विश्वास-प्रस्तुतिः
ततो मगधभूमृता चिरनिरोधसंक्लेशितं
शताष्टकयुतायुतद्वितयमीश भूमीभृताम् ।
अनाथशरणाय ते कमपि पूरुषं प्राहिणो
दयाचत स मागधक्षपणमेव किं भूयसा ॥ ८५१॥
मूलम्
ततो मगधभूमृता चिरनिरोधसंक्लेशितं
शताष्टकयुतायुतद्वितयमीश भूमीभृताम् ।
अनाथशरणाय ते कमपि पूरुषं प्राहिणो
दयाचत स मागधक्षपणमेव किं भूयसा ॥ ८५१॥
English (rAmasvAmI)
Then, O Lord, the 20,800 kings who had been imprisoned for a long time by Jarasandha, King of Magadha, sent a messenger to Thee, the sole refuge of the helpless, praying, in brief, for the destruction of Jarasandha and their release from confinement.
विश्वास-प्रस्तुतिः
यियासुरभिमागधं तदनु नारदोदीरिता
द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।
विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ ८५२॥
मूलम्
यियासुरभिमागधं तदनु नारदोदीरिता
द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।
विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ ८५२॥
English (rAmasvAmI)
As Thou wert preparing to march against Jarasandha, Narada apprised Thee of Yudhishtira’s embarking upon the sacrifice of Rajasuya. Although perplexed for a moment as to which of the two should be accorded priority, Thou didst decide to proceed to Yudhishtira’s capital, Indraprastha, on being advised by Uddhava that both objects would be achieved simultaneously, considering that the Rajasuya can be undertaken only after vanquishing all enemies, of which Jarasandha was one.
विश्वास-प्रस्तुतिः
अशेषदयितायुते त्वयि समागते धर्मजो
विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः ।
श्रियं निरुपमां वहन्नहह भक्तदासायितं
भवन्तमयि मागधे प्रहितवान्सभीमार्जुनम् ॥ ८५३॥
मूलम्
अशेषदयितायुते त्वयि समागते धर्मजो
विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः ।
श्रियं निरुपमां वहन्नहह भक्तदासायितं
भवन्तमयि मागधे प्रहितवान्सभीमार्जुनम् ॥ ८५३॥
English (rAmasvAmI)
On Thy arrival at Indraprastha with all Thy wives, Yudhishtira, who had become immensely wealthy with the help of his brothers by their increased might due to Thy gracious side glance, deputed Thee (who art the servant of Thy devotees) to Jarasandha, accompanied by Bhima and Arjuna. Wonder of wonders, indeed !
विश्वास-प्रस्तुतिः
गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो
ययाच समरोत्सवं द्विजमिषेण तं मागधम् ।
अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन्
निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥ ८५४॥
मूलम्
गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो
ययाच समरोत्सवं द्विजमिषेण तं मागधम् ।
अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन्
निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥ ८५४॥
English (rAmasvAmI)
O Lord, all three of you, then, proceeding to Girivraj, capital of Jarasandha, in the garb of Brahmins, sought of Jarasandha, the boon of a duel as a festival. As Jarasandha lacked sufficient merit to be killed by Thee, Thou didst contrive to make him fight with Bhima, while, along with Arjuna, Thou didst look on as one who induces Kings to fight each other.
विश्वास-प्रस्तुतिः
अशान्तसमरोद्धतं विटपपाटनासंज्ञया
निपात्य जरसस्सुतं पवनजेन निष्पाटितम् ।
विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां
दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ ८५५॥
मूलम्
अशान्तसमरोद्धतं विटपपाटनासंज्ञया
निपात्य जरसस्सुतं पवनजेन निष्पाटितम् ।
विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां
दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ ८५५॥
English (rAmasvAmI)
Jarasandha, who, in his arrogance, was fighting ferociously, was killed by Bhima, by his body being split vertically down the middle, following a hint from Thee, by the act of splitting a twig. Then, Thou didst release the Kings from captivity and, besides, blessing them with joy, Thou didst confer on them Supreme devotion to Thee and enjoin them (who were free from worldly desires) to rule the earth according to Dharma (righteousness and justice).
विश्वास-प्रस्तुतिः
प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं
प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् ।
त्वमप्ययि जगत्पते द्विजपदावनेजादिकं
चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ ८५६॥
मूलम्
प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं
प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् ।
त्वमप्ययि जगत्पते द्विजपदावनेजादिकं
चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ ८५६॥
English (rAmasvAmI)
Thereafter, in the course of the Rajasuya sacrifice performed by Yudhishtira, in which all the assembled Kings gladly contributed their services, Thou, O Lord of the Universe, didst Thyself wash the feet of the holy men. How is one to describe the height of that great King’s good fortune !
