमनुनयनैर्धन्या
द्यूतजितास्तत्पतितस्त्वन्याः ।
आकर्षति काश्चन मन्त्राद्यैः
काश्चन चीरहारहरणाद्यैः ॥८९॥
वमभुवि पुष्पावचयनसक्ताः
काश्चन चौर्यारोपाद्भुक्ताः ।
अन्याश्चित्रेक्षणकुतुकेन
भीषणजन्तुरूपभजनेन ॥९०॥
देवनटीरूपचरणेन
मोहयतीन्द्रजालरचनेन ।
अन्या स नयन्यमुनापारं
रतिमेवातरमात्तोदारम् ॥९१॥
गोकुलकुलजवधूटिकया सह
न कया सङ्गतिरस्य बभूव ह ।
उन्मदमदनरसैकप्रकृतेस्
तदपि मनोऽस्य न निर्वृतिमयते ॥९२॥
स कदाचिन्नववृन्दाविपिनं
प्राविशदेकः स्मररससदनम् ।
क्वापि कदम्बतले स्मरखिन्नः
सुप्तस्तत्प्रशमननिर्विण्णः ॥९३॥
स्वप्ने दर्शनमस्य त्वमगा
लीलाखेलपराद्भुतरसदा ।
किमपि च लज्जानतवदना
सा गदितवती मधुरं सविलासा ॥९४॥
किं कथये त्वां जीवितनाथ
राधा त्वत्प्रेमैव ननाथ ।
त्वं तु व्रजयुवतीभिर्विहरसि
मां निजकान्तां नैव स्मरसि ॥९५॥
इत्याकर्ण्य परमरससारं
त्वद्वचनामृतमसमोदारम् ।
यावत्प्ररुदन्पदयोः पतति
तावज्जागरितो भुवि लुठति ॥९६॥
तदवधि परमाविष्टः स युवा
व्रजमथ वृन्दावनमन्यद्वा ।
राधा राधेत्यविरतजापः
प्राटति राधाध्यायुरुतापः ॥९७॥
प्रथमोद्देशं तव सुसखीतः
श्रुत्वा तद्भावं च प्रतीतः ।
अन्योपायैर्मिलनमपश्यन्
वेणुरवैस्त्वाह्वयदतिहृष्यन॥९८॥
तं तु महामोहनमुरलीध्वनिम्
आकर्ण्यैव लोकनिगमाध्वनि ।
दृढतरहेयधियो व्रजवनिता
आययुरस्यान्तिकमपि न मताः ॥९९॥
अपि न कटाक्षनिरीक्षणमासु
त्वत्प्रणयी कुरुतेऽनुरतासु ।
अनिशम्यैवाद्भुतरसभावं
खिन्नस्त्वत्पदनूपुररावम् ॥१००॥
पश्यन्नपि स न पश्यति किञ्चित्
शृण्वन्नपि न शृणोति स किञ्चित।
त्वामनु चिन्तयते व्रजनाथः
सन्ततविहितत्वद्गुणगाथः ॥१०१॥
क्वासि प्रेयसि हा हा राधे
मय्यनुकम्पां कुरु पुरुबाधे ।
स्मृत्वा मामुपयाहि त्वरितं
वृन्दाविपिनं कुरु सुखभरितम् ॥१०२॥
अथवा सहजसुवत्सलहृदये
नायास्यसि कथमनुगतसदये ।
तिष्ठसि कुञ्जे क्वापि निलीना
रीतिरियंतव सुरसधुरीणा ॥१०३॥
एवं प्रलपति बहुधा कृष्णस्
त्वत्सङ्गमरसमात्रसतृष्णः ।
त्वामुपनीय ध्यानात्पुरतः
स भवति रसमयचेष्टानिरतः ॥१०४॥
चन्द्रावल्याद्यखिलमनोज्ञ
व्रजवररामा अपि स रसज्ञः ।
कृतचाटूक्तीः पश्यति न दृशा
श्वसिति परं तव रतिरससतृषा ॥१०५॥
नान्यतरुण्या वार्ताः कुरुते
नान्यादत्तं पिबति न भुङ्क्ते ।
अन्यास्पर्शनदर्शनविरुचिस्
त्वत्परतायामास्ते स शुचिः ॥१०६॥
विलसत्यतिकरुणं तव बन्धुर्
धृतबाष्पौघो युवति मुखेन्दुः ।
स्थिरचरसत्त्वान्यपि चक्रन्दुर्
वृन्दाविपिनमश्रुजलसिन्धुः ॥१०७॥
शोषं नेष्यति हरिवपुरुष्मा
तव वृन्दावनमथ रुचिराश्मा ।
केलिगिरिस्ते द्रवतां यायात्
प्लावितमखिलं वाश्रैर्भूयात॥१०८॥
सकलं श्रीमद्वृन्दाविपिनं
सकलं गोकुलमपि च व्यसनम् ।
परमदुरन्तमद्य समुपैति
सकलप्राणधने परिषीदति ॥१०९॥
तदुरुनितम्बे न कुरु विलम्बं
चल सखि कृतमत्पाण्यवलम्बम् ।
मदकलकादम्बकनिकुरम्बं
तव गतिभङ्ग्या भजतु विडम्बम् ॥११०॥
अथ दुर्धरतरमन्मथबाधा
किमपि गदितुमशकन्नहि राधा ।
तद्दयितालिर्बहुरसवलिता
गिरमतिललितामवदल्ललिता ॥१११॥
चल सुन्दरि किं बहुवचनेन
वयमतितृप्ताः कृष्णगुणेन ।
यैरनुभूतंतस्य न चरितं
तच्छ्रवणं कुरु तद्गुणभरितम् ॥११२॥
वक्रिमशालिश्यामलवपुषः
कावस्था ऋजुशुचितायां मनसः ।
कृत्रिम एव प्रेमविकारस्
