विश्वास-प्रस्तुतिः
सैरन्ध्र्यास्तदनु चिरं स्मरातुराया
यातोऽभूः सललितमुद्धवेन सार्धम् ।
आवासं त्वदुपगमोत्सवं सदैव
ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ ७७१॥
मूलम्
सैरन्ध्र्यास्तदनु चिरं स्मरातुराया
यातोऽभूः सललितमुद्धवेन सार्धम् ।
आवासं त्वदुपगमोत्सवं सदैव
ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ ७७१॥
English (rAmasvAmI)
Thereafter, Thou, charmingly attired and accompanied by Uddhava, visited the house of that female attendant (who had given perfumed unguents to Thee while entering Mathura), who, ever since then, had been stricken with love for Thee and was always looking forward to Thy visit to her house and therefore adorning herself and decorating her house day after day, in anticipation of that great event.
विश्वास-प्रस्तुतिः
उपगते त्वयि पूर्णमनोरथां
प्रमदसम्भ्रमकम्प्रपयोधराम् ।
विविधमाननमादधतीं मुदा
रहसि तां रमयञ्चकृषे सुखम् ॥ ७७२॥
मूलम्
उपगते त्वयि पूर्णमनोरथां
प्रमदसम्भ्रमकम्प्रपयोधराम् ।
विविधमाननमादधतीं मुदा
रहसि तां रमयञ्चकृषे सुखम् ॥ ७७२॥
English (rAmasvAmI)
On Thy arrival, her breasts heaved out of immense delight and excitement, in fulfillment of her longing, and she welcomed Thee with great respect and honoured Thee in various ways. Thou didst give her great happiness in private.
विश्वास-प्रस्तुतिः
पृष्टा वरं पुनरसाववृणोद्वराकी
भूयस्त्वया सुरतमेव निशान्तरेषु ।
सायुज्यमस्त्विति वदेत् बुध एव कामं
सामीप्यमस्त्वनिशमित्यपि नाब्रवीत्किम् ॥ ७७३॥
मूलम्
पृष्टा वरं पुनरसाववृणोद्वराकी
भूयस्त्वया सुरतमेव निशान्तरेषु ।
सायुज्यमस्त्विति वदेत् बुध एव कामं
सामीप्यमस्त्वनिशमित्यपि नाब्रवीत्किम् ॥ ७७३॥
English (rAmasvAmI)
In response to Thy question (when Thou wert ready to leave), what boon she desired, that pitiable woman merely asked for similar enjoyment with Thee on some more occasions. Only the wise and discriminating person would seek liberation (union with Thee). But, what prevented her from wanting close proximity with Thee forever ?
विश्वास-प्रस्तुतिः
ततो भवान्देव निशासु कासुचिन्
मृगीदृशं तां निभृतं विनोदयन् ।
अदादुपश्लोक इति श्रुतं सुतं
स नारदात्सात्त्वततन्त्रविद्बभौ ॥ ७७४॥
मूलम्
ततो भवान्देव निशासु कासुचिन्
मृगीदृशं तां निभृतं विनोदयन् ।
अदादुपश्लोक इति श्रुतं सुतं
स नारदात्सात्त्वततन्त्रविद्बभौ ॥ ७७४॥
English (rAmasvAmI)
Then, O Lord ! Thou didst grant her the desired company on more occasions and begot a son by her, who attained fame as Upasloka, and became a shining exponent of Sattvata Samhita (secret of eternal reality) which he learnt from Narada.
विश्वास-प्रस्तुतिः
अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या
मभ्यर्चितो बहु नुतो मुदितेन तेन ।
एनं विसृज्य विपिनागतपाण्डवेय
वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥ ७७५॥
मूलम्
अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या
मभ्यर्चितो बहु नुतो मुदितेन तेन ।
एनं विसृज्य विपिनागतपाण्डवेय
वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥ ७७५॥
English (rAmasvAmI)
Then, repairing to the house of Akrura, in the company of Balarama and Uddhava, and after being honoured and praised by him out of his great joy at Thy visit, deputing him to the Kurus, Thou didst learn from him the news about the Pandavas who had, by then, returned from the forest, and also about the activities of Dhritarashtra.
विश्वास-प्रस्तुतिः
विघाताज्जामातुः परमसुहृदो भोजनृपते
र्जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् ।
रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुत
स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥ ७७६॥
मूलम्
विघाताज्जामातुः परमसुहृदो भोजनृपते
र्जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् ।
रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुत
स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥ ७७६॥
English (rAmasvAmI)
On Jarasandha, out of his blinding rage over Thy slaying of his dear friend and son-in-law, Kamsa, laying seige to the city of Mathura, Thou, accompanied by Balarama, equipping Thyself with a chariot and a small army, requisitioned from the heavens, didst wipe out 23 Akshouhinis of Jarasandha’s army. (Akshouhini is a large army comprised of 21,870 chariots, as many elephants, 65,610 cavalry and 1,09,350 infantry).
