विश्वास-प्रस्तुतिः
सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन्वस
न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् ।
प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल
स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥ ७४१॥
मूलम्
सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन्वस
न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् ।
प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल
स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥ ७४१॥
English (rAmasvAmI)
Reaching Mathura around midday and halting in a garden outside the city, Thou hadst Thy meal there. Then, accompanied by Thy companions, Thou didst enter the main street of the city, as if dragged there by a chain made up of the accumulated merits of the men and women who had heard about Thee and were thirsting for long to see Thee.
विश्वास-प्रस्तुतिः
त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितः
सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् ।
हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिव
न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ॥ ७४२॥
मूलम्
त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितः
सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् ।
हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिव
न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ॥ ७४२॥
English (rAmasvAmI)
O Lord ! The women who gathered there were radiant with love for Thee, similar to the rosy and charming lustre of Thy feet; they were fetchingly lovely with their heaving breasts, just as Thy lustrous form resembling a rain-bearing cloud; they were attractive like Thy chest with necklaces adorning it; they were effulgent with purity arising from their bodily cleanliness and toilet, comparable to the grandeur of Thy dazzlingly pure, gentle smile; and they were bedecked with ornaments, even as Thy tresses were adorned with peacock feathers.
विश्वास-प्रस्तुतिः
तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत
व्यालोलेषु जनेषु तत्र रजकं कञ्चित्पटीं प्रार्थयन् ।
कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः
सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ॥ ७४३॥
मूलम्
तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत
व्यालोलेषु जनेषु तत्र रजकं कञ्चित्पटीं प्रार्थयन् ।
कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः
सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ॥ ७४३॥
English (rAmasvAmI)
Delighting these women with Thy side-long glances, and in the throng of people rushing past Thee with great joy and wonder, Thou didst seek some clothes from a washerman who happened to be there. On being denied Thy request on the sneering excuse that the clothes belonged to the king and could not be given to Thee, Thou didst (in anger) instantly cut off his head with Thy hand, whereby he attained salvation.
विश्वास-प्रस्तुतिः
भूयो वायकमेकमायतमतिं तोषेण वेषोचितं
दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् ।
मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो
भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते ॥ ७४४ ॥
मूलम्
भूयो वायकमेकमायतमतिं तोषेण वेषोचितं
दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् ।
मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो
भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते ॥ ७४४ ॥
English (rAmasvAmI)
Thereafter, O Lord of Lakshmi, Thou didst grant a place in Thy abode (Vaikunttha) to a large-hearted weaver who joyously presented suitable garments for Thee to wear. Who can gauge the merits of a jeeva ? To a garland-maker, who worshipped Thee with an offer of garlands and bouquets and hymns of praise, Thou didst grant deep devotion and prosperity as sought by him.
विश्वास-प्रस्तुतिः
कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया
दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि ।
चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं
गृह्णन्मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ॥ ७४५॥
मूलम्
कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया
दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि ।
चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं
गृह्णन्मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ॥ ७४५॥
English (rAmasvAmI)
Being greeted and presented, on the way, with perfumed unguents by a lotus-eyed, but hunch-backed, woman, Thou didst imbue her heart with intense love for Thee. Then, O dear Lord, with the intention that her pure and straight heart should be reflected in her body too, Thou didst gently push her chin up with Thy hand and straighten her body, thereby changing her into a most beautiful woman.
विश्वास-प्रस्तुतिः
तावन्निश्चितवैभवास्तव विभो नात्यन्तपापा जना
यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् ।
गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलि
र्नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो ॥ ७४६॥
मूलम्
तावन्निश्चितवैभवास्तव विभो नात्यन्तपापा जना
यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् ।
गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलि
र्नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो ॥ ७४६॥
English (rAmasvAmI)
O Lord ! People who were not too sinful and, hence, had realised the magnitude of Thy glory and had full faith in Thee, offered to Thee, according to their capacities, something or the other, like betel, garlands, and so forth. O Lord ! How sad that I was not fated to be present there with palms joined in salutation and holding flowers, etc. to offer to Thee, because of which I am now experiencing all these afflictions.
