द्वितीयोद्ध्यायः
व्यास उवाच-
इति सूतवचः श्रुत्वा मुनयो हृष्टचेतसस्
तं पुनः परिपप्रच्छुर्ल्लोकानुग्रहतत्पराः १
ऋषय ऊचु -
सूत सूत महाभाग सर्व्वज्ञ विदुषां वर
न तृप्यामो वयं सर्व्वे त्वद्वाक्यामृतपानतः २
ननु सूत भवद्वाक्यादशक्यं मन्तुमन्यथा
सुज्ञातमधुनास्माभिः कृतार्त्थाश्च वयं मुने ३
तदप्युदेति श्रोतव्यमपरं किञ्चिदस्ति नः
विदुषामपि नापैति विवित्सा जातु चेतसः ४
श्रोतव्यं केन विधिना पठितव्यं च तत्तदा
इदं च सकलं साधु भवानेव ब्रवीतु नः ५
अद्यावधि न चास्माकं त्वदुक्तं श्रुतिगोचरम्
इतिहासपुराणेषु कुत्र कृष्णेन कीर्त्तितम् ६
त्रिकालज्ञेन नियतं सदा लोकहितैषिणा
प्रियशिष्याय भवते कथितं गुरुणाखिलम् ७
सूत उवाच-
ऋषयः साधु पृष्टोहं प्रष्टव्यं यन्मनीषिभिः
श्रोतव्यं च समैरेव कलौ मर्त्त्यैर्व्विशेषतः ८
प्रष्टव्यं नैव पृच्छन्ति श्रोतव्यं नैव शृण्वते
कर्त्तव्यं नैव कुर्व्वन्ति कलौ मुह्यन्ति मानवाः ९
सन्तस्तदभिधास्यामि यन्मे गुरुमुखाच्छ्ऱुतम्
स्वयं नारायणेनैव गुरवे समुदीरितम् १०
नारायणीयरचना कीदृशी स्यात् कदेति च
श्रुत्वाथ मद्गुरुः कृष्णः कृष्णं पप्रच्छ साञ्जलिः ११
कृष्ण उवाच-
नारायण महादेव देवदेव जगत् प्रभो
त्वदाज्ञां पालयिष्यामि सन्देहोस्ति तथापि मे १२
को वक्ता कीदृशः श्रोता कालः कश्च फलप्रदो
ऽस्यारम्भे विरामे च किं किं कर्त्तव्यमस्ति च १३
इत्याद्यशेषमद्यैव मह्यं शुश्रूषवे वद
यतो विफलतामेति यज्ञो विधिविवर्जितः १४
सूत उवाच-
श्रुत्वैतन्मद्गुरोर्व्वाक्यं भगवान् भक्तवत्सलः
प्रहस्य प्रोक्तवानस्य यज्ञस्य विधिमादितः १५
श्री भगवानुवाच-
मुने लोकहितं कर्त्तुमद्यापि त्वं समीहसे
कः करोत्येवमन्यस्तु तेन तुष्टोस्म्यहं त्वयि १६
यादृगस्य पुराणस्य श्रुतिपाठविधौ विधिः
स्तोत्रस्यापि सदा तस्य स एव क्रम उत्तमः १७
निरस्तसुकृतस्य स्यात् कलेः प्रगुणितैनसः
समुल्लसति साम्राज्ये न शक्यं कर्त्तुमेष तु १८
वर्ण्णाश्रमाचारमुचो नास्तिका दम्भचारिणः
यया कयापि विधया यतमाना धनायितुम् १९
निन्दन्तः स्वकुलाचारं समुन्नद्धास्सनातनम्
विडम्बयन्तः कर्म्माणि वैदिकानि यथा तथा २०
जघन्यजाचारपरा निस्त्रपा मन्दबुद्धय
आडम्बरप्रधानाश्च भविष्यन्ति ध्रुवं जनाः २१
किञ्च वर्षसहस्रेषु व्यतीतेष्वथ पञ्चस्व्
अराजका च जगती सकलेयं भविष्यति २२
अतो विधिं प्रवक्ष्यामि शक्यं कर्त्तुं तदा जनैः
पुनरेतत् स्वशिष्याय वक्तव्यं भवताखिलम् २३
आदौ दैवज्ञमाहूय शुभकालस्य निर्ण्णयः
कर्त्तव्यश्चाथ यज्ञार्त्थं सम्भारानाहरेत् सुधीः २४
मण्डपं कारयेत् पश्चान् नानाशिल्पविराजितम्
