अथ अङ्गिरोमुनिप्रणीतं श्रीमन्नारायणीयमाहात्म्यम्
तृतीयोद्ध्यायः ।
कौत्स उवाच-
भगवन् संसारसागरसङ्क्रामक सार्व्वकामिकाणि ब्राह्म वैष्णवशाङ्करशाक्तगाणपत्यस्कान्दवैवस्वतचान्द्रनावग्रहरौद्राणि त्रिंशदष्टोत्तरशतस्तोत्राण्य् अद्यावधि मयाधिगतानि यानि नारदानकुशलमुखभागवतर्षीणां मुखारविन्दात् तापत्रयसन्तप्तानामनुग्रहार्त्थं तदा तदा विनिस्सृतानि। १
अथ किमेतस्माद् भगवन् ब्रह्मानुत्तमस्तुतिनिकुरुम्ब मकरन्दबिन्दुसन्दोहाद् विचित्य विनियोज्यमिति नितान्तमन्दं मम स्वान्तं हन्त दोळायते। २
अतस्तत्तु स्तोत्रवरिष्ठम् ऋषिच्छन्दोदेवतादि विधानुविधया सह कार्त्सनेनाचष्टुमर्हति नमो नमस्ते। ३
अङ्गिर उवाच- भोस्तात! त्वया साध्वेव ममाभिपृष्टम्। ४
शुश्रूषुभिरन्तेवासिभिः सदैवमेव नितरां भाव्यम्। ५
त्वन्मुखादेवमेव वत्स मनस्तु मम शुश्रूषते ६
अथ कथयामि ते तत् स्तोत्रोद्घं यत्तु रहस्यातिरहस्यम्। ७
अत एवाधिकारिणापि गुरुमुखादेवावगन्तव्य-मिति वैदिक मार्ग्गप्रदीपकेषु नानार्ग्गळकवचसहस्रनामादि मन्त्राकरेषु पुराणेतिहासेषु कुत्राप्यनाविष्कृतम्। अकृतकवचसामादिविधातुर्विधातुम्मम पितुर्म्मुख चतुष्टय्याः कदाचिदेकान्ते पूर्व्वमुखात् सावधानस्यास्य श्रोत्राञ्जलिपुटे वामेतर एवामीलिताक्षं त्रिरभिवृष्टम् ८-९
तथाहि पिता मे मामेकान्ते कदाचिदाहूयाह १०
वत्स, किञ्चित् कथयामि शृणुष्वावहितात्मा ११
त्वया लोकसङ्ग्रहार्त्थं मर्त्त्यलोके तत्र तत्र काले प्रव्रजनीयम् १२
अलङ्घ्यवेगेन भगवता कालाख्येन परिवर्त्तमानयुगयुगळयोश् चरमेण कलिना कलुषमतीनां यदेतदुपदेष्टव्यम्। १३
मयैवैतत् सर्ग्गकर्म्मणि विनियोज्यमानाय स्वप्रवृत्तसर्ग्गकर्म्मनिर्व्विघ्नसम्पादनार्त्थं मम पौत्राय मारीचाय सकलकारणकारणाभाव-प्रतियोगिनो मज्जनकान्नारायणमूर्त्तेर् यथावगतमुपदिष्टचरमस्ति। १४
यत् किञ्चिदपिलिप्सुः आदौ मन्त्राप्लवनपूतः विहितं सान्ध्यादिकं यथाविधि विधाय मन्त्रमूर्त्तिं गोलोकनाथम् -
गोलोकनाथं नतपारिजातं
गोगोपगोपीनयनाब्जसूरम्
नानाविभूषापरिभूषिताङ्गं
नमामि कृष्णं करुणापयोधिम् १५
इति सन्ध्याय पूज्यत्वादृषिं नारायणं शिरस्य् अक्षरत्वाच्छन्द आनुष्टुभमधिनासोत्तरोष्ठं, ध्येयत्वाद्देवतां गोलोकनाथं श्रीकृष्णपरमात्मानं हृदि च मार्ग्गशीर्षेण हस्तेन न्यस्यैवं सञ्जपेत् १६
श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
श्रीनारायण ऋषिः - अनुष्टुप् छन्दः -
गोलोकनाथः कृष्णपरमात्मा देवता।