तस्य मृषा वा त्वद्व्याहारः ॥११३॥
पश्य दूति बहुवल्लभ एष
व्रजपुरतरुणीमोहनवेशः ।
वेणुध्वनिहृतगोपीवृन्दः
कथमिह सख्या मम सुखगन्धः ॥११४॥
मनुते यदि दयितागणमुख्यां
स मम सखीं निजपरमाभिख्याम् ।
तत्कथमादौ न तया मिलितं
प्राप्तानुज्ञोऽन्याभिर्न युतः ॥११५॥
तदलमलं कपटैकपरेण
प्रकटितमिथ्याप्रेमभरेण ।
तेन दिनद्वयमेकीभवता
पुनरथ परमौदास्यं भजता ॥११६॥
किं चास्माकं कण्ठगतेषु
प्राणेष्वन्यां व्रजवरतनुषु ।
राधाभर्ता कथमिव शयनं
नेष्यति धन्यमपि कृतकरुणम् ॥११७॥
लक्ष्मीतत्पतिमोहन्यपि का
व्रजभुव्यस्मत्सख्यनुचरिका ।
भवितुं योग्या सह तत्पतिना
या निर्लज्जा कृतरतिकलना ॥११८॥
गत्वा सर्वमिदं त्वं वर्णय
कामुकमुकुटमणिं सखि सुखय ।
स सुखं विहरतु सहबहुरामस्
तादृशनिकटं न वयं यामः ॥११९॥
क्रीडति स बहुकपटनाटिकया
मुग्धव्रजपुरयुवतीघटया ।
सुमुखि वयं तनुरागमनन्यं
बिभ्रतमेव भजामो धन्यम् ॥१२०॥
राधैकान्तिकभावो न भवेत्
स यदि तदा स्यां सङ्गतिविभवे ।
अस्तु निराशो मम तु सखीयं
तादृशरतिहृद्गमयतु समयम् ॥१२१॥
तत आगत्य तया परिकथिते
सकले राधालीजनलपिते ।
गोपीवेशस्थगितसमाजः
स्वयमचलच्छ्रीव्रजयुवराजः ॥१२२॥
दूतीगिरापि च यदा वृषभानुपुत्री
नैवागता रसविलासविधौ विदग्धा ।
गत्वा तदा स्वयमसौ युवतीसुवेशस्
तां प्रेमविह्वलतनुं हरिरानिनाय ॥१२३॥
द्रुतमिव स गतो राधारामः
तद्गुणचरितैः परमाभिरामः ।
शिरसि निहिततच्चरणपरागः
प्राह ललितमतिवलदनुरागः ॥१२४॥
अहह महाद्भुतभाग्यविपाके
तव पदमतिदुर्लभमपि नाके ।
अद्य दृशातितृषा परिदृष्टं
स्पृष्टं जनिफलमखिलं जुष्टम् ॥१२५॥
तव पदपङ्कजनखमणिचन्द्र
ज्योतिःप्रसराद्दिशि दिशि सान्द्रः ।
स्स्वानन्दामृतसिन्धुरपारः
स्यन्दत एवाद्भुतरससारः ॥१२६॥
आश्चर्या ते रूपचमत्कृतिर्
आश्चर्या ते रुचिरुच्छलति ।
आश्चर्या ते मधुरवयःश्रीर्
लास्यैर्हरिरपि मूर्च्छति सश्रीः ॥१२७॥
जन्मनि जन्मनि दास्या अपि ते
दास्यपदाशां का न हि कुरुते ।
आस्तामपरं श्यामरसोऽपि
त्वत्पदकमले लभ्यः कोऽपि ॥१२८॥
क्O,
यमहो मम भाग्यविशेषः
फलितो गलितस्तर्कोऽशेषः ।
यदिह मया गतया हरिकार्ये
प्रापि परश्चिन्तामणिरार्ये ॥१२९॥
रमयाप्यतिदुर्लभपदरजसां
मृग्यो निरवधि गोकुलसुदृशाम् ।
वृन्दावनविधुरपि तव दासी
भाग्यकलायाश्चिरमभिलाषी ॥१३०॥
नापेक्षा मम मोहनराजे
तद्धितहेतोः कृतिमपि न भजे ।
यन्मे त्वत्सङ्गादन्यदकाम्यं
तदपि तदुक्तं कथये रम्यम् ॥१३१॥
अयि वरसुन्दरि नागरि राधे
कुरु हरिवचने हृदयमबाधे ।
यन्मम मुखतः श्रवणपुटेन
स्वदितं त्वां वशयेत रसेन ॥१३२॥
पयस इव द्रवभावः सहजः
प्रणयमहौघस्तव मयि सुनिजः ।
सुमुखि तदद्य किमेवमसारं
मयि कुरुषे गुणदोषविचारम् ॥१३३॥
तव रसपुष्टिकृते व्रजरामा
मुरलिरवेण हृता अभिरामाः ।
तत्र वृथा किमुद्घटय दोषं
भवतु प्राणेश्वरि भज तोषम् ॥१३४॥
गोपकिशोर्यस्त्वद्भ्रमभुक्ताः
काश्चन थुत्कृत्याथ त्यक्ताः ।
श्रुत्वा काश्चिदनुत्तमरूपास्
त्यक्ता अनुभूयानुरूपाः ॥१३५॥
अन्या दशपञ्चैकीभूय
क्षिप्तह्रियो मां रह आनीय ।
पाणौ पीतपटे वा धृत्वा
मत्ताः सकृदधरमधु पीत्वा ॥१३६॥
एका कापि तवास्ते योग्या
व्रज इति दूतीजनवाग्भङ्ग्या ।
काचन काचन भुक्त्वा त्यक्ता
साम्प्रतमत्र वयं सुविरक्ताः ॥१३७॥
हरि हरि काममहाम्बुधिपारं
