विश्वास-प्रस्तुतिः
त्रिदशवर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् ।
जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ ७८१॥
मूलम्
त्रिदशवर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् ।
जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ ७८१॥
English (rAmasvAmI)
With the radiance of Thy body, Thou didst brighten the city (Dwaraka), which was newly-built in the middle of the ocean, by the divine architect with consummate skill, and which was endowed with all prosperity by the gods.
विश्वास-प्रस्तुतिः
ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् ।
महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ ७८२॥
मूलम्
ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् ।
महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ ७८२॥
English (rAmasvAmI)
Thou, along with the assembled Yadavas, didst celebrate the wedding of Revati, daughter of King Revata, who, at the behest of Brahma, was given in marriage to Balarama.
विश्वास-प्रस्तुतिः
अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः ।
स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ ७८३॥
मूलम्
अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः ।
स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ ७८३॥
English (rAmasvAmI)
Then, O Lord, Rukmi, eldest son of the Vidarbha king, Bhishmaka, unilaterally, out of his ignorance, vouched to the wicked King of Chedi, Sisupala (on whom he was dependent), the hand of his sister, Rukmini, who was intent on union with Thee.
विश्वास-प्रस्तुतिः
चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला ।
तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितम् ॥ ७८४॥
मूलम्
चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला ।
तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितम् ॥ ७८४॥
English (rAmasvAmI)
That maiden, Rukmini, who had long been yearning for Thee, getting desperate at the prospect of her desire being thwarted, sent a Brahmana as her emissary to apprise Thee of her predicament.
विश्वास-प्रस्तुतिः
द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् ।
मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ ७८५॥
मूलम्
द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् ।
मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ ७८५॥
English (rAmasvAmI)
Quickly reaching Thy city, which is inaccessible to the evil-minded, that young Brahmana was overjoyed by the warm personal reception accorded by Thee, Who doth dispel sorrows of worldly existence.
विश्वास-प्रस्तुतिः
स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी ।
त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥ ७८६॥
मूलम्
स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी ।
त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥ ७८६॥
English (rAmasvAmI)
“I have been sent here by the princess Rukmini of Kundina, who is deeply devoted to Thee, but is constrained by circumstances to act on her own.”, so said that Brahmana to Thee.
विश्वास-प्रस्तुतिः
तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना ।
अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥ ७८७॥
मूलम्
तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना ।
अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥ ७८७॥
English (rAmasvAmI)
“O Fountainhead of mercy ! Save me, who long since, has lost her heart to Thee, and who is about to be taken away by Sisupala”, so she prayed to Thee, O Sole Lord of the Universe.
विश्वास-प्रस्तुतिः
अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् ।
इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरम् ॥ ७८८॥
मूलम्
अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् ।
इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरम् ॥ ७८८॥
English (rAmasvAmI)
The Brahmana caused disquiet in Thy mind by telling Thee that if forsaken by Thee, having no other refuge, Rukmini would give up her life at once.
विश्वास-प्रस्तुतिः
अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना ।
नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ ७८९॥
मूलम्
अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना ।
नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ ७८९॥
English (rAmasvAmI)
Thou didst then tell him that, being even more afflicted by pangs of love for Rukmini, Thou would go there and bring her away from the midst of the assembled Kings.
विश्वास-प्रस्तुतिः
प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् ।
गुरुमरुत्पुरनायक मे भवान्वितनुतां तनुतामखिलापदाम् ॥ ७८१०॥
मूलम्
प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् ।
गुरुमरुत्पुरनायक मे भवान्वितनुतां तनुतामखिलापदाम् ॥ ७८१०॥
English (rAmasvAmI)
Then, to the great delight of the Brahmana, Thou didst proceed with him to Kundina in Thy chariot. O Lord of Guruvayur, relieve me of my sorrows.