शैत्यस्य च तथोष्णस्य बाधात्र न भवेद्यथा २५
अथ भागवतेभ्यश्च पत्रं प्रेष्यं विशेषतः
प्रायस्तत्र विलेख्यं तु श्रूयतां मुनिसत्तम! २६
अद्यारभ्य महात्मानो ज्ञानयज्ञो भविष्यत्य्
अत्र नारायणीयस्य वाचनं सर्व्वथा भवेत् २७
यथावकाशमत्रैत्य भवन्तः श्रद्धयान्विता
भागं कुर्व्वन्तु सन्तापत्रयनाशो यतो भवेत् २८
यदि स्यादवकाशो वः कार्त्स्न्येन श्रोतुमत्र यत्
पूर्व्वपुण्येन लभ्यं तन्मा मुञ्चत कदाचन २९
आचार्यः संस्कृताभिज्ञो भक्तिमान् काव्यमर्म्मविद्
वित्तलोभविहीनश्च वरणीयः सुधीमता ३०
वस्त्रमाल्यादिदानेन तोषयेत्तं प्रयत्नतो
ऽन्यथा तु विधिर्न्यूनो मन्यते साधुभिस्तदा ३१
अत्र पूजाविधानार्त्थं भक्तिमन्तं च कञ्चन
वरयेच्च यथाचार्यं पूर्व्वं माहात्म्यवाचनात् ३२
सर्व्वविघ्नविघातार्त्थं गणनाथं प्रसादयेद्
यज्ञारम्भे पठेन्नित्यं विष्णोर्न्नामसहस्रकम् ३३
कथारम्भे तु कर्त्तव्या भगवत्पुरतोर्त्थना
अथ वक्तुश्च सा कार्या क्रमेणोभयमुच्यते ३४
श्रीकृष्ण कमलाकान्त करुणावरुणालय
वयं त्वां शरणं यामो हर नो निखिलामयान् ३५
गुरुरूप महाभाग कथाकथनकोविद
कर्त्तव्यं बोधयित्वा नो जीवितं सफलं कुरु ३६
श्रोतारः श्रद्धया भक्त्या शृणुयुः स्तोत्रमुत्तमम्
उपक्रमेवसाने च नमस्कुर्युर्यथाविधि ३७
एकैकदशकस्यान्ते नीराजनमुपाचरेद्
अन्यत्रापि क्वचित् कार्यं कर्म्मिणा तु यथोचितम् ३८
दिने दिने विरामे तु वक्ता श्रोतजनैस्सह
अष्टोत्तरशतं शौरेर्न्नाम्नां जप्यं यथायथम् ३९
त्रिमधुर पायस लड्डुकमोदकशष्कुल्यपूपपक्वादीन्
तत्तद्दिनानुयोज्यं निवेद्य दद्यात् समस्तभक्तेभ्यः ४०
जन्माष्टम्यामिदं श्रुत्वा सर्व्वान् कामानवाप्नुयात्
सप्ताहेन श्रावणेऽस्य श्रवणं मुक्तिदायकम् ४१
चैत्रे तथा च वैशाखे श्रवणं वरमुच्यते
श्रुत्वैतद् बहवः सिद्धिं गमिष्यन्ति तदा जनाः ४२
दिनेनाथ यथाशक्ति निर्व्वर्त्त्यं यदिदं नृभिः
कृतं श्रद्धालुभिर्भक्तैः सर्व्वं प्रियकरं हरेः ४३
द्रविडे बहवो भक्ताः पठिष्यन्ते तदादरान्
महाराष्ट्रे विशेषेण प्रचारोस्य भविष्यति ४४
कलौ मन्नित्यसान्निद्ध्यपूते गुरुमरुत्पुरे
अद्ध्येष्यन्ति परं भक्ता बालकाः कवयोप्यदः ४५
आवभृथ्यं च तत् स्नानं कर्म्मयज्ञे मयोदितम्
ज्ञानयज्ञेत्र भक्तानां कार्यमिच्छानुसारतः ४६
वक्तारं तोषयेत् साधु भूषावस्त्रधनादिभिर्
यज्ञान्ते तत्र तुषटे तु प्रसीदेयुश्च देवताः ४७
अथ तत्रागतान् भक्तान् तन्माल्यतुळसीदळैः
तोषयेदन्नदानैश्च वचोभिर्म्मधुरैरपि ४८
सदा पेया कथा चेयं श्रीमन्नारायणाश्रया
यथाशक्ति यथाबुद्धि यथारुचि यथाविधि ४९