विश्वास-प्रस्तुतिः
एष्यामिति विमुक्तयापि भगवन्नालेपदात्र्या तया
दूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् ।
आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी
वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥ ७४७॥
मूलम्
एष्यामिति विमुक्तयापि भगवन्नालेपदात्र्या तया
दूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् ।
आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी
वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥ ७४७॥
English (rAmasvAmI)
While that woman who gave Thee perfumed unguents, and who had been sent away by Thee with a promise to see her later, followed Thee with her eyes for a long distance (due to pain of separation from Thee), Thou didst enter the city through its outer gate. However, Thy fame had preceded Thee in the guise of the milk which flowed from Devaki’s breasts out of the ecstasy experienced by her by inferring from the din and bustle of jubilation outside (her prison cell) that Thou hadst arrived.
विश्वास-प्रस्तुतिः
आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन्
माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः ।
स्रग्भिर्भूषितमर्चितं वरधनुर्मामेति वादात्पुरः
प्रागृह्णाः समरोपयः किल समाक्राङ्क्षीरभाङ्क्षीरपि ॥ ७४८॥
मूलम्
आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन्
माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः ।
स्रग्भिर्भूषितमर्चितं वरधनुर्मामेति वादात्पुरः
प्रागृह्णाः समरोपयः किल समाक्राङ्क्षीरभाङ्क्षीरपि ॥ ७४८॥
English (rAmasvAmI)
Having entered the city which was in a festive mood, Thou didst proceed to the Hall of the Bow Sacrifice, to which the guards allowed Thee passage, either on account of Thy charm or Thy majestic appearance. Thou didst, there, lift up the great Bow, which had been decorated with garlands and worshipped, string it, draw it and break it, all before the guards could even say “No ! No !”.
विश्वास-प्रस्तुतिः
श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम
श्चापध्वंसमहाध्वनिस्तव विभो देवानरोमाञ्चयत् ।
कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी
चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत्त्वया ॥ ७४९॥
मूलम्
श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम
श्चापध्वंसमहाध्वनिस्तव विभो देवानरोमाञ्चयत् ।
कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी
चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत्त्वया ॥ ७४९॥
English (rAmasvAmI)
The thunderous noise produced by the breaking of the Bow by Thee sounded like the inaugural trumpet call heralding the impending festival of Kamsa’s death the next day, and it caused immense thrill to the celestials. Further, the tremor of fright generated by it in Kamsa’s mind was highly enhanced by the loud wails of the guards who were severely thrashed by Thee with the two pieces of the broken Bow.
विश्वास-प्रस्तुतिः
शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या ततः
संपश्यन्पुरसम्पदं प्रविवरन्सायं गतो वाटिकाम् ।
श्रीदाम्ना सह राधिकाविरहजं खेदं वदन्प्रस्वप
न्नानन्दन्नवतारकार्यघटनाद्वातेश संरक्ष माम् ॥ ७४१०॥
मूलम्
शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या ततः
संपश्यन्पुरसम्पदं प्रविवरन्सायं गतो वाटिकाम् ।
श्रीदाम्ना सह राधिकाविरहजं खेदं वदन्प्रस्वप
न्नानन्दन्नवतारकार्यघटनाद्वातेश संरक्ष माम् ॥ ७४१०॥
English (rAmasvAmI)
While the good and virtuous recognised Thy glory with delight and satisfaction, and the wicked with fear, Thou didst tour the city, admiring its prosperity and arrive at the pleasure-garden, towards the evening, where, conversing with Sridama about the sorrow of separation from Radha, Thou didst go to sleep, while feeling inwardly happy and expectant about the forthcoming culmination (in the morning) of the objective of Thy incarnation. O Lord of Guruvayur, may Thou deign to protect me.