०७६


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः
सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा ।
पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं
दत्त्वा तस्मै निजपुरमगा नादयन्पाञ्चजन्यम् ॥ ७६१॥

मूलम्

गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः
सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा ।
पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं
दत्त्वा तस्मै निजपुरमगा नादयन्पाञ्चजन्यम् ॥ ७६१॥

English (rAmasvAmI)

Thereafter, Thou, though being omniscient, didst enter into tutelage of Sage Sandipani, along with Balarama, and master, in just 64 days, all knowledge (in order to set an example to all, that learning under a preceptor is essential for everyone). By way of Guru Dakshina, Thou didst recover the Guru’s son from the abode of Yama and restore him to his parents, in the process, acquiring the conch, Panchajanya, from the demon (who had kidnapped the Guru’s son and swallowed him) after killing him, and then, return to Thy city, Mathura, sounding the Panchajanya.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः
कारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तम् ।
किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां
भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ ७६२॥

मूलम्

स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः
कारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तम् ।
किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां
भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ ७६२॥

English (rAmasvAmI)

Repeatedly thinking of the Gopikas who were pining for Thee out of their deep love, and also being full of compassion for them, besides being desirous of showing to Thy great devotee and friend, Uddhava, the intensity of their devotion to Thee, which was rare in all three worlds, Thou didst depute him to Gokula as Thy emissary.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं
त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् ।
प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः
श्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ ७६३॥

मूलम्

त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं
त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् ।
प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः
श्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ ७६३॥

English (rAmasvAmI)

Arriving towards evening at Gokula, which bore testimony to the magnitude of Thy glory, Uddhava conveyed the news about Thee to Nanda and Yasoda, to their immense delight. In the morning, the Gopikas, on seeing the bejewelled chariot, mistook it for Thine, but on learning about the arrival of Thy emissary, they soon assembled at the house of Nandagopa, abandoning all their household chores.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं
स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि ।
रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः
सौजन्यादीन्निजपरभिदामप्यलं विस्मरन्त्यः ॥ ७६४॥

मूलम्

दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं
स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि ।
रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः
सौजन्यादीन्निजपरभिदामप्यलं विस्मरन्त्यः ॥ ७६४॥

English (rAmasvAmI)

At the sight of Uddhava, who was shining in his dress and ornaments very similar to Thine, these maidens recalled to mind all Thy sportive deeds in great detail and with their throats almost choked with emotion (at the thought), they forgot their natural shyness and sense of decorum usual while dealing with strangers, and started to speak falteringly to him.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

श्रीमन् किं त्वं पितृजनकृते प्रेषितो निर्दयेन
क्वासौ कान्तो नगरसुदृशां हा हरे नाथ पायाः ।
आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना
मुन्मादानां कुहकवचसां विस्मरेत्कान्त का वा ॥ ७६५॥

मूलम्

श्रीमन् किं त्वं पितृजनकृते प्रेषितो निर्दयेन
क्वासौ कान्तो नगरसुदृशां हा हरे नाथ पायाः ।
आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना
मुन्मादानां कुहकवचसां विस्मरेत्कान्त का वा ॥ ७६५॥

English (rAmasvAmI)

O Sir, were you sent (by that heartless Krishna) to comfort his parents ? Where is he, the beloved of the city beauties ? O Lord Hari. may Thou protect us. Which woman can ever forget Thy sweet (nectarine) form, Thy embraces, kisses and maddeningly sly words ?