का वा नेष्यति मां सविकारम् ।
स्थितवानेवमहर्निशमन्तश्
चिन्ताततिममिलन्निजकान्तः ॥१३८॥
त्वद्वनमध्यसुप्तमतिविधुरं
त्वं मा बोधितवत्यसि मधुरम् ।
स्वात्मानं श्रीराधानाम्नीं
प्रकटितमच्चिन्तातिगधाम्नीम् ॥१३९॥
स्वप्ने जागरणे वा प्रेयसि
पूर्वमपि त्वं हृदि मे स्फुरसि ।
बहिरिदमनुपलभ्य तव रूपं
बम्भ्रमीमि कृतमिथ्यारोपम् ॥१४०॥
सहजादेव तु दिव्या मुरली
स्वयमधिगायति नामगुणालीः ।
तव परमाद्भुतमधुरिमभरिता
दिननिशि न मया क्षणमपि रहिता ॥१४१॥
गायति मुरली मम किमपूर्वं
सन्ततमिति विस्मितधीरभवम् ।
अहह पुरा करुणामयि सम्प्रति
धन्यतमां स्तौम्यनिशममुं प्रति ॥१४२॥
अनया सहजत्वद्गुणरसयाप्य्
अद्य कृतास्त्वयि काकुप्रचयाः ।
दुस्तरकामकदनदलनाय
प्रेयसि कथमपि तव मिलनाय ॥१४३॥
त्वन्नामैकपरा मम मुरली
स्वयमायन्मुग्धा कुलटाली ।
तत्र न कुरु मयि दोषारोपं
ननु रसरूपमपि त्यज कोपम् ॥१४४॥
त्वत्सङ्गमरसनिरसज्जीवः
प्रणयिनि शङ्कारहितोऽतीव ।
दीनदयार्तः कुतुकितहृदयः
खेलाम्याहृतगोपीनिचयः ॥१४५॥
सुप्रसन्नवदनां न निरीक्षे
त्वां यदि कृतमज्जीवनरक्षे ।
को नु तदा मम कौतुककामः
कायादेरपि वृत्तिविरामः ॥१४६॥
क्षान्तिस्नेहकृपामयप्रकृते
निजभृत्ये मयि दीने प्रणते ।
कर्णजापमपि कुर्वत्याली
निकरे नेष्याप्यागःपटली ॥१४७॥
अथ हतभाग्यतमे मयि राधे
नाशु प्रसीदस्यमदपराधे ।
त्वत्पदकाङ्कितवृन्दाविपिने
कापि दशा स्यान्मम मृगनयने ॥१४८॥
श्रुत्वैवं हरिवाक्यकदम्बा
नेष्यसि यदि चल तिष्ठ सुखं वा ।
मम तु भवत्याः श्रीपदकमलाद्
इतरपदे धीस्तनुरपि न चला ॥१४९॥
साश्रु सगद्गदमिति निगदन्तं
कान्तावेशधरं निजकान्तम् ।
विस्मयमूकास्वालिषु राधा
प्राह सरसमिदमनुरागाद्धा ॥१५०॥
श्यामलगोपकिशोरि त्वयि मे
कृष्ण इवात्मा प्रीतिं चकमे ।
क्व स्थितवयसि कालमियन्तं
पुण्यैस्तव मुखमैक्षि सुकान्तम् ॥१५१॥
प्रायस्तीव्रतरानुध्यातः
कृष्णस्त्वं मम सुसखीभूतः ।
इदमतिभद्रतरं यदशङ्कं
साधु निधास्ये प्रियतममङ्कम् ॥१५२॥
यदि मम कथमपि तादृशवेशः
स्मृतिपथमेयान्निजहृदयेशः ।
बर्होत्तंसा वादितवंशा
सुखयिष्यसि मां त्वं तद्वेशा ॥१५३॥
यदपि परार्धान्हरिरपराधान्
अकृत तथापि क्षमते राधा ।
यत्ते वदनचन्द्रसौन्दर्यं
स्वमपि ममाक्रीणादाश्चर्यम् ॥१५४॥
एह्येहि स्फुटनीलसरोरुह
सुकुमाराङ्गि सखीमुपगूह ।
स्नेहोत्तरले मां हरिविरह
प्रभवः शाम्यतु बत तनुदाहः ॥१५५॥
इत्युक्त्वासीद्वृषभानुसुता
सपदि विवृद्धप्रणयावशता ।
प्राणपतिं पुलकाञ्चितगात्रा
परिरभ्यास्ते मुकुलितनेत्रा ॥१५६॥
अथ परिरभ्य हरिः परिचुम्बन्
मुखमरसयदपि चाधरबिम्बम् ।
कुचमुकुले नखराङ्कुरदायी
कृष्णोऽभूत्पुनरिति वा कुस्मायी ॥१५७॥
ज्ञातं ज्ञातमहो रसभरितं
धूर्तमणे तव स्कलं चरितम् ।
इति सहसितराधेरितहृष्टः
कुञ्जगृहान्तः सपदि प्रविष्टः ॥१५८॥
कलितयुवतिवेशो मानिनीमेत्य राधां
हरिरनुनयकाकुव्याकुलोक्तिप्रपञ्चैः ।
सपदि सहजवृद्धप्रीतिदत्ताङ्गसङ्गां
स जयति परिहृष्यन्गाढमालिङ्ग्य कान्ताम् ॥१५९॥
अथ सहजोज्ज्वलभावोज्जृम्भः
प्रियया लम्भितभुजपरिरम्भः ।
प्रकटतनुः स श्यामकिशोरस्
तन्मिलितश्चलितो रतिचोरः ॥१६०॥
तौ रसमूर्ती राधाकृष्णौ
श्रीवृन्दावनराससतृष्णौ ।
अतिशुशुभाते मोहनवेशौ
प्रतिपदविरचितकेलिविशेषौ ॥१६१॥