गोलोकनाथो१ गोविन्दो२ गोपिकाजनवल्लभः३
राधिकारमणो४ रम्यो५ राजीवदळलोचनः६ १७
करुणासागरः७ कृष्णः८ कामकोटिमनोहरः९
सर्व्वकर्त्ता१० सर्व्वहर्त्ता११ सच्चिदानन्दविग्रहः१२ १८
वेदवेद्यो१३ विराड्रूपो१४ विरिञ्चिहरवन्दितः१५
वैकुण्ठनिलयो१६विष्णुर्१७व्वासुदेवो१८ विराट्ध्वजः१९ १९
पयःपयोधिमद्ध्यस्थः२० पन्नगाधिपतल्पगः२१
सर्व्वभूतगुहावासः२२ सूर्येन्दुनयनः२३ स्वराट्२४ २०
शार्ङ्गधन्वा२५ शङ्खचक्रगदाम्बुजलसद्भुजः२६
श्रिताभीष्टदमन्दारः२७ शरण्यः२८ श्रीधराधवः२९ २१
नवनीलघनच्छायो३० नरनारायणात्मकः३१
मुमुक्षुसेव्यो३२ मायेशो३३ मुकुन्दो३४ मधुसूदनः३५ २२
मत्स्यरूपधरो३६ मायी३७ मनुरूपो३८ मनुस्तुतः३९
कठोरपृष्ठविधृतमन्दरः४० कमठाकृतिः४१ २३
हेलाधृतक्रोडतनु४२र्हिरण्याक्षनिहा४३ हरिः४४ अद्ध्वरात्मा४५ चलोद्धर्त्ता४६ऽच्युतो४७ऽनुपमवैभवः४८ २४
नरसिंहाकृति४९र्न्नादनिराकृतमहासुरः ५०
भक्तप्रह्लादवरदो५१ भवसागरतारकः५२ २५
वलभित्सहजो५३ वन्द्यो५४ वामनो५५ बलिदर्प्पहा५६
त्रिक्रमाक्रान्तभुवन५७स्त्रिदिवेड्य५८स्त्रिविक्रमः५९ २६
भगवान्६० भार्ग्गवो रामो६१ भीमकर्म्मा६२ भवप्रियः६३
दशास्यहन्ता६४ दुर्द्धर्षो६५ रामो दशरथात्मजः६६ २७
भव्यो६७ भरतशत्रुघ्नलक्ष्मणाग्रिमसोदरः६८ वसिष्ठविश्वामित्रादिगुर्व्वाज्ञापरिपालकः६९ २८
जानकीमानसोल्लासी७० जटायुस्वर्ग्गदायकः७१
वैवस्वतसखो७२ बालिहन्ता७३ वायुसुतप्रियः७४ २९
शबरीसल्कृतिप्रीतः७५ शाखामृगसहायवान्७६
रोहिणीनन्दनो रामो७७ रेवतीप्राणवल्लभः७८ ३०
सूरजाभेदनः७९ सीरमुसलाद्युद्यदायुधः ८०
देवकीनन्दनो८१ दामोदरो८२ दरविनाशनः८३ ३१
वृन्दावनचरो८४ वत्सबकाघाद्यसुरान्तकः८५
योगेशो८६ यादवाधीशो८७ यशोदानन्दनन्दनः८८ ३२
गोप्ता८९ गोवर्द्धनोद्धर्त्ता९० गुर्व्वभीष्टप्रदायकः९१
काळियाहीन्द्रदर्प्पघ्नः९२ कलेशः९३ कालनेमिहा९४ ३३
विदुरोद्धवभीष्मादिवन्द्यो९५ बाणमदापहः९६
पाकारिनन्दनसखः९७ पाकशासनशासकः९८ ३४
सुदामसब्रह्मचारी९९ सीरपाणिसहोदरः१००
भैष्म्याद्यष्टाधिकद्व्यष्टसहस्रस्त्रीवरेश्वरः१०१ ३५
सद्गीयमानसत्कीर्त्तिः१०२ सत्यकामः१०३ सताङ्गतिः१०४
पुराणपुरुषः१०५ पूर्ण्णः१०६ पावनः१०७ परमेश्वरः१०८ ३६
फलश्रुति-
एवं गोलोकनाथस्य श्रीकृष्णस्य महाप्रभोर्
अष्टोत्तरशतं नाम्नां दिव्यं सर्व्वार्त्थसिद्धिदम् ३७
गुह्याद्गुह्यमिदं स्तोत्रं प्रयतो यः पठेन्नरः
शृणुयाद्वा शुचिर्न्नित्यं स कृष्णपदवीमियात्। ३८
इत्याङ्गिरसे श्रीमन्नारायणीयमाहात्म्ये श्रीकृष्णाष्टोत्तरशतकथनं नाम तृतीयोद्ध्यायः।