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

रासक्रीडालुलितललितं विश्लथत्केशपाशं
मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् ।
कारुण्याब्धे सकृदपि समालिङ्गितुं दर्शयेति
प्रेमोन्मादाद्भुवनमदन त्वत्प्रियास्त्वां विलेपुः ॥ ७६६॥

मूलम्

रासक्रीडालुलितललितं विश्लथत्केशपाशं
मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् ।
कारुण्याब्धे सकृदपि समालिङ्गितुं दर्शयेति
प्रेमोन्मादाद्भुवनमदन त्वत्प्रियास्त्वां विलेपुः ॥ ७६६॥

English (rAmasvAmI)

These beloved Gopikas of Thine, out of their intense love for Thee, lamented their separation from Thee and implored Thee thus : “O Ocean of compassion ! Please do take pity on us and show us just once that enchanting form of Thine, which was well-pressed in the course of the Rasa Leela, with Thy lovely locks loose and dishevelled, on which drops of perspiration glistened and captivated the viewers, so that we may embrace it ! "


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास्
त्वत्सन्देशैः प्रकृतिमनयत्सोऽथ विज्ञानगर्भैः ।
भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस्
तत्तद्वार्तासरसमनयत्कानिचिद्वासराणि ॥ ७६७॥

मूलम्

एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास्
त्वत्सन्देशैः प्रकृतिमनयत्सोऽथ विज्ञानगर्भैः ।
भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस्
तत्तद्वार्तासरसमनयत्कानिचिद्वासराणि ॥ ७६७॥

English (rAmasvAmI)

Imparting Thy message, which was pregnant with spiritual wisdom, Uddhava restored equanimity of mind to those lamenting, despairing Gopikas. Afterwards, he spent a few days with them, who were totally immersed in Thee out of deep devotion, joyfully recounting Thy multifarious sportive exploits.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यं
त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः ।
चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं
दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥ ७६८॥

मूलम्

त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यं
त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः ।
चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं
दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥ ७६८॥

English (rAmasvAmI)

Uddhava was struck dumb with wonder on seeing these maidens singing songs about Thee while engaged in their household duties; all their mutual exchanges were about Thee alone; even in their dreams, they would talk about Thee only; in fact, all their actions were, most often, imitations of Thine, and everything about them was suffused with identification withThee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति
त्वं किं मौनं कलयसि सखे मानिनी मत्प्रियेव ।
इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने मा
मित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ॥ ७६९॥

मूलम्

राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति
त्वं किं मौनं कलयसि सखे मानिनी मत्प्रियेव ।
इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने मा
मित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ॥ ७६९॥

English (rAmasvAmI)

Uddhava lifted the spirits of Thy beloved, lotus-eyed, Radha and gladdened her heart by telling her : “Your beloved Krishna, while we are alone, talks to me in this strain, namely; ‘O friend, my Radha likes this immensely, my dear Radha speaks thus; why are you keeping silent, like my beloved, proud Radha ? ’ and so forth.”


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

एष्यामि द्रागनुपगमनं केवलं कार्यभाराद्
विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः ।
ब्रह्मानन्दे मिलति नचिरात्सङ्गमो वा वियोगस्
तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥ ७६१०॥

मूलम्

एष्यामि द्रागनुपगमनं केवलं कार्यभाराद्
विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः ।
ब्रह्मानन्दे मिलति नचिरात्सङ्गमो वा वियोगस्
तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥ ७६१०॥

English (rAmasvAmI)

Uddhava consoled and comforted those Gopikas and mitigated their grief with Thy words, such as : “I shall come back to you soon; only pressure of work has so far delayed my coming, grieve not even while I am away, since memory (of past association) is strong and firm; very soon, with the attainment of Brahmananda, meeting or separation will become one and the same to you.”


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

एवं भक्तिः सकलभुवने नेशिता न श्रुता वा
किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु ।
इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं
दृष्ट्वा हृष्टो गुरुपुरपते पाहि मामामयौघात् ॥ ७६११॥

मूलम्

एवं भक्तिः सकलभुवने नेशिता न श्रुता वा
किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु ।
इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं
दृष्ट्वा हृष्टो गुरुपुरपते पाहि मामामयौघात् ॥ ७६११॥

English (rAmasvAmI)

O Lord of Guruvayur ! Thy heart was filled with delight on seeing Uddhava back from Gokula, overwhlemed by the devotion of the Gopikas to Thee, exclaiming : “Such devotion is, indeed, rare and unparalleled in all three worlds, and has neither been seen nor heard anywhere. What avails the study of the scriptures or doing penance ? My salutations to the Gopikas. " May Thou save me from all my afflictions.