गौरश्यामलमोहनमूर्ती
निरवधिवर्धिमदनरसपूर्ती ।
निरुपमनवतारुण्यप्रवेशौ
रासविलासोचितवरवेशौ ॥१६२॥
वेणीचूडारचितसुकेशौ
मिथ उद्भवदतिमदनावेशौ ।
अरुणपीतपटवरपरिधानौ
दिशि दिशि विसरद्दीप्तिवितानौ ॥१६३॥
रतिरतिनायककोटिविलासौ
मधुरविलोकपरस्परहासौ ।
मिथ आश्लेषितनिजतनुदेशौ
पुलकमुकुलकुलसततोन्मेषौ ॥१६४॥
मिथ उरुविधकृतनर्मालापौ
नवनवनिर्मितकेलिकलापौ ।
विविधभङ्गिगतिविजितमरालौ
नूपुररसनाक्वणितरसालौ ॥१६५॥
रुचिरान्दोलनसुभुजमृणालौ
गलदोलायमानवरमालौ ।
मिथ उत्पुलकभुजाकलितांसौ
सव्यतदन्यभुजाम्बुजवंशौ ॥१६६॥
मिथ ईक्षितमुखचन्द्रसहासौ
श्रुतपूरनिरतेरितवंशौ ।
द्रुतकाञ्चनमरकतरुचिचौरौ
सर्वाद्भुततमदिव्यकिशोरौ ॥१६७॥
नित्यमधुरवृन्दावनकेली
शुद्धमहारसपूर्णगुणाली ।
कलितमुरजवरतालसुवीणैर्
नृत्यगीतवरवाद्यप्रवीणैः ।
राधाकृष्णरसैकप्रथनैः
सहितौ सुरसोल्लसितालिजनैः ॥१६८॥
मणिमयपेटिकान्तरुपनिहितं
रासविलासोपकरणजातम् ।
आदायातिहर्षभरभरितास्
तत्सेवैकपरा अनुयाताः ॥१६९॥
शुद्धोज्ज्वलप्रेमरसैकशक्ति
तद्वत्स्वरूपौ सुखसारराशी ।
तौ नः किशोरौ गौरनीलौ
खेलायतां चित्रमनोजलीलौ ॥१७०॥
गत्वा तावथ वृन्दारण्यं
स्वगतिपुरस्तादुत्सवशून्यम् ।
परिचरणोल्लसितव्रजयुवती
मध्ये रेजतुरद्भुतदीप्ती ॥१७१॥
काश्चन चक्रुः पदसंवाहं
काश्चन भेजुः सुरतोत्साहम् ।
काश्चन गन्धैर्व्यालपन्नपराः
कण्ठे निदधुर्माला रुचिराः ॥१७२॥
चक्रुरथैका भृकुटिविलासं
विदधुः काश्चन रतिपरिहासम् ।
काश्चन मृदु मृदु विदधुर्व्यजनं
का अपि चक्रुर्भूषारचनम् ॥१७३॥
नागवल्लिदलमुज्ज्वलचन्द्रं
दत्तवती काप्यधिमुखचन्द्रम् ।
नवनवकामकलाविर्भावं
व्यञ्जितवत्यः काश्चन भावम् ॥१७४॥
मृदु मृदु वीणाद्यतिनिरवद्यं
वादितवत्यः काश्चन वाद्यम् ।
काश्चन सञ्जगू रसानुरागा
मधुरमुदञ्चितपञ्चमरागाः ॥१७५॥
बहुविधहस्तकगतिलीलाभिः
काश्चन वलिता नृत्यकलाभिः ।
प्रिययोरुपरि सुपुच्छच्छत्रं
काश्चन जगृहुः परमविचित्रम् ॥१७६॥
वरनागरिकावरनागरयोर्
उन्मदमदनरसप्रहसितयोः ।
प्राप्य तयोः करपद्मात्प्रमदाः
कमपि प्रसादं व्यलसन्प्रमुदाः ॥१७७॥
छित्त्वा छित्त्वा वीटकभेदान्
ललितलवङ्गक्रमुकच्छेदान।
रसिकमिथुनमुपयोजितवत्यः
काश्चन काश्च पतद्ग्रहवत्यः ॥१७८॥
कर्पूरादिसुवासितशीतं
भृङारेण सलिलमुपनीतम् ।
कृत्वा प्रियमिथुनेन निपीतं
स्वं विदधुः काश्चन सुप्रीतम् ॥१७९॥
आपुः काश्चन कण्ठगमालाः
स्वाभरणानि च का अपि बालाः ।
वरताम्बूलसुवीटकमन्याश्
चर्वितमेव तु काश्चन धन्याः ॥१८०॥
एकाः स्निग्धालिङ्गनमापुः
करधृत्यैव काश्च पर्यापुः ।
काश्चन कर्णकथाभिर्मुदिताः
काश्चित्क्वचन श्लाघनमहिताः ॥१८१॥
अथ सुरतोत्सुकरामावृन्दं
दुर्धरकामार्तिभिरत्यन्धम् ।
दृष्ट्वात्युत्कटभावविकारं
राधा निजपतिमवददुदारम् ॥१८२॥
अबलाः प्रिय विषमस्मरबाधास्
तां तु न दित्सेत्त्रुटिमपि राधा ।
तच्छृणु कथयाम्येकमुपायं
रमयसि येन युवतिसमुदायम् ॥१८३॥
कान्त कदाचिन्मम संकल्पः
समभूदकृतविचारोऽनल्पः ।
बहुरूपं त्वां रमयितुमुरुभिर्
बहुभी रूपैर्बहुविधरतिभिः ॥१८४॥
अत्युत्कण्ठाभरभावनतस्
त्वन्मद्रूपस्तोमोदयतः ।
केलय उरुवैदग्ध्या विहिता
मानसपूर्तिः काप्यत उदिताः ॥१८५॥
प्रियसखि किं नु करोषीत्युक्त्वा
गात्रे मम करघातं कृत्वा ।