विश्वास-प्रस्तुतिः
बद्धं बलादथ बलेन बलोत्तरं त्वं
भूयो बलोद्यमरसेन मुमोचिथैनम् ।
निश्शेषदिग्जयसमाहृतविश्वसैन्यात्
कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥ ७७७॥
मूलम्
बद्धं बलादथ बलेन बलोत्तरं त्वं
भूयो बलोद्यमरसेन मुमोचिथैनम् ।
निश्शेषदिग्जयसमाहृतविश्वसैन्यात्
कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥ ७७७॥
English (rAmasvAmI)
When the redoubtable Jarasandha was seized and bound by Balarama, Thou didst set him free, with the intention that he should resume the attack with more forces, as, in truth, there was, at that time, none more powerful than Jarasandha whose sway extended over all quarters, and his entire army was acquired by conquest.
विश्वास-प्रस्तुतिः
भग्नस्स लग्नहृदयोऽपि नृपैः प्रणुन्नो
युद्धं त्वया व्यधित षोडशकृत्व एवम् ।
अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो
सम्भूय सैकनवतित्रिशतं तदानीम् ॥ ७७८॥
मूलम्
भग्नस्स लग्नहृदयोऽपि नृपैः प्रणुन्नो
युद्धं त्वया व्यधित षोडशकृत्व एवम् ।
अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो
सम्भूय सैकनवतित्रिशतं तदानीम् ॥ ७७८॥
English (rAmasvAmI)
Even after repeatedly suffering defeat at Thy hands and being overcome with shame, he continued to mount further attacks at the instigation of other kings, and, in 16 such attempts, he lost altogether 391 Akshouhinis, all destroyed by Thee. How wonderful, indeed !
विश्वास-प्रस्तुतिः
अष्टादशेऽस्य समरे समुपेयुषि त्वं
दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या ।
त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये
तत्राथ योगबलतः स्वजनाननैषीः ॥ ७७९॥
मूलम्
अष्टादशेऽस्य समरे समुपेयुषि त्वं
दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या ।
त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये
तत्राथ योगबलतः स्वजनाननैषीः ॥ ७७९॥
English (rAmasvAmI)
Nothing daunted, Jarasandha was preparing to attack Thy city for the 18th time with the support of a Yavana (King) with a 3-crore-strong army, on seeing which, Thou didst have a new city built quickly in mid-ocean by Vishwakarma (architect of the Devas) and transport all Thy people to it by Thy Yogic powers.
विश्वास-प्रस्तुतिः
पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानो
म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः ।
सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन्
भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥ ७७१०॥
मूलम्
पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानो
म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः ।
सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन्
भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥ ७७१०॥
English (rAmasvAmI)
Wearing a garland of lotuses and feigning to be frightened, Thou didst emerge on foot from the city and flee from it, with the Yavana King in hot pursuit. As he had not got enough merit to meet his end at Thy hands, Thou didst contrive to lead him into a mountain-cave, where, seeing a sleeping form, (and mistaking it for Thee), that Yavana kicked the sleeper with his foot, whereupon, the sleeper (who was King Muchukunda) opened his eyes and looked at the Yavana, who was instantly reduced to ashes by the fire emanating therefrom. Thou didst, then, reveal Thyself in Thy exceedingly charming form to that King Muchukunda, who was greatly devoted to Thee, in the cave.
विश्वास-प्रस्तुतिः
एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी
हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् ।
मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा
कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रास्थ लोकप्रतीत्यै ॥ ७७११॥
मूलम्
एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी
हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् ।
मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा
कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रास्थ लोकप्रतीत्यै ॥ ७७११॥
English (rAmasvAmI)
King Muchukunda praised Thee, saying : " O Lord ! I am born in the Ishvaku race and, having renounced all royal pleasures, I seek Thy Grace alone." Immensely pleased at his disinterest in any boons, Thou didst bestow on him, devotion to Thee, which is equivalent to salvation and purges one of all sins and leads to deliverance at the end of one’s life-span. Then, with a view to set an example to the entire world, Thou didst enjoin him to undertake penance for the atonement of injuries caused to others in the course of his reign as King.
विश्वास-प्रस्तुतिः
तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां
मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।
चरमविजयं दर्पायास्मै प्रदाय पलायितो
जलधिनगरीं यातो वातालयेश्वर पाहि माम् ॥ ७७१२॥
मूलम्
तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां
मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।
चरमविजयं दर्पायास्मै प्रदाय पलायितो
जलधिनगरीं यातो वातालयेश्वर पाहि माम् ॥ ७७१२॥
English (rAmasvAmI)
Returning to Mathura, and destroying the Yavana army, and being obstructed as before by Jarasandha and his army, Thou didst make a pretence of fleeing from him, thereby conceding him final victory, so as to increase his arrogance, and reach the mid-ocean city of Dwaraka. O Lord of Guruvayur, may Thou protect me.