विश्वास-प्रस्तुतिः
प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं
हत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् ।
तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं
तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥ ८२१॥
मूलम्
प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं
हत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् ।
तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं
तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥ ८२१॥
English (rAmasvAmI)
Rukmini’s (and Thy) son, Pradyumna, returned to Dwaraka with Rati, after killing the demon Sambara, who had kidnapped him as soon as he was born. (Pradyumna was Kamadeva, reborn after being burnt to ashes by Lord Siva in anger. After kidnapping him on birth, Sambara threw him into the sea, where he was swallowed by a fish, which was caught by a fisherman and brought to Sambara’s house. When cut open by Sambara’s cook for making a dish for Sambara, Pradyumna came out of the belly of the fish and was secretly brought up by Rati who was then staying in Sambara’s household and had recognised him as Kamadeva reborn.) Pradyumna also carried away Rukmi’s daughter, Rukmavati, (by her good fortune), who later bore him a son, Aniruddha, the virtuous. Thou didst attend the wedding of Aniruddha with Rochana, grand-daughter of Rukmi, soon after which, Rukmi was killed by Balarama in a quarrel arising from a game of dice.
विश्वास-प्रस्तुतिः
बाणस्य सा बलिसुतस्य सहस्रबाहोर्माहेश्वरस्य महिता दुहिता किलोषा ।
त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराऽभूत् ॥ ८२२॥
मूलम्
बाणस्य सा बलिसुतस्य सहस्रबाहोर्माहेश्वरस्य महिता दुहिता किलोषा ।
त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराऽभूत् ॥ ८२२॥
English (rAmasvAmI)
The demon, Bana, of a thousand arms, son of Bali (devotee of Siva), had a daughter, Usha, who was esteemed by all. O Lord, that Usha, having enjoyed, in a dream, the company of Thy grandson, Aniruddha (whom she had never seen), fell in love with him and suffered the pangs of separation.
विश्वास-प्रस्तुतिः
योगिन्यतीव कुशला खलु चित्रलेखा
तस्याः सखी विलिखती तरुणानशेषान् ।
तत्रानिरुद्धमुषया विदितं निशाया
मानेष्ट योगबलतो भवतो निकेतात् ॥ ८२३॥
मूलम्
योगिन्यतीव कुशला खलु चित्रलेखा
तस्याः सखी विलिखती तरुणानशेषान् ।
तत्रानिरुद्धमुषया विदितं निशाया
मानेष्ट योगबलतो भवतो निकेतात् ॥ ८२३॥
English (rAmasvAmI)
Usha recognised Aniruddha (as her dream companion) from the pictures drawn by her companion, Chitralekha, (daughter of Kumbhanda), who possessed Yogic powers and was a good artist besides. At her behest, Aniruddha was spirited away from Thy house at night by Chitralekha (by use of her Yogic powers) and brought to Usha’s apartments.
विश्वास-प्रस्तुतिः
कन्यापुरे दयितया सुखमारमन्तं चैनं कथञ्चन बबन्धुषि शर्वबन्धौ ।
श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ ८२४॥
मूलम्
कन्यापुरे दयितया सुखमारमन्तं चैनं कथञ्चन बबन्धुषि शर्वबन्धौ ।
श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ ८२४॥
English (rAmasvAmI)
Aniruddha, who was having a joyous time with Usha in the latter’s quarters, was spotted by Bana who, promptly, managed with some difficulty, to seize and imprison him. Incensed on learning of Aniruddha’s imprisonment, through Narada, Thou didst lay seige to Bana’s city, Sonitapura with the Yadava army.
विश्वास-प्रस्तुतिः
पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान्
समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे ।
महाप्राणो बाणो जटिति युयुधानेन युयुधे
गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥ ८२५॥
मूलम्
पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान्
समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे ।
महाप्राणो बाणो जटिति युयुधानेन युयुधे
गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥ ८२५॥
English (rAmasvAmI)
Lord Siva, the guardian deity of Bana’s city, confronted Thee with his Bhoota hordes. The mighty Bana fought with Satyaki, and Skanda (Subramania) with Pradyumna, while Thou didst engage Siva, (the destroyer of the three Puras).
विश्वास-प्रस्तुतिः
निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे
द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः ।
परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवः
स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥ ८२६॥
मूलम्
निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे
द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः ।
परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवः
स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥ ८२६॥
English (rAmasvAmI)
As Siva, with all his weapons neutralised, was rendered unconscious by Thy Mohana missile, the Bhoota hordes fled in fear, and the leaders of Pramathaganas (Siva’s attendants) were all crushed. Pradyumna’s arrows made short work of Skanda, while Balarama smashed Kumbhanda, as if he were a pot.
विश्वास-प्रस्तुतिः
चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे
व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण ।
ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं सज्वरोऽगात्
प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ ८२७॥
मूलम्
चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे
व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण ।
ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं सज्वरोऽगात्
प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ ८२७॥
English (rAmasvAmI)
Bana who, then, mounted a massive attack on Thee with 500 bows, soon fell back with all his bows shattered. The Saiva fever (Lord of fevers) was overwhelmed by Thy (Vaishnava) fever, whereupon, that Saiva fever, in a chastened mood, extolled Thy greatness and, after conferring immunity from it on all Thy devotees, retreated. Rudra’s followers, although innately wise, are generally seen to be violent owing to excess of Tamas (darkness).
विश्वास-प्रस्तुतिः
बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन्
निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः ।
तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं
मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥ ८२८॥
मूलम्
बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन्
निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः ।
तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं
मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥ ८२८॥
English (rAmasvAmI)
Bana, who, out of arrogance, resumed the assault on Thee with many weapons, soon had all his arms, barring two on each side of his body, severed. Immediately, Thou wert praised by Sankara (Lord Siva) on realising that he and Thee were, in essence, the same, and, at his plea, Thou didst spare Bana. After being honoured by Bana, Thou didst return to Thy abode, Dwaraka, along with Aniruddha and Usha.
विश्वास-प्रस्तुतिः
मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे
यमं बालानीतौ दवदहनपानेऽनिलसखम् ।
विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे
विभो विश्वोत्कर्षी तदयमवतारो जयति ते ॥ ८२९॥
मूलम्
मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे
यमं बालानीतौ दवदहनपानेऽनिलसखम् ।
विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे
विभो विश्वोत्कर्षी तदयमवतारो जयति ते ॥ ८२९॥
English (rAmasvAmI)
Thy repeated victories over Indra, over Varuna (when Nandagopa was kidnapped by him while bathing), over Yama (by reclaiming from him the son of Thy preceptor, Sandeepani), over Agni (by Thy devouring the wild forest fire), over Brahma (when he stole the calves) and over Siva here in the battle with Bana, O Lord, amply prove that this incarnation of Thine as Krishna surpasses all other incarnations and is most superior.
विश्वास-प्रस्तुतिः
द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् ।
निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर पाहि माम् ॥ ८२१० ॥
मूलम्
द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् ।
निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर पाहि माम् ॥ ८२१० ॥
English (rAmasvAmI)
Thou didst send to heaven King Nriga, who had been turned into a chameleon by the curse of a holy man, and also didst instruct Thy own people on the greatness and efficacy of devotion to holy men (Brahmins). O Lord of Guruvayur, may Thou protect me.