विश्वास-प्रस्तुतिः
रमाजाने जाने यदिह तव भक्तेषु विभवो
न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् ।
प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं
प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥ ८९१॥
मूलम्
रमाजाने जाने यदिह तव भक्तेषु विभवो
न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् ।
प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं
प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥ ८९१॥
English (rAmasvAmI)
According to my understanding, O Consort of Lakshmi, in this world, prosperity is hard to come by for Thy devotees because of its propensity to generate pride. To those whose minds have not become calm, Thou dost fulfil their desires only after bringing mental tranquillity, whereas, to those who have already attained that state of mind, Thou dost grant their wishes without delay. For Thy devotees, there can never be any fall.
विश्वास-प्रस्तुतिः
सद्यःप्रसादरुषितान्विधिशङ्करादीन्
कचिद्विभो निजगुणानुगुणं भजन्तः ।
भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या
स्पष्टं वृकासर उदाहरणं किलास्मिन् ॥ ८९२॥
मूलम्
सद्यःप्रसादरुषितान्विधिशङ्करादीन्
कचिद्विभो निजगुणानुगुणं भजन्तः ।
भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या
स्पष्टं वृकासर उदाहरणं किलास्मिन् ॥ ८९२॥
English (rAmasvAmI)
O Lord, in accordance with their inborn inclinations, people often worship Brahma, Siva and other gods, who are easily gratified and equally easily irritated. Due to lack of foresight, such persons soon come to grief, alas. The tale of the demon Vrikasura, is indeed, a clear instance of this.
विश्वास-प्रस्तुतिः
शकुनिजः स हि नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् ।
स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥ ८९३॥
मूलम्
शकुनिजः स हि नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् ।
स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥ ८९३॥
English (rAmasvAmI)
Vrikasura, son of Sakuni, once sought the advice of Sage Narada as to which god is quickly propitiated, and was directed by the latter to do penance to Siva, and not to Thee, who art not favourably inclined to the evil-minded.
विश्वास-प्रस्तुतिः
तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिने
शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः ।
अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं
जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः ॥ ८९४॥
मूलम्
तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिने
शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः ।
अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं
जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः ॥ ८९४॥
English (rAmasvAmI)
Getting no response after doing severe penance to Siva, (for six days), Vrikasura lost his temper on the seventh day and, by threatening to cut off his own head, he compelled Siva to appear before him, immediately. Vrikasura asked, of that Lord of the universe, Siva, for the very trivial, but pernicious, boon of being able to cause the death of anyone by placing his (Vrikasura’s) hand on the head of the other. How can anyone who has no devotion to Thee, possess wisdom or discrimination ?
विश्वास-प्रस्तुतिः
मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं
दैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः ।
तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं
दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ ८९५॥
मूलम्
मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं
दैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः ।
तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं
दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ ८९५॥
English (rAmasvAmI)
On being granted the boon he sought, that Asura charged at Siva, in the like manner as a lion released from confinement rushes to attack its saviour. Siva, thereupon took to his heels out of fear of the Asura and ran about in all directions, all the time looking back at his pursuer. While the entire world watched silently, Thou, espying Siva from a distance making for Thy abode, didst assume the guise of a clever celibate (Brahmachari) and confronted that demon, before he reached Vaikunttha.
विश्वास-प्रस्तुतिः
भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा
सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग मौलौ ।
इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं
भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ ८९६॥
मूलम्
भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा
सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग मौलौ ।
इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं
भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ ८९६॥
English (rAmasvAmI)
Accosting the Asura with the words: “Hail to you, O son of Sakuni, why are you running about now relying on the words of that ghost ? In case you doubt my words, why not place your fingers on your head ? " Completely taken in by these words of Thine, he placed his hand on his own head and immediately fell down dead, like an uprooted tree. This is what becomes of the devotees of other deities. However, Thou alone art, indeed, the refuge, even of Siva.
विश्वास-प्रस्तुतिः
भृगुं किल सरस्वतीनिकटवासिनस्तापसा
स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् ।
अयं पुनरनादरादुदितरुद्धरोषे विधौ
हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ ८९७॥
मूलम्
भृगुं किल सरस्वतीनिकटवासिनस्तापसा
स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् ।
अयं पुनरनादरादुदितरुद्धरोषे विधौ
हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ ८९७॥
English (rAmasvAmI)
Once, the sages residing on the banks of the river, Saraswati, wanting to find out who among the Trinity (Brahma, Vishnu, Siva) was most Sattvik in disposition, deputed Bhrigu (son of Brahma) on this quest. Brahma was greatly angered by Bhrigu’s lack of due respect to him, when he approached him, but controlled his temper, while Siva, to whom, too, Bhrigu showed similar disrespect, rushed to kill him, but was prevented by Parvati. Bhrigu, then approached Thee.
विश्वास-प्रस्तुतिः
सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां
विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् ।
सर्वं क्षमस्व मुनिवर्य भवेत्सदा मे
त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥ ८९८॥
मूलम्
सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां
विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् ।
सर्वं क्षमस्व मुनिवर्य भवेत्सदा मे
त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥ ८९८॥
English (rAmasvAmI)
When the sage Bhrigu kicked Thee, O Lotus-eyed One, Thou, who wert sleeping on Lakshmi Devi’s lap, didst rise with joy and address him thus: " O noblest of Sages, please forgive me for everything; your footprint on my chest shall, forever, remain as a decoration (ornament) to me (the famed Srivatsa).
विश्वास-प्रस्तुतिः
निश्चित्य ते च सुदृढं त्वयि बद्धभावाः
सारस्वता मुनिवरा दधिरे विमोक्षम् ।
त्वामेवमच्युत पुनश्च्युतिदोषहीनं
सत्त्वोच्चयैकतनुमेव वयं भजामः ॥ ८९९॥
मूलम्
निश्चित्य ते च सुदृढं त्वयि बद्धभावाः
सारस्वता मुनिवरा दधिरे विमोक्षम् ।
त्वामेवमच्युत पुनश्च्युतिदोषहीनं
सत्त्वोच्चयैकतनुमेव वयं भजामः ॥ ८९९॥
English (rAmasvAmI)
Having thus identified Thee as possessing the Sattvic quality to the highest degree, those sages residing on the banks of the Saraswati worshipped Thee with steady devotion and attained salvation. We too, O Changeless One, worship Thee alone, who art the sole embodiment of Sattwa Guna to the most exalted degree, and art totally untainted by the fault of subsequent degeneration or decay.
विश्वास-प्रस्तुतिः
जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव
स्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् ।
परात्मानं भूमन् पशुपविनताभाग्यनिवहं
परीतपश्रान्त्यै पवनपुरवासिन् परिभजे ॥ ८९१०॥
मूलम्
जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव
स्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् ।
परात्मानं भूमन् पशुपविनताभाग्यनिवहं
परीतपश्रान्त्यै पवनपुरवासिन् परिभजे ॥ ८९१०॥
English (rAmasvAmI)
O All-pervading Infinite One, O Lord of Guruvayur, for the eradication of all my sorrows, I worship Thee, the Supreme Being, the non-dual (One without a Second) Existence-Consciousness-Bliss, who wert, at the commencement of Creation, extolled by all the Vedas, like bards, as it were, and who art the embodiment of the aggregate merits of the Gopa maidens.