विश्वास-प्रस्तुतिः
प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये
सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् ।
कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो
रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥ ७५१॥
मूलम्
प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये
सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् ।
कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो
रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥ ७५१॥
English (rAmasvAmI)
Next morning, at the command of the frightened king (Kamsa), the beat of drums announced the commencement of the wrestling match. The host of kings, who had arrived to witness the same, duly took their allotted seats. Nandagopa, too, came to the palace, while Kamsa took the royal seat on the terrace. Then, along with Balarama, and Thy friends, Thou, charmingly dressed, didst reach the entrance to the arena where Thy passage was obstructed by the elephant Kuvalayapeeda, goaded to anger by the mahout.
विश्वास-प्रस्तुतिः
पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे
रग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः ।
केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य
व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥ ७५२॥
मूलम्
पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे
रग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः ।
केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य
व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥ ७५२॥
English (rAmasvAmI)
On Thy command “You evil creature, get out of my way fast”, that elephant, at the prompting of the mahout (who was cruel and was also irritated by Thy words), quickly caught hold of Thee. Releasing Thyself from its hold, as if it were child’s play, Thou didst forcefully pound its frontal lobe, which rivalled the pot-like breasts of the Gopikas, conceal Thyself between its legs, and, then, come out with a charming smile.
विश्वास-प्रस्तुतिः
हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन्गजेन्द्रं
क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् ।
मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे
प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥ ७५३॥
मूलम्
हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन्गजेन्द्रं
क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् ।
मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे
प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥ ७५३॥
English (rAmasvAmI)
Then, Thou (who dost elude the Sages even after being nearly grasped) didst run towards that elephant and play with it (but keeping out of its reach), and, when it was about to attack Thee again, didst fling it to the ground and, pulling out its live tusk by the root, take the priceless pearls from there and give them to Thy dear friend Sridaama, with instructions to make them into a beautiful necklace and give it to Radha.
विश्वास-प्रस्तुतिः
गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं
त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः ।
हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा
नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ॥ ७५४॥
मूलम्
गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं
त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः ।
हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा
नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ॥ ७५४॥
English (rAmasvAmI)
Then, O Lord, beholding Thee entering the arena, carrying the tusk on the shoulder and accompanied by Balarama, the assembled people whose eyes and minds were irresistibly drawn towards Thy auspicious, charming form, extolled Thee, remarking: “O, most blessed, indeed, is Nanda, in all the three worlds; No, it is the Gopikas; No, it is Yasoda; No, No, it is verily, we alone, as we have the good fortune to feast our eyes on this spectacle.”
विश्वास-प्रस्तुतिः
पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं
गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः ।
दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः
पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ ७५५॥
मूलम्
पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं
गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः ।
दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः
पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ ७५५॥
English (rAmasvAmI)
Thou art verily, the infinite, eternal, all-pervading Brahman and Supreme-Consciousness-Bliss-Absolute, transcending all limitations (of space, time and causation). Thou didst manifest Thyself among the Gopas, though many people did not realise Thy true nature. When, however, the time arrived for the fruition of their good deeds, a large number of people, seeing Thee for the first time, at the auspicious moment, became absolved of all sins and were suffused with Bliss; and they joyously recounted Thy exploits which they remembered, and recognised Thee as the Supreme Brahman.
विश्वास-प्रस्तुतिः
चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली
त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् ।
उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं
मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥ ७५६॥
मूलम्
चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली
त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् ।
उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं
मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥ ७५६॥
English (rAmasvAmI)
Soon, at the King’s command, Chanura, the champion wrestler, and Mushtika, the accomplished boxer, attacked Thee and Balarama, respectively, with mutual exchange of powerful blows of the fist, accompanied by loud, weird noises, and adopting several tactics, like throwing up, pushing down, dragging, etc. Wonderful, indeed, that the Lord of Wrestlers, Chanura, even before his death, went through bondage and release many times (by being caught and let go by Thee, again and again).