कृत्यान्तरेण बद्धो वा तापत्रयहतोपि वा
एकाहेनापि संश्रुत्य सुखमेति न संशयः ५०
सूत उवाच-
नारायणोक्तं श्रुत्वास्य विधिं विस्तरतो गुरुस्
तुष्ट्ट्या तुष्टाव तं देवमवतारान् दश स्मरन् ५१
ऋषय ऊचु-
दशावतारस्तोत्रं तत् सूत नो वक्तुमर्हसि
गुरवो ब्रुवते गुह्यमपि शिष्यजनाय हि ५२
सूत उवाच-
स्तोत्रं तदुपदेक्ष्यामि शृणुतावहितात्मना
सार्व्वकामिकमेतत्तु पठतां शृण्वतामपि ५३
दशावतारस्तोत्रम् - १
हयग्रीवं निहत्याशु वेदान् संरक्षितुं पुरा
धृतमत्स्यस्वरूपाय श्रीकृष्णाय नमो नमः ५४
दशावतारस्तोत्रम् - २
तदा क्षीरोदधौ मग्नमुद्धर्त्तुं मन्दराचलम्
गृहीतकूर्म्मरूपाय श्रीकृष्णाय नमो नमः ५५
दशावतारस्तोत्रम् - ३
हिरण्याक्षहतां भूमिमुद्धर्त्तुं प्रळयार्ण्णवाद् धृतपोत्रिस्वरूपाय श्रीकृष्णाय नमो नमः ५६
दशावतारस्तोत्रम् - ४
हिरण्यकशिपुं हत्वा जगतीमवितुं पुरा
नृसिंहगात्रस्वीकर्त्रे श्रीकृष्णाय नमो नमः ५७
दशावतारस्तोत्रम् - ५
बलेर्द्दिवं समादाय देवेभ्योर्प्पयितुं पुरा
धृतवामनरूपाय श्रीकृष्णाय नमो नमः ५८
दशावतारस्तोत्रम् - ६
निहत्य दुष्टराजन्यान् धर्म्मं संरक्षितुं पुरा
गृहीतरामरूपाय श्रीकृष्णाय नमो नमः ५९
दशावतारस्तोत्रम् - ७
रावणाद्यसतो हत्वा त्रिलोकीं रक्षितुं पुरा
धृतरामस्वरूपाय श्रीकृष्णाय नमो नमः ६०
दशावतारस्तोत्रम् - ८
धेनुकादीन् निहत्याशु सतः संरक्षितुं पुरा
धृतरामस्वरूपाय श्रीकृष्णाय नमो नमः ६१
दशावतारस्तोत्रम् - ९
भूभारमुपसंहर्त्तुं वसुदेवस्य वेश्मनि
गृहीतात्भुतरूपाय श्रीकृष्णाय नमो नमः ६२
दशावतारस्तोत्रम् - १०
कलेरन्ते खलान् हत्वा सत्यं स्थापयितुं सदा
कल्किरूपमुपादात्रे श्रीकृष्णाय नमो नमः ६३
अथ प्रीतैर्म्मुनिश्रेष्ऱैः पूजितो रौमहर्षणिः
पुनः सत्सङ्गलाभाय तीर्त्थात्तीर्त्थं चचार ह ६४
अङ्गिर उवाच-
पुराणेषु न कुत्रापि कृष्णेनापि प्रकाशितम्
नारायणीयमाहात्म्यं कौत्स तुभ्यं मयोदितम् ६५
रहस्यातिरहस्यं यदिदं नूनमितः परम्
कर्ण्णाकर्ण्णिकया श्रुत्या सर्व्वत्र प्रचरिष्यति ६६
नारायणीयस्तोत्रस्य पारायणपरायणा
इदं पीत्वा पाययन्तु यथेष्टमपरानपि ६७
नारायणीयमहिमामतुलप्रभावा-
मापीय सूतवदनादमितादरेण
मोक्षार्त्थिनोपि मुनयस्त्वदसीयपान-
लोलायमानमनसोथ हरिं प्रणेमुः ६८
दशावतारान् संस्मृत्य स्तोत्रं तत्तु पठन्नर
इह च प्रेत्यभावे चभुङ् क्ते कामान्न संशयः ६९
मया तु पृष्टो जनिता कदाचि-
दुपादिशन्मामितिवृत्तमेतत्
पुरोदितं यद्धरिणैव तस्मै
मया तवोक्तं जगतां हिताय ७०
इत्याङ्गिरसे श्रीमन्नारायणीयमाहात्म्ये श्रवणविधिकथनं नाम द्वितीयोद्ध्यायः ।