सख्या भग्नसमाधिर्नयने
उन्मील्याहसमखिलाकलने ॥१८६॥
सम्प्रत्यपि च मुहूर्तं ध्यात्वा
कुर्वे बहुरूपं रसयित्वा ।
रूपैस्तैरभिरूपैर्नागर
गोकुलयुवतिगणैस्त्वं विहर ॥१८७॥
शैशव इष्टयोगमायादान्
मम सङ्कल्पसिद्धिमतिरसदा ।
त्वमनन्यानुरागपतिरभवस्
तदस्तु सुखसीमानुभवः ॥१८८॥
अथ चित्रेक्षणकुतुकिनि रमणे
स्मयवति चाथ रहस्यालिगणे ।
किञ्चित्स्मितरुचि मोहनवदनं
दध्यौ राधा मुकुलितनयनम् ॥१८९॥
प्रकटाः प्रियतममूर्तीर्मधुरा
दृष्टा लोभादतिकामधुरा ।
कृत्वा स्वमपि च सा तावन्तं
व्यसृजच्चुम्बितपरिरब्धं तम् ॥१९०॥
अथ कलितप्रियपाणिसरोजा
राधातीवविवृद्धमनोजा ।
मञ्जुलकुञ्जविलोकनकपटाद्
गहनवनं सहसैव प्रविष्टा ॥१९१॥
स बहुरूपहरिररमत ताभिः
प्रथमोज्ज्वलरसरभसयुताभिः ।
रसिकशिरोमणिरतिरसिकाभिर्
मधुरिमराशिरधिकमधुराभिः ॥१९२॥
प्रथमसमागमह्रीभयवलिता
दूरात्तूष्णीमास्थितविनताः ।
काश्चन निन्ये शयनमुदारः
सानुनयं कृतबाहुप्रसारः ॥१९३॥
किमपि करोमि न ते भज शयनं
स्वजने किमिदमहो सङ्कुचनम् ।
पायय किमपि वचोऽमृतमतुलं
स्वीकुरु गन्धमाल्यताम्बुलम् ॥१९४॥
कामपि धन्यामित्यनुनीय
स्मितरुचिरुचिरां सहसानीय ।
शयनं नेति सगद्गदवचनाम्
अलमाश्लिष्याचुम्बत्प्रमनाः ॥१९५॥
निद्राव्याजविमुद्रितनयानं
वदनं चुम्बितमन्याः शयनम् ।
प्राप्ताः स्वस्य हसन्नुरुपुलकः
पर्यरभत नवनागरतिलकः ॥१९६॥
नेतिवचनरचना अपि चान्याः
करकमले धृतवानतिधन्याः ।
आनीयाङ्कमसौ कुसुमालीम्
अरचयदलकचये वनमाली ॥१९७॥
काश्चन हारलतार्पणकपटाद्
उन्मदकरमृदितस्तनसुघटाः ।
सुखमपि दुःखमिवाभिनयन्तीर्
वीक्ष्य हरिः स जहास लसन्तीः ॥१९८॥
कुचमुकुलादौ कृतनखलिखनः
पीताधरदलकृतरददलनः ।
तासामुत्तम्भितपुरुमदनः
स हरिरखेलच्चुम्बितवदनः ॥१९९॥
सहसा नीवीबन्धनमिलितं
सम्भ्रमयुतयुवतीकरविधृतम् ।
अतिदुर्धरमदनात्युत्तरालं
तदतिविरेजे हरिकरकमलम् ॥२००॥
रेमे मधुपतिरथ ललनाभिर्
बहुविधसुरतबद्धरचनाभिः ।
रतिरसरभसोल्लसिततदूरुः
स्पर्शनबहुपर्पाटीचारुः ॥२०१॥
उच्छृङ्खलरतिखेलाश्रान्तः
प्रोन्मदरतिरभसोद्यतकान्तः ।
तन्मुखवीक्षणकृतपरिहासः
स्मेरमुखोऽमोदत सविलासः ॥२०२॥
इत्थं विहरति राधारमणे
वलदभिमाने युवतिविताने ।
तानि पिधाय सकरूपानि
कापि विजह्रे राधाजानिः ॥२०३॥
आनीय गोपतरुणीर्मुरलीरवेण
राधामपि प्रचुरकाकुभिरागमय्य ।
तासां स्वक्ÿ
प्तरतिसन्ततिजाभिमान
शान्त्यै कृपानिधिरथ प्रिययैक आसीत॥२०४॥
कृष्णमदृष्ट्वा गोप्योऽनवधौ
सपदि निमग्नाः शोकपयोधौ ।
हा नाथेति व्याकुलवचनाश्
चेरुः परितो विह्वलकरणाः ॥२०५॥
चिन्मयमन्तरुदितहरिरूपं
मूर्तमिवाच्युतसुरतसरूपम् ।
वृन्दाविपिनलतातरुवृन्दं
ताः पप्रच्छुर्निजसुखकन्दम् ॥२०६॥
भो अश्वत्थप्लक्षवटा वः
किं दृष्टो हरिरानतभावः ।
स हि नश्चोरितहृदयो यातः
प्रेमहसितदृकशरसङ्घातः ॥२०७॥
भो भोश्चम्पककेशरनाग
प्रियकाशोकबकुलपुन्नाग ।
जम्बूकुरवकपनसरसाल
क्रमुककूतजबकतालतमाल ॥२०८॥
अहह महान्तो यूयं सदया
वयमपि विरहव्याकुलहृदयाः ।
कथयत मानवतीहृतमान
स्मितवदनस्य हरेः पदवीं नः ॥२०९॥
अयि सखि माधवि मालति मल्लि
जाति यूथि नीलिनि शेफालि ।
मा गोपयत गोपकुलतिलकं
कृतकरसंस्पर्शं किल रसिकम् ॥२१०॥
अयि कल्याणि तुलसि हरिचरणा
म्बुजदयिते त्वं कुरु वः करुणाम् ।
क्वास्ते वद नो जीवितबन्धुः
सकलकलानिधिरतिरससिन्धुः ॥२११॥
अथ काश्चन हरिलीलाललिता
अनुकृतवत्यो मिथ आवलिताः ।
अत्यावेशाद्विस्मृतदेहाः
काश्चन भेजुर्मधुरतदीहाः ॥२१२॥
द्रुमलतिकाः पुनरपि पृच्छन्त्यह्
कुञ्जं कुञ्जं मुहुरभियान्त्यः ।
ददृशुः क्व च पदपङ्क्तिं ललितां
ध्वजवज्राङ्कुशपद्मादियुताम् ॥२१३॥
ज्ञात्वा हरिपदचिह्नं रामा
मृगयन्त्यस्तैरत्यभिरामाः ।
अन्या अपि पदलक्ष्मश्रेणीर्
ददृशुरिवाद्भुतमधुरिमवेणीः ॥२१४॥
श्रीराधाया इति निर्धारं
कृत्वा बहुविधविहितविचारम् ।
ऊचुस्तत्पङ्कजयुगले
वलदतिभावा रसभरवहले ॥२१५॥
अन्तर्हिते दयितया सह कृष्णचन्द्रे
गोप्यो महानिविडशोकतमोभिरन्धाः ।
पृष्ट्वा मुहुर्द्रुमलता अनुकृत्य लीलां
दृष्ट्वा पदानि तु तयोः समवर्णयंस्ताः ॥२१६॥
कृष्णपदाङ्कं पश्यत कामं
राधापदलक्ष्म्याप्यभिरामम् ।
सख्य इदं खलु दर्शितमनया
दीनतमास्वतिनिर्भरकृपया ॥२१७॥
प्रेष्ठतमांसार्पितभुजवल्लिः
परमोज्ज्वलरसकल्पकवल्लिः ।
राधा ध्रुवमिह लीलागतिभिश्
चलिता मृदु मृदु नूपुररुतिभिः ॥२१८॥
गन्तुमशक्तामत्र तु कान्तां
स्कन्धे कृत्वा चपलदृगन्ताम् ।
उदवहदतिपुलकितसर्वाङ्गः
प्रोज्जृम्भितरतिरङ्गतरङ्गः ॥२१९॥
स्कन्धादवरोप्यात्र तु कान्तां
प्रार्थितपुष्पां चलदलकान्ताम् ।
प्रेयस्यर्थे हरिरुल्लसितः
कुसुमान्यवचितवानथ परितः ॥२२०॥
उपविश्याथ स उत्पुलकोरु
द्वयमध्यगदयितामतिचारुः ।
गुम्फितवान्कुसुमैर्वरवेणीश्
चक्रे चान्याभरणश्रेणीः ॥२२१॥
सख्यः पश्यत मञ्जुलकुञ्जे
ध्रुवमिह गुञ्जन्मधुकरपुञ्जे ।
प्राविशतां तौ सुरतसतृष्णौ
मदकलमूर्ती राधाकृष्णौ ॥२२२॥
पश्यत पश्यत किशलयशयनं
सफलीकुरुताद्यैव च नयनम् ।
सुरतविमर्दाद्विलुइतमीक्ष्यं
त्रुटितकुसुमकञ्चुकशिखिपक्षम् ॥२२३॥
इत्थं परममहारसधाम्नोर्
बहुविधपदकैर्बहुमधुरिम्णोः ।
ताः समलङ्कृतसुस्थलजातं
वीक्ष्य वीक्ष्य सुखमापुरमातम् ॥२२४॥
श्रीराधापि स्वपदैकरसा
बुध्वा ता अतिकरुणाविवशा ।
रुष्टेवाह प्रियमतिकृपणं
त्वं चल नहि मे शक्यं चलनम् ॥२२५॥
भीतभीत इव मृदु मृदु वदति
स्कन्धं मम चिरमारोहेति ।
आक्षिपदेव रचितबहुलीलं
सा निजपतिमपि सत्वरशीलम् ॥२२६॥
स चतुरचूडामणिरालक्ष्य
प्रेयस्या हृद्गतमविलक्ष्यः ।
तत्क्षणमभवत्सा तु तदैव
प्राप्तवती खलु मूर्च्छनमेव ॥२२७॥
हरिरपि प्रकटः पुलकयुताभ्यां
तामुत्थाप्यालिङ्ग्य भुजाभ्याम् ।
अकृत तदुक्तः पुनरन्तर्धिं
व्हिहिततदङ्गस्पर्शिसमृद्धिम् ॥२२८॥
दृष्ट्वा तामथ निजजीवातुं
दीनतमामिव पृष्ट्वा हेतुम् ।
श्रुत्वा तन्मुखतः स्वहितार्था
वाचस्ता अभवंस्तु कृतार्थाः ॥२२९॥
स्वस्वामिन्या पुनरपि सहिताः
कालिन्दीये पुलिने याताः ।
द्रष्टुं राधा सहितविहारं
संजगुरार्ताः कृष्णमुदारम् ॥२३०॥
श्रुत्वा बहुविधकातरवचनं
तासां राधाप्रणयारचनम् ।
आविरास हरिरतुलविलासः
प्रमदासदसि सुधारसहासः ॥२३१॥
राधया सहजवत्सलात्मना
स्वीकृते व्रजविलासिनीगणे ।
स्वात्मभावकृतभाववैभवैः
प्रादुरास रसिकेन्द्रशेखरः ॥२३२॥
काचित्सुवलितललितप्रकाण्डं
स्वांसे न्यधित कृष्णभुजदण्डम् ।
काचन भुवि पतितातिप्रणयाश्
चरणमवृत निजवेणीलतया ॥२३३॥
तप्ता हरिपदपङ्कजयुगलं
काचन निदधावधिकुचमुकुलम् ।
अन्या निमिषितनेत्रयुगेण
प्रियमुखमपिबत्तर्षभरेण ॥२३४॥
अपरा पुनरपगमनाद्भीता
