विश्वास-प्रस्तुतिः
निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।
किमिदं किमिदं कथन्न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ ७३१॥
मूलम्
निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।
किमिदं किमिदं कथन्न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ ७३१॥
English (rAmasvAmI)
On coming to know of your impending departure from Vraja, the Gopika women were greatly agitated and, gathering together, they wailed “What is happening and why ?”
विश्वास-प्रस्तुतिः
करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः ।
बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥ ७३२॥
मूलम्
करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः ।
बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥ ७३२॥
English (rAmasvAmI)
With their minds wholly centred on Thee, they lamented, saying “How can Krishna, Ocean of Mercy, abandon us, who have no other refuge ? Why are we fated thus ? "
विश्वास-प्रस्तुतिः
चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च ।
परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचस्सखायमेकम् ॥ ७३३॥
मूलम्
चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च ।
परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचस्सखायमेकम् ॥ ७३३॥
English (rAmasvAmI)
Towards the small hours of the night (final Yama, or 3-hour period), while on the point of leaving with Thy father and a host of friends, Thou didst send a friend to console those women and assuage their deep grief.
विश्वास-प्रस्तुतिः
अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः ।
अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ ७३४॥
मूलम्
अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः ।
अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ ७३४॥
English (rAmasvAmI)
Thou didst comfort them, saying: “Ere long, I shall return to your midst and, in the pleasure of my company, you will soon be immersed in the Ocean of Bliss.”
विश्वास-प्रस्तुतिः
सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः ।
मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ ७३५॥
मूलम्
सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः ।
मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ ७३५॥
English (rAmasvAmI)
Pursued for a long distance by the looks of those grief-stricken maidens, loudly imploring Thee to return soon, and casting gentle side-long glances towards them, Thou didst set out in the chariot of Akrura, accompanied by Balarama.
विश्वास-प्रस्तुतिः
अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानाम् ।
वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ ७३६॥
मूलम्
अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानाम् ।
वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ ७३६॥
English (rAmasvAmI)
Accompanied by the Gopas in several carts and followed by the thoughts of the Gopikas, and traversing the forest, where the animals and trees were forlorn (at Thy departure), Thou didst, then, reach the banks of the Yamuna.
विश्वास-प्रस्तुतिः
नियमाय निमज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः ।
विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥ ७३७॥
मूलम्
नियमाय निमज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः ।
विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥ ७३७॥
English (rAmasvAmI)
While bathing in the river for his morning ablutions, Akrura saw Thee in the water and (emerging from the water), seeing Thee seated in the chariot too, he was struck dumb, and perplexed at the strange phenomena. But, is there any wonder in Thy being seen simultaneously everywhere, when Thou art all-pervading ?
विश्वास-प्रस्तुतिः
पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे ।
अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धौघपरीतमालुलोके ