विश्वास-प्रस्तुतिः
स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां
यातो भूयः सह खलु तया याज्ञसेनीविवाहम् ।
पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां
शक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥ ८११॥
मूलम्
स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां
यातो भूयः सह खलु तया याज्ञसेनीविवाहम् ।
पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां
शक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥ ८११॥
English (rAmasvAmI)
Thereafter, accompanied by the lovely and charming Satyabhama, whom Thou didst always fondle and indulge, Thou didst attend the wedding of Draupadi and, following upon that, stay in Hastinapura to please the Pandavas. Then, O Lord, having founded the city of Indraprastha for the Pandavas, Thou didst return to Dwaraka.
विश्वास-प्रस्तुतिः
भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां
त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः ।
तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं
शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥ ८१२॥
मूलम्
भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां
त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः ।
तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं
शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥ ८१२॥
English (rAmasvAmI)
Encouraging (inducing) Arjuna (in the guise of an ascetic) to abduct Thy gracious and lovely younger sister, Subhadra, to foil Duryodhana who had sought her hand, and getting round the enraged Balarama to consent to her marriage to Arjuna, Thou didst proceed, along with Satyabhama and Balarama, to Indraprastha, to the great delight of Thy dear friend, Arjuna.
विश्वास-प्रस्तुतिः
तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा
तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः ।
भ्रातृत्रस्तां प्रणयविवशां देव पैतृष्वसेयीं
राज्ञां मध्ये सपदि जहृइषे मित्रविन्दामवन्तीम् ॥ ८१३॥
मूलम्
तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा
तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः ।
भ्रातृत्रस्तां प्रणयविवशां देव पैतृष्वसेयीं
राज्ञां मध्ये सपदि जहृइषे मित्रविन्दामवन्तीम् ॥ ८१३॥
English (rAmasvAmI)
Having accepted as Thy wife, Kalindi, the presiding deity of river Yamuna, whom Thou didst see while sporting on its banks, and after permitting Agni, the god of fire, to consume the forest of Khandava in order to satisfy him, Thou didst return to Dwaraka. Then, O Lord, Thou didst seize, from amidst the assembled kings, and take away, Mitravinda (princess of Avanti and the daughter of Thy father’s sister) who was in love with Thee, but was too scared of her brothers to declare this openly.
विश्वास-प्रस्तुतिः
सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां
बध्वा सप्तापि च वृषवरान्सप्तमूर्तिर्निमेषात् ।
भद्रां नाम प्रददुरथ ते देव सन्तर्द्दनाद्या
स्तत्सोदर्यां वरद भवतः सापि पैतृष्वसेयी ॥ ८१४॥
मूलम्
सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां
बध्वा सप्तापि च वृषवरान्सप्तमूर्तिर्निमेषात् ।
भद्रां नाम प्रददुरथ ते देव सन्तर्द्दनाद्या
स्तत्सोदर्यां वरद भवतः सापि पैतृष्वसेयी ॥ ८१४॥
English (rAmasvAmI)
Thereafter, going to Kosala (Ayodhya) and subduing in an instant the seven illustrious bulls (by assuming multiple forms simultaneously), Thou didst marry Satya, daughter of King Nagnajit. Then, Thou didst accept the hand of Bhadra, pricess of Kekaya, who was given to Thee in marriage by her brothers, Santardana and others. O Bestower of Boons ! She too is the daughter of Thy father’s sister, Srutakirti.
विश्वास-प्रस्तुतिः
पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं
लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् ।
अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये
शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥ ८१५॥
मूलम्
पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं
लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् ।
अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये
शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥ ८१५॥
English (rAmasvAmI)
Having successfully hit the target of a fish, by looking at its reflection in water (which even Arjuna and others failed to do), Thou didst take, for Thy eighth wife, Lakshmana (also known as Lakshana), daughter of the King of Madra. In the meantime, Thou didst come to learn from Indra about the evil deeds of Narakasura, son of Bhumi (Earth).