करयुगलेन प्रणयपरीता ।
श्रीहस्ताम्बुजमतिशयरुचिरं
समधृत नागरमौलेः सुचिरम् ॥२३५॥
कापि विलोचनरन्ध्रेणालं
कृत्वा हृदि परिरभ्य रसालम् ।
योगीवास्ते परमानन्दा
मृतह्रदमग्ना चिरमस्पन्दा ॥२३६॥
श्रीराधारसपोषणनिरतास्
तत्सुखसिन्धुनिमज्जनमुदिताः ।
प्रिययोर्लीलां गोपयुवताश्
चित्रतरामवतारितवत्यः ॥२३७॥
स हरिर्व्रजनवयुवतिसमाजे
तदुरुनिचोलोपरि संरेजे ।
साङ्गसङ्गनिजकान्तासहितस्
तासामास सपर्यामुदितः ॥२३८॥
बहुवाग्भङ्ग्या व्रजनवसुदृशां
सहजप्रेमविवेचकमनसाम् ।
प्रीतः स्वारसिकं निजभावं
प्रकटितवानथ विरहाभावम् ॥२३९॥
व्रजाङ्गनाभिर्मिलितः स कृष्णः
श्रीराधयातीव विराजमानः ।
तासामुरुप्रेमकथाभितृप्तो
रासोत्सवयोल्लासितो बभूव ॥२४०॥
अथ कर्पूरपूररुचिरुचिरे
यमुनालहरीशीकरशिशिरे ।
उन्मदमधुकरकोकिलकीरे
वहदतिपरिमलमलयसमीरे ॥२४१॥
परितः स्फुटनवकैरवनलिने
विपुलकलिन्दसुतावरपुलिने ।
अद्भुतकल्पतरुभिरतिसुभगे
केलिसुसाधनवर्षिभिरनघे ॥२४२॥
बहुदीपिनि दिवि शारदचन्द्रे
पररसभाजि चराचरवृन्दे ।
द्राघीयसि तद्रजनीयामे
धुन्वति दह्नुरद्भुतनवकामे ॥२४३॥
सुरनरकिन्नरगन्धर्वाद्यैर्
वलिते निर्मितगीतसुवाद्यैः ।
नभसि रचित पुरुचित्रविताने
विलसति बहुविधदिव्यविमाने ॥२४४॥
सङ्गीतकपरपारगताभिर्
बहुविधनृत्यकलातुलिताभिः ।
गौरतनुच्छविभरितहरिद्भिः
कृष्णसुधाब्धिप्रीतिसरिद्भिः ॥२४५॥
नाट्योचितभूषणवसनाभिः
कटितटबद्धरसनाभिः ।
हर्षोत्पुलकिततनुलतिकाभिः
चित्रारुणनवकञ्चुलिकाभिः ॥२४६॥
जघनान्दोलितवेणिलताभिः
रत्नतिलकरञ्जितभालाभिः ।
समणिकनकमौक्तिकनासाभिः
मृदुलकपोलविचलदलकाभिः ॥२४७॥
मुक्तापङ्क्तिद्युतिदशनाभिः
सुरुचिरचिबुकदन्तवसनाभिः ।
मुष्टिमेयकृशतरमध्याभिः
स्मरनृपसिंहासनजघनाभिः ॥२४८॥
बद्धपरस्परचारुकराभिः
कङ्कणगणझङ्कृतिरुचिराभिः ।
भ्राजद्ग्रैवेयकहाराभिश्
चरणरणितमणिमञ्जीराभिः ॥२४९॥
व्रजनगरोज्ज्वलवरतरुणीभिर्
निर्मलरसमणिवरखनिभिः
।
युगयुगमध्ये
स्मरसंरम्भि
श्रीमन्नागरकण्ठधृताभिः
॥२५०॥
रचितेऽत्यद्भुतमण्डलराजे
वर्षति
कुसुमं
सिद्धसमाजे
।
राधाकृष्णोन्मदरसभासः
प्रादुरास
परमाद्भुतरासः
॥२५१॥
रतिरसपरसीमश्रीतनो
राधिकायाश्
चरणकमललब्धप्रौढतादात्म्यभावैः
।
व्यरचि
रुचिररासश्चित्रतत्तत्कलौघैर्
व्रजनवतरुणीनां
मण्डलैर्माधवेन
॥२५२॥
अथ
संववृधे
सोऽद्भुतरासः
प्रोन्मदमदनकोटिकृतहासः
।
उन्मदराधिक उन्मदकृष्णः
प्रोन्मदयुवतिगणोन्मदतृष्णः ॥२५३॥
सकलनिगमगणसुचमत्कारः
सकलेश्वरगणरचितविचारः ।
परमाश्चर्यप्रेमविकारः
परमानन्दमहोत्सवसारः ॥२५४॥
कृष्णरसैकस्फुरदुल्लासः
परमाकाशगतध्वनिभासः ।
दशदिक्प्रसृमरवरपटवासः
परममहापरिमलभरिताशः ॥२५५॥
भूषणवसनतनुच्छविवर्ष
प्रोल्लसदखिलभुवनरतिहर्षः ।
केलिचमत्कृतिपरमोत्कर्षः
सकलपुमर्थप्रथितनिकर्षः
॥२५६॥
सरभसचक्रभ्रमणविलासः
स्मरवशयुवतिपरस्परहासः
।
प्रकटोन्मदनवमन्मथकोटिः
प्रकटमहाद्भुतरतिपरिपाटिः
॥२५७॥
किङ्किणिनूपुरवलयघटानां
वीणावेणुतालमुरजानाम्
।
प्रेमोत्तारमधुरतरगान
प्रणयिसमुत्थिततुमुलस्वानः
॥२५८॥
गगनस्थगितसगणशरदिन्दुः
स्तम्भितसुरसुतादिकसिन्धुः
।
सुखविह्वलखगमृगपशुजातिः
पुलकवलिततरुवल्लीविततिः
॥२५९॥
द्रवमयविगलद्गिरिपाषाणः
सुरसपवनकृतसख्यभिमानः
।
मूर्च्छितमुक्तनीविसुरवनितः