विश्वास-प्रस्तुतिः
हा धिक्कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ
न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् ।
चाणूरं तं कराद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां
पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ ७५७ ॥
मूलम्
हा धिक्कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ
न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् ।
चाणूरं तं कराद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां
पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ ७५७ ॥
English (rAmasvAmI)
Even as the spectators were about to leave the scene, being unhappy and unwilling to witness that (unequal, as they thought) fight between two tender-bodied boys, on the one hand, and hardened wrestlers, on the other, Thou didst throw down to the ground, Chanura, who had already lost his life by being whirled round and round by Thee, by the hands, while Balarama, too, quickly crushed Mushtika to death. The rest of the wrestlers then, fled in fright, from the arena.
विश्वास-प्रस्तुतिः
कंसस्संवार्यं तूर्यं खलमतिरविदन्कार्यमार्यान् पितॄंस्ता
नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्दूरमुत्सारणाय ।
रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चमञ्चन्नुदञ्चत्
खङ्गव्यावद्गदुस्संग्रहमपि च हठात्प्राग्रहीरौग्रसेनिम् ॥ ७५८॥
मूलम्
कंसस्संवार्यं तूर्यं खलमतिरविदन्कार्यमार्यान् पितॄंस्ता
नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्दूरमुत्सारणाय ।
रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चमञ्चन्नुदञ्चत्
खङ्गव्यावद्गदुस्संग्रहमपि च हठात्प्राग्रहीरौग्रसेनिम् ॥ ७५८॥
English (rAmasvAmI)
The wicked Kamsa, perplexed at the turn of events, and not knowing what to do, signalled the drums to stop, and ordered his minions to kill Thy revered parents and to seize and take Thee away to a far-off place. Thou, who art all-pervading, enraged by these words of that villain, didst spring up on to Kamsa’s throne, like Garuda flying to the mountain top, and seize Kamsa with determination, despite his brandishing his sword in a whirling motion to ward off capture.
विश्वास-प्रस्तुतिः
सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात्
त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः ।
किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे
सायुज्यं त्वद्वधोत्था परम परमियं वासना कालनेमेः ॥ ७५९॥
मूलम्
सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात्
त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः ।
किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे
सायुज्यं त्वद्वधोत्था परम परमियं वासना कालनेमेः ॥ ७५९॥
English (rAmasvAmI)
In an instant, hurling Kamsa to the ground and crushing his joints, Thou didst kill him. The Gods, then, showered flowers on Thee. O Supreme Being, what shall I say ! Ever thinking of Thee (out of fear), he attained salvation (union with Thee). This was indeed the result of his vasanas as Kalanemi (in his previous birth), who died looking at Thee in fear, when he was killed by Thee (in the battle between Devas and Asuras after the churning of the Ocean of Milk and distribution of the Amrit to the Devas - Dasakam 29, Shlokam 7).
विश्वास-प्रस्तुतिः
तद्भ्रातॄनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं
कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन्कामदानैः ।
भक्तानामुत्तमञ्ञ्चोद्धवममरगुरोराप्तनीतिं सखायं
लब्ध्वा तुष्टो नगर्यां पवनपुरपते रुन्धि मे सर्वरोगान् ॥ ७५१०॥
मूलम्
तद्भ्रातॄनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं
कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन्कामदानैः ।
भक्तानामुत्तमञ्ञ्चोद्धवममरगुरोराप्तनीतिं सखायं
लब्ध्वा तुष्टो नगर्यां पवनपुरपते रुन्धि मे सर्वरोगान् ॥ ७५१०॥
English (rAmasvAmI)
After killing Kamsa’s eight brothers, Thou didst pay Thy respects to Thy parents and install Ugrasena on the throne; and gladdening the entire host of Yadavas, by giving them all that they desired, Thou didst take as Thy friend, Uddhava, the greatest of Thy devotees, who had learned ethics from the preceptor of the celestials, Brihaspati, and live happily in that city. O Lord of Guruvayur, deign to remove all my afflictions.