०९२


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

वैदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वा
तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश ।
मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्ति
र्दुर्वर्ज्जञ्चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ ९२१॥

मूलम्

वैदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वा
तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश ।
मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्ति
र्दुर्वर्ज्जञ्चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ ९२१॥

English (rAmasvAmI)

While prescribing rituals for the attainment of various ends, the Vedas expect these to be performed without attachment to, or in expectation (anticipation) of, their results, which are essentially ephemeral. By dedicating these actions to Thee alone, I shall save myself from the bondage of their results. I shall try to avoid performing, by thought, word or deed, any deed forbidden by the Vedas. But, if by inadvertence or compulsion, I happen to perform any such deed, I dedicate these also to Thee, the very light of consciousness.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिं
हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा ।
पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतै
र्नित्यं वर्यां सपर्यां विदधदयि विभो त्वत्प्रसादं भजेयम् ॥ ९२२॥

मूलम्

यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिं
हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा ।
पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतै
र्नित्यं वर्यां सपर्यां विदधदयि विभो त्वत्प्रसादं भजेयम् ॥ ९२२॥

English (rAmasvAmI)

In worshipping Thee in modes other than those laid down in the Vedas, too, I shall visualise Thee in Thy pure satvik mode dear to me, in an image made out of stone, clay or other authorised substance, or in my heart alone, and do this regularly by offering to Thee flowers, incense and food stuffs, to the extent of my affordability, and purified by devotion. May I, O Lord, thereby attain Thy Grace.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हा
स्त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् ।
वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो
दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा माम् ॥ ९२३॥

मूलम्

स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हा
स्त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् ।
वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो
दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा माम् ॥ ९२३॥

English (rAmasvAmI)

I sympathise with women and low-born classes who do not have the good fortune to listen to narrations of Thy exploits. I especially, however, bewail the fate of those twice born (high caste) persons who, even with ample opportunities to worship Thee, squander these in pursuits solely for the sake of livelihood through selfishness and succumbing to worldly pleasures, disregarding Thy teachings and repeated exhortations. What evil deed do such persons not perpetrate out of arrogance because of their high birth and learning ! O Lord, may Thou prevent me from becoming one like these.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

पपोऽयं कृष्ण रामेत्यभिलपति निजं गूहितुं दुश्चारित्रं
निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि ।
भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते
निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ॥ ९२४॥

मूलम्

पपोऽयं कृष्ण रामेत्यभिलपति निजं गूहितुं दुश्चारित्रं
निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि ।
भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते
निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ॥ ९२४॥

English (rAmasvAmI)

Those that are devoid of devotion to Thee mock at Thy devotees and accuse them of chanting Thy names as cloak to hide their own their misdeeds, or censure them (even one’s own brother) for obstructing them in their worldly pursuits. O Lord, may Thou save me from becoming one like these.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि
स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते ।
सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं
नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥ ९२५॥

मूलम्

श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि
स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते ।
सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं
नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥ ९२५॥

English (rAmasvAmI)

In the Krita Yuga, people do penance by invoking Thee in the white and resplendent form of an illustrious sage. In the Treta Yuga they worship Thee as the Yajna Purusha of red hue and bearing various accessories needed for the sacrifice. In the Dwapara Yuga, Thy worshippers visualise Thee in light blue complexion, effulgent with discus, mace etc., in Thy hands and perform Tantrik rights. In the present Kali Yuga, people worship Thee of blue complexion by chanting Thy names.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

सोऽयं कालेयकालो जयति मुररिपो यत्र सङ्कीर्तनाद्यै
र्निर्यत्नैरेव मार्गैरखिलद नचिरात्त्वत्प्रसादं भजन्ते ।
जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते
दैवात्तत्रैव जातान्विषयविषरसैर्मा विभो वञ्चयास्मान् ॥ ९२६॥

