श्रीरुचिराष्टकम् २
प्रभुवक्त्रं रुचिरं केशं रुचिरं
तिलकं रुचिरं चलनं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ १॥
द्विजवर्णं रुचिरं कर्णं रुचिरं
कुण्डलं रुचिरं मण्डलं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ २॥
गलस्थलं रुचिरं भ्रूचलं रुचिरं
नासा रुचिरा श्वासो रुचिरः ।
रुचिराधिपतेः सकलं रुचिररम् ॥ ३॥
नयनं रुचिरं शयनं रुचिरं
दानं रुचिरं मानं रूचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ४॥
वदनं रुचिरं अमलं रुचिरं
अधरं रुचिरं मधुरं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ५॥
दन्तं रुचिरं पङ्क्ती रुचिरा
रेखा रुचिरा वाणी रुचिरा ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ६॥
वचनं रुचिरं रचनं रुचिरं
आस्यं रुचिरं हासं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ७॥
ग्रीवा रुचिरा सेवा रुचिरा ।
माला रुचिरा लक्षणं रुचिरम् ।
रूचिराधिपतेः सकलं रूचिरम् ॥ ८॥
करयुग्मं रुचिरं गमनं रुचिरं
हृदयं रुचिरं नाभी रुचिरा ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ९॥
कटितटं रुचिरं पृष्ठं रुचिरं
वसनं रुचिरं रसनं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ १०॥
त्रिवली रुचिरा जघनं रुचिरं
सघनं रुचिरं चलनं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ११॥
चरणं रुचिरं वरणं रुचिरं
भरणं रुचिरं करणं रुचिरम् ।
हरिदासमते सकलं रुचिरं
रुचिराधिपतेः सकलं रुचिरम् ॥ १२॥
इति हरिदासनाथभाईकृतं श्रीरुचिराष्टकं सम्पूर्णम् ।