विश्वास-प्रस्तुतिः
स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो
वहन्नङ्के भामामुपवनमिवारातिभवनम् ।
विभिन्दन् दुर्गाणि त्रुटितपृतनाशोनितरसैः
पुरं तावत् प्राग्ज्योतिषमकुरुथाश्शोणितपुरम् ॥ ८१६॥
मूलम्
स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो
वहन्नङ्के भामामुपवनमिवारातिभवनम् ।
विभिन्दन् दुर्गाणि त्रुटितपृतनाशोनितरसैः
पुरं तावत् प्राग्ज्योतिषमकुरुथाश्शोणितपुरम् ॥ ८१६॥
English (rAmasvAmI)
Riding on Garuda, (King of Birds), who had arrived on Thy mere thought, with Satyabhama on Thy lap, Thou didst proceed to Thy enemy’s abode, as if going to a pleasure garden. After destroying the fortifications of that city, Pragjyotisha, Thou didst convert it into “Sonitapura” - city of blood - with the blood of the slaughtered army of Thy enemy.
विश्वास-प्रस्तुतिः
मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत्
स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता ।
चतुदन्तैर्दन्तावलपतिभिरिन्धानसमरं
रथाङ्केनच्छित्वा नरकमकरोस्तीर्णरकम् ॥ ८१७॥
मूलम्
मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत्
स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता ।
चतुदन्तैर्दन्तावलपतिभिरिन्धानसमरं
रथाङ्केनच्छित्वा नरकमकरोस्तीर्णरकम् ॥ ८१७॥
English (rAmasvAmI)
After dispatching the five-faced demon, Mura, who was rushing towards Thee from the middle of the ocean, by severing his heads with Thy Sudarshana disc, Thou didst mow down (with the same disc) Narakasura who fought fiercely with Thee with the help of mighty four-tusked elephants, and, thus, took him across Hell (gave him liberation).
विश्वास-प्रस्तुतिः
स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये
गजञ्चैकं दत्त्वा प्रजिघायिथ नागान्निजपुरीम् ।
खलेनाबद्धानां स्वगतमनसां षोडश पुनः
सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥ ८१८॥
मूलम्
स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये
गजञ्चैकं दत्त्वा प्रजिघायिथ नागान्निजपुरीम् ।
खलेनाबद्धानां स्वगतमनसां षोडश पुनः
सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥ ८१८॥
English (rAmasvAmI)
Being promptly praised by Goddess Earth (for Thy deed), and after giving the kingdom along with a solitary elephant to Narakasura’s son Bhagadatta, Thou didst despatch to Thy own city of Dwaraka, the remaining elephants, as also the 16000 maidens who had been imprisoned by the wicked Narakasura (and who were totally devoted to Thee), along with the booty of considerable wealth.
विश्वास-प्रस्तुतिः
भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं
शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्रिया ।
हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागम
स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥ ८१९॥
मूलम्
भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं
शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्रिया ।
हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागम
स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥ ८१९॥
English (rAmasvAmI)
On Thy proceeding to the heavens with Thy beloved, Satyabhama (whose beauty humbled the celestial damsels), and restoring to Aditi her earring which had been snatched from her by Narakasura, Thou wert worshipped by Indra and other gods. Then, as Thou uprooted the Kalpaka tree to take it with Thee to Thy city), the enraged Indra gave fight to Thee and suffered defeat at Thy hands, whereafter Thou returned to Dwaraka. This was done by Thee to demonstrate to the world the evil consequence of arrogance born out of prosperity.
विश्वास-प्रस्तुतिः
कल्पद्रुं सत्यभामाभवनभुवि सृजन्द्व्यष्टसाहस्रयोषाः
स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन्केलिभेदैः ।
आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे
भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश ॥ ८११०॥
मूलम्
कल्पद्रुं सत्यभामाभवनभुवि सृजन्द्व्यष्टसाहस्रयोषाः
स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन्केलिभेदैः ।
आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे
भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश ॥ ८११०॥
English (rAmasvAmI)
Having planted the Kalpaka tree in Satyabhama’s palace grounds, and having accepted as wives, the 16000 maidens (rescued from Narakasura’s clutches), Thou didst assume multiple forms and delight them with diverse amorous sports in their respective houses, witnessed with astonishment by Sage Narada, and did beget ten sons through each of them. O Lord of Guruvayur, may Thou protect me.