विश्वास-प्रस्तुतिः
त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार
स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।
प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो
नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥ ९६१॥
मूलम्
त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार
स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।
प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो
नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥ ९६१॥
English (rAmasvAmI)
O Lord of Infinite Glory, verily, the Universe ! Thou art indeed the Supreme Brahman. Among letters, Thou art the letter “A”; among Mantras, the Pranava or OM; among Kings, Swayambhuva Manu; among Sages, Bhrigu (Brahmsrishi) and Narada (Devarishi); Prahlada among the demons; Kamadhenu among cows (animals); and Garuda among birds. Thou art, beside, Ananta among serpents and the Ganga among rivers.
विश्वास-प्रस्तुतिः
ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो
भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् ।
नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव
त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे ॥ ९६२॥
मूलम्
ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो
भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् ।
नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव
त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे ॥ ९६२॥
English (rAmasvAmI)
Thou art Mahabali among devotees of holy men (Brahmins); among Sacrifices, Thou art Japayagna; Partha (Arjuna) among heroes (warriors); and Uddhava among Thy devotees. Thou art the might of the mighty and lustre of the lustrous. There is no end or limit to Thy glory. All objects of excellence are Thyself alone. Thou art the individual self (jeeva) and Prakriti (matter). Indeed, in this Universe, there is nothing that is not Thee.
विश्वास-प्रस्तुतिः
धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या
कुर्वन्तोऽन्तर्विरागे विकसति शनकैस्सन्त्यजन्तो लभन्ते ।
सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं
निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥ ९६३॥
मूलम्
धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या
कुर्वन्तोऽन्तर्विरागे विकसति शनकैस्सन्त्यजन्तो लभन्ते ।
सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं
निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥ ९६३॥
English (rAmasvAmI)
Those who devotedly perform the duties enjoined in the Scriptures for their respective stations in life, as an offering to Thee, develop detachment by degrees. Eventually, as the spirit of renunciation matures fully, they give up even these duties and attain the clear realisation of their one-ness with Thee, the Supreme Brahman, who art Existence- Consciousness-Bliss (Sat-Chit-Ananda), the One that pervades all things which appear to be different, the One without cause and yet the cause of everything.
विश्वास-प्रस्तुतिः
ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र ताव
न्निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकारः ।
सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता
नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥ ९६४॥
मूलम्
ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र ताव
न्निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकारः ।
सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता
नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥ ९६४॥
English (rAmasvAmI)
Out of the three paths of Jnana (Knowledge), Karma (Action) and Bhakti (Devotion), available in this world for attaining Thee, those who have developed complete dispassion towards all objects are competent and eligible to follow the first, namely the path of Knowledge; for those who are still attached to sense objects, the prescribed path is that of Action or Karma, totally dedicated to Thee. For those who are neither intensely attached nor totally dispassionate, but have some devotion to Thee, the path of Bhakti is appropriate.
विश्वास-प्रस्तुतिः
ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते
तस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा ।
आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे
त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥ ९६५॥
मूलम्
ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते
तस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा ।
आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे
त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥ ९६५॥
English (rAmasvAmI)
In this world of mortals, knowledge of Brahman or devotion to Thee is easily attainable owing to one’s good deeds performed in past lives, so much so, that even those in heaven or hell (are said to) desire birth in this world. Hence, O Lord ! Having fortunately, got this human body, which is the boat for crossing the ocean of worldly existence, making my preceptor the boatman and Thee the favourable wind, I pray to Thee for taking me across that ocean.
विश्वास-प्रस्तुतिः
अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः
क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति ।
दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग
स्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥ ९६६॥
मूलम्
अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः
क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति ।
दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग
स्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥ ९६६॥
English (rAmasvAmI)
Those who adopt the path of Knowledge (Jnanayoga) which targets the unmanifest Brahman, involving as it does, long and laborious study of the Scriptures and elaborate argumentation, succeed in attainment of liberation only after passing through innumerable lives. For the Karmayogi too, liberation is an extremely remote goal. On the other hand, the path of devotion is pleasant to follow from the very inception, and leads to early liberation. May this devotion to Thee flourish in me.
विश्वास-प्रस्तुतिः
ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु श्रुण्वन्
गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे ।
त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो
रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्याम् ॥ ९६७॥
मूलम्
ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु श्रुण्वन्
गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे ।
त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो
रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्याम् ॥ ९६७॥
English (rAmasvAmI)
According to Sage Vyasa, the path of Knowledge, unleavened by devotion, is a waste of effort. Liberation comes easily to one who combines knowledge with devotion to Thee. In other words, devotion degenerates into blind faith if it is not accompanied by Scriptural knowledge, and succumbs to the knocks of adverse forces. The path of devotion, too, is not without its pitfalls due to the fickle nature of the mind and the difficulty in meditating upon the abstract, unmanifest Brahman. Nevertheless, this path of meditation is capable of being easily mastered by incessant and unremitting practice, and through the twin aids of the charm of Thy concrete form and Thy grace.
विश्वास-प्रस्तुतिः
निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं
जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्नोमि हातुम् ।
तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान्
पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ॥ ९६८॥
मूलम्
निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं
जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्नोमि हातुम् ।
तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान्
पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ॥ ९६८॥
English (rAmasvAmI)
O Lord of the universe ! Despite having totally eschewed the path of action in view of its multifarious obstacles and pitfalls, and being deeply absorbed in listening to stories of Thy exploits, chanting Thy names, and the like, I am still unable to kick away desires and attachments of various kinds (to home, family, etc). Nevertheless, being fully awake to the harmful nature of such desires and attachments, I shall, even while indulging these to some extent, fix my mind firmly on Thee and develop devotion through unremitting effort and practice. When the mind is fully pervaded by Thee, (I am sure), all my attachments will soon drop away.
विश्वास-प्रस्तुतिः
कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः
प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा ।
चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी
त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो तादृशीं चित्तशान्तिम् ॥ ९६९॥
मूलम्
कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः
प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा ।
चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी
त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो तादृशीं चित्तशान्तिम् ॥ ९६९॥
English (rAmasvAmI)
Like the Brahmin (in the story), who, after losing all his hard-earned wealth and suffering persecution from the people (because of his miserly and unhelpful ways), finally realised that the root cause of all his sorrows was not the planetary positions or Time, or his past (evil) deeds, but the Mind alone, which, out of ignorance (Avidya) superimposes the three Gunas (inherent attributes of nature) on the ever-free Atman (soul) and vests it with various functionalities like, doing, enjoying, suffering etc, and thereby attained the tranquility that true knowledge and discrimination brings, and eventual union with Thee, O Lord, may Thou grant that peace of mind to me too.
विश्वास-प्रस्तुतिः
ऐलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां
गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् ।
त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूत सङ्गं
भक्तोत्तंसं क्रिया मां पवनपुरपते हन्त मे रुन्धिरोगान् ॥ ९६१०॥
मूलम्
ऐलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां
गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् ।
त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूत सङ्गं
भक्तोत्तंसं क्रिया मां पवनपुरपते हन्त मे रुन्धिरोगान् ॥ ९६१०॥
English (rAmasvAmI)
Long ago, Pururavas (son of Ila and Budha), after indulging for long his deep infatuation with Urvasi, in the end, attained detachment and loudly proclaimed the trivial and ephemeral character of carnal pleasures. Becoming fully devoted to Thee and self-fulfilled, being a jeevanmukta (realised soul), he roamed about carefree. O Lord of Guruvayur ! May Thou, similarly sever all my desires and attachments, and make me the best of Thy devotees by curing me of my ailments, (which hinder this outcome).