खचरवृष्टकुसुमोघैर्निचितः ॥२६०॥
प्रोच्छलदतुलमहारसजलधिर्
भग्नमुनीश्वरपरमसमाधिः ।
केलिकलोत्सवपरमप्रथिमा
कृष्णप्रेमसमुन्नतिसीमा ॥२६१॥
स्मरोन्मदैर्गोकुलसुन्दरीगणैः
समुत्थितो रासविलाससम्भ्रमः ।
सीमा परा प्रेमचमत्कृतीनां
स कोऽपि राधारसिकस्य जीयात॥२६२॥
तासां रासरभसवशमनसां
विपुलपुलकपरिपूरितवपुषाम् ।
प्रियपरिरम्भोन्मदमदनानां
किमपि
न
संवृतकुचवसनानाम्
॥२६३॥
मुक्तवेणिविगलत्कुसुमानां
तरलितमुक्तावलिरसनानाम्
।
प्रचलितकुण्डलगण्डतटानां
विश्लथनीविप्रकटजघनानाम्
॥२६४॥
त्रुटितचारुकुचकञ्चुलिकानां
छिन्नमाल्यमणिहारसराणाम् ।
श्रमजलपूरितसकलतनूनां
म्लिष्टविलेपाञ्जनतिलकानाम् ॥२६५॥
प्रियतमपरिचुम्बितवदनानां
प्रियतमनखरोल्लिखितकुचानाम् ।
प्रियतमभुजयुगकलितगलानां
प्रियतममृष्टश्रमसलिलानाम् ॥२६६॥
राधासन्धितकञ्चुलिकानां
राधाग्रथितरुचिरनीवीनाम् ।
राधास्नेहैकात्म्यधनानां
शतगुणवर्धिपरमसुषमाणाम् ॥२६७॥
माधवमधुराधरमधुपानां
मुहुरतिदुर्धरमदनमदानाम्
।
परकाष्ठां
गत
उन्मदललितः
कोऽपि
सुखाम्भोनिधिरुच्छलितः
॥२६८॥
गायन्तीनां
दयितमिथुनं
सानुरागैः
सुरागैर्
नृत्यन्तीनां प्रमदमदनोद्दामलीलाकलाभिः ।
श्रीराधायाश्चरणकमलस्नेहतादात्म्यभाजां
रासक्रीडासुखमनुपमं वल्लवीनां बभूव ॥२६९॥
तत्र यदा सुरतैकसतृष्णौ
मण्डलमध्ये राधाकृष्णौ ।
मिलितौ ननृततुरथवा क्रमशः
कोऽपि तदासीद्रासे सुरसः ॥२७०॥
वाद्यगीतपरयुवतीवृन्दे
पूर्णचमत्कृतिपरमानन्दे ।
तददर्शयत सुनागरमिथुनं
स्वस्वसुशिक्षा अधिरसनटनम् ॥२७१॥
राधातत्प्रिययोरभवंस्ता
एकैकाङ्गेऽद्भुतरसवलिताः
।
चलनविभङ्गीरतिसुविचित्रा
वीक्ष्य
वीक्ष्य
चिरमनुकृतचित्राः
॥२७२॥
सङ्गीतकबहुभङ्गीसारं
कमपि
विहारं
परमोदारम्
।
राधातन्नागरयोर्मधुरं
दृष्ट्वा
मूर्च्छद्वनमपि
सुचिरम्
॥२७३॥
रसमयनृत्यकलाद्भुतसङ्गी
तुङ्गितनवरतिरङ्गतरङ्गी
।
राधामाधवयो
रतिललितं
कोऽपि
विलासः
समभःदुदितम्
॥२७४॥
अलकचिबुककुचकरसंस्पर्शी
नीविधरणमधुरामृतकर्षी ।
परमचित्रपरिरम्भणचुम्बं
शुशुभे तल्ललितं रसजृम्भम् ॥२७५॥
मूर्च्छितमलुठद्गोपीवृन्दं
मूर्च्छितमपतत्खगपशुवृन्दम् ।
मूर्च्छामाप लतातरुवृन्दं
सर्वममूर्च्छत्तत्र रसान्धम् ॥२७६॥
अथ रसिकेन्द्रः श्रितनिजकान्तः
सुतुमुलरासक्रीडाश्रान्तः ।
अविशद्वारि सगोपीवृन्दः
करिणीगणवृत इव कलभेन्द्रः ॥२७७॥
तत्र रचितपरमाद्भुतकेलि
ः
शुशुभे स रसिकमण्डलमौलिः ।
राधापक्षव्रजयुवतीभिः
पर्युक्षित उद्वसितमुखीभिः ॥२७८॥
क्रीडित्वा बहु सलिलोत्तीर्णः
पुनरन्याम्बरभूषणपूर्णः ।
कुङ्कुमलिप्तः प्रियया दीप्तः
कुञ्जशयनमधि स सुखं सुप्तः ॥२७९॥
एवमपारं शारदरजनीर्
अखिला एव व्रजनवतरुणीः ।
आनीयारचि राधापतिना रासो
नवनवरतिवशमतिना ॥२८०॥
परमरससमुद्रोज्जृम्भणस्यातिकाष्ठा
परमपुरुषलीलारूपशोभातिकाष्ठा ।
परमविलसदाद्यप्रेमसौभाग्यभूमा
जयति परपुमर्थोत्कर्षसीमा स रासः ॥२८१॥
शुद्धभावस्पृहावत्या मत्या कृष्णैकदत्तया ।
अद्भुतोऽयं मया रासप्रबन्धः प्रकटीकृतः ॥२८२॥
यथास्फूर्ति मया रासविलासो राधिकापतेः ।
वर्णितः स्वमुदे तेन मुदिताः सन्तु साधवः ॥२८३॥
इति श्रीप्रबोधसरस्वती विरचितः आश्चर्यरासप्रबन्धः ।
इमं रासप्रबन्धं यो गायेत्कृष्णानुरक्तधीः ।
लुठन्ति तत्पदतले पुमर्थाः सर्व उत्तमाः ॥२८४॥
]