विश्वास-प्रस्तुतिः
क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू ।
यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ ८४१॥
मूलम्
क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू ।
यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ ८४१॥
English (rAmasvAmI)
Once, on the occasion of a solar eclipse, entrusting Dwaraka to the care of Kritavarma and Aniruddha, Thou didst visit the sacred spot named Samantapanchaka, along with the Yadavas and their womenfolk.
विश्वास-प्रस्तुतिः
बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोयं ।
द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥ ८४२॥
मूलम्
बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोयं ।
द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥ ८४२॥
English (rAmasvAmI)
After performing ablutions in the holy waters, and, thereby, sanctifying them, for the good of the world at large, Thou didst give away lavish gifts, in cash and kind, to saintly persons, and also mix with Thy friends, the Kauravas, Pandavas, and others.
विश्वास-प्रस्तुतिः
तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा ।
तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ॥ ८४३॥
मूलम्
तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा ।
तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ॥ ८४३॥
English (rAmasvAmI)
Draupadi, an intense devotee of Thine, spent a happy time with Thy wives, listening with great delight to their narration of the diverse ways in which each of them was carried away by Thee as Thy consort.
विश्वास-प्रस्तुतिः
तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा ।
चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥ ८४४॥
मूलम्
तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा ।
चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥ ८४४॥
English (rAmasvAmI)
Then, O Lord, on seeing the Gopas who too had come there, Thou didst approach them with joy and honour them as also their women, who had become emaciated due to pangs of long separation from Thee.
विश्वास-प्रस्तुतिः
सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् ।
अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥ ८४५॥
मूलम्
सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् ।
अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥ ८४५॥
English (rAmasvAmI)
On account of the intense delight felt by those women on meeting Thee, their annoyance at the long separation from Thee melted away, and their bosoms burst out of their blouses with the intensity of their love for Thee. Thou didst then, recline on those bosoms, which were extremely dear to Thee due to old familiarity.
विश्वास-प्रस्तुतिः
रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बन्ऽआभूत् ।
इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥ ८४६॥
मूलम्
रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बन्ऽआभूत् ।
इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥ ८४६॥
English (rAmasvAmI)
On Thy explaining to Radha that, owing to frequent conflicts and quarrels with enemies, there was long delay in Thy coming, and embracing her, she was overwhelmed and became totally absorbed in Thee.
विश्वास-प्रस्तुतिः
अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् ।
परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥ ८४७॥
मूलम्
अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् ।
परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥ ८४७॥
English (rAmasvAmI)
Then, in privacy, Thou didst impart to the Gopis the knowledge of Thy being the Supreme Consciousness Bliss, the Brahman, the Self of all beings and the Reality Absolute, and didst instill this true knowledge and understanding clearly in their hearts, whereby, they became free from the pangs of separation.
विश्वास-प्रस्तुतिः
सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः ।
समभवदमुतः परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता ॥ ८४८॥
मूलम्
सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः ।
समभवदमुतः परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता ॥ ८४८॥
English (rAmasvAmI)
Earlier, owing to the advice of Thy friend and messenger, Uddhava, they had developed mixed feelings of joy and sorrow in separation from Thee. After this instruction from Thee in person, their minds were cleansed of all sorrow, and they experienced the Supreme Bliss of union with Thee at the mere thought about Thee.
विश्वास-प्रस्तुतिः
मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः ।
त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥ ८४९॥
मूलम्
मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः ।
त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥ ८४९॥
English (rAmasvAmI)
Thy father, Vasudeva, sought the advice of the great saints assembled there on the auspicious rites to be performed to atone for one’s sins, to which the saints laughingly responded, saying where was the need for such rites when Thou wert born as his son. Nevertheless, they were prevailed upon to perform the sacrificial rites on his behalf.
विश्वास-प्रस्तुतिः
सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः ।
यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ ८४१०॥
मूलम्
सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः ।
यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ ८४१०॥
English (rAmasvAmI)
When these great yajnas were in progress, wherein Thy friends joyously participated, the Gopas, honoured by the Yadavas, spent three months in Thy company with great rejoicing, as in the olden days..
विश्वास-प्रस्तुतिः
व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् ।
प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर पाहि मां गदेभ्यः ॥ ८४११॥
मूलम्
व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् ।
प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर पाहि मां गदेभ्यः ॥ ८४११॥
English (rAmasvAmI)
When the time for departure came, Thou didst go to Radha and hold her in a tight embrace, and seeing that she was free from sorrow, Thou didst leave for Dwaraka with a joyous heart. O Lord of Guruvayur, save me from all my ailments.