मूलम्

सोऽयं कालेयकालो जयति मुररिपो यत्र सङ्कीर्तनाद्यै
र्निर्यत्नैरेव मार्गैरखिलद नचिरात्त्वत्प्रसादं भजन्ते ।
जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते
दैवात्तत्रैव जातान्विषयविषरसैर्मा विभो वञ्चयास्मान् ॥ ९२६॥

English (rAmasvAmI)

Glory be to this Kali Yuga, as those born in it attain Thy Grace effortlessly and speedily through the chanting of Thy names alone. So much so, that, even those born in the earlier Yugas (Krita, Treta and Dwapara) are said to yearn for birth in Kali Yuga. O Lord Omniscient, slayer of Mura and granter of all desires, may Thou not delude us (who are born fortunately in this Kali Yuga) with the poison of worldly pleasures.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

भक्तास्तावत्कलौ स्युर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः
कावेरीं ताम्रपर्णीमनुकिल धृतमालाञ्च पुण्यां प्रतीचीम् ।
हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चिद्रसं त्व
य्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥ ९२७॥

मूलम्

भक्तास्तावत्कलौ स्युर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः
कावेरीं ताम्रपर्णीमनुकिल धृतमालाञ्च पुण्यां प्रतीचीम् ।
हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चिद्रसं त्व
य्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥ ९२७॥

English (rAmasvAmI)

Among Thy countless devotees, a large majority are found in the Dravida region (Southern India), especially along the banks of rivers Kaveri, Tamraparni, Kritamala (Vaigai) and the sacred Prateechi, the Bharatapuzha in Malabar. O Lord, may Thou not confound me, who is born in this region, and, besides, harbours devotion to Thee, with bonds of earthly desires.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षि
द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् ।
त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरु
र्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ ९२८॥

मूलम्

दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षि
द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् ।
त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरु
र्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ ९२८॥

English (rAmasvAmI)

In the Kali Yuga, Thy worship yields quick results, whereas punishment for evil deeds follows after long delay and in future lives. This Kali is ever afraid of Thy devotees. Therefore, O Lord, even if Kali removes a person from this life by disease etc., before his devotion matures, may Thou punish him (Kali) for such act, even as King Parikshit, after drawing his sword to kill him, eventually spared Kali in recognition of his redeeming qualities.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत्
सालग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णाः ।
एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या
क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ॥ ९२९ ॥

मूलम्

गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत्
सालग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णाः ।
एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या
क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ॥ ९२९ ॥

English (rAmasvAmI)

Sages have declared that, in Kali Yuga, eight deeds - * bathing in river Ganges;* study of Bhagavad Gita;* recitaion of Gayatri Mantra;* offer of Tulasi leaf (balsam);* offer of scented clay, Gopika Chandana;* worship of Saligrama (stone image);* fasting on Ekadasi (elevent day of each fortnight); and* chanting of Thy holy names (even if done without understanding their meanings)- all of which need little effort, lead to swift liberation through propitiating Thee.O Lord ! May Thou cause me to practice these with sincerity.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

देवर्षीणां पितॄणामपि न पुनरृणी किङ्गरो वा स भूमन्
योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा ।
तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं
तन्मे पापोत्थतापान्पवनपुरपते रुन्दि भक्तिं प्रणीयाः ॥ ९२१०॥

मूलम्

देवर्षीणां पितॄणामपि न पुनरृणी किङ्गरो वा स भूमन्
योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा ।
तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं
तन्मे पापोत्थतापान्पवनपुरपते रुन्दि भक्तिं प्रणीयाः ॥ ९२१०॥

English (rAmasvAmI)

One who takes refuge in Thee, heart and soul, eschewing all egocentric activities, thereby, discharges his debts to the gods, sages and the manes (of departed ancestors), because Thou dost reside in the heart of such a one and neutralise the consequences of his past deeds, including the evil and prohibited ones. May Thou, O Guruvayurappa, deign to wipe away the distress caused by my past sinful deeds and engender devotion to Thee in me.