विश्वास-प्रस्तुतिः
ततस्सवनकर्मणि प्रवरमग्र्यपूजाविधिं
विचार्य सहदेववागनुगतस्स धर्मात्मजः ।
व्यधत्त भवते मुदा सदसि विश्वभूतात्मने
तदा ससुरमानुषं भुवनमेव तृप्तिः दधौ ॥ ८५७॥
मूलम्
ततस्सवनकर्मणि प्रवरमग्र्यपूजाविधिं
विचार्य सहदेववागनुगतस्स धर्मात्मजः ।
व्यधत्त भवते मुदा सदसि विश्वभूतात्मने
तदा ससुरमानुषं भुवनमेव तृप्तिः दधौ ॥ ८५७॥
English (rAmasvAmI)
Then, in the ceremony of Rajasuya, after considering to whom the prime or first worship should be extended, Yudhishtira, on the counsel of Sahadeva, performed, in that assembly, the Agrapuja in honour of Thee, who art the very Soul of the whole Universe. The entire universe, including all gods and men, rejoiced at the honour done to Thee.
विश्वास-प्रस्तुतिः
ततस्सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
सभाजयति को जडः पशुपदुर्दुरूटं वटुम् ।
इति त्वयि स दुर्वचोविततिमुद्वमन्नासना
दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ ८५८॥
मूलम्
ततस्सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
सभाजयति को जडः पशुपदुर्दुरूटं वटुम् ।
इति त्वयि स दुर्वचोविततिमुद्वमन्नासना
दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ ८५८॥
English (rAmasvAmI)
Sisupala, King of Chedi, suddenly jumped from his seat, holding aloft his weapons and pouring forth a volley of abuses on Thee, such as “Strange indeed, that the prime honour is given to a cowherd lad of despicable conduct, while so many sages and kings are present; who is that fool doing this.” The Pandava brothers thereupon rushed at him in anger.
विश्वास-प्रस्तुतिः
निवार्य निजपक्षगानभिमुखस्य विद्वेषिण
स्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा ।
जनुस्त्रितयलब्धया सततचिन्तया शुद्धधी
स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ ८५९॥
मूलम्
निवार्य निजपक्षगानभिमुखस्य विद्वेषिण
स्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा ।
जनुस्त्रितयलब्धया सततचिन्तया शुद्धधी
स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ ८५९॥
English (rAmasvAmI)
Holding back Thy allies, the Pandavas, Thou didst Thyself sever the head of the onrushing Sisupala with Thy discus which destroys demons. With his mind purified by continuously thinking of Thee with hatred, in three lives (as Hiranyakasipu, Ravan, and, now, Sisupala) he attained that ultimate union with Thee, which is hard for even Yogis to attain.
विश्वास-प्रस्तुतिः
ततस्सुमहितो त्वया क्रतुवरे निरूढे जनो
ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
खलः स तु सुयोधनो धुतमनास्सपत्नश्रिया
मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ ८५१०॥
मूलम्
ततस्सुमहितो त्वया क्रतुवरे निरूढे जनो
ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
खलः स तु सुयोधनो धुतमनास्सपत्नश्रिया
मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ ८५१०॥
English (rAmasvAmI)
On the glorious sacrifice, Rajasuya, being successfully completed by Thee, the assembled people departed raising paeans of “Victory to Yudhishtira, and Victory to Krishna”. However, Duryodhana, who was burning with jealousy at the prosperity of his enemies (the Pandavas), lost his poise and stumbled in front of the Assembly Hall (constructed for the Pandavas by Maya, architect of the demons), out of his perplexity and confusion between firm ground and running water.
विश्वास-प्रस्तुतिः
तदा हसितमुत्थितं द्रुपदन्दनाभीमयो
रपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् ।
धराभरनिराकृतौ सपदि नाम बीजं वपन्
जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥ ८५११॥
मूलम्
तदा हसितमुत्थितं द्रुपदन्दनाभीमयो
रपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् ।
धराभरनिराकृतौ सपदि नाम बीजं वपन्
जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥ ८५११॥
English (rAmasvAmI)
Then, O Janardana, Eternal, All-pervading Lord, by encouraging slightly by Thy side-long glance, the laughter of derision arising from Draupadi and Bhima (at Duryodhana’s discomfiture), Thou didst sow, then itself, the seed for the eventual eradication of evil and ridding of this earth of its burden. O Lord of Guruvayur, save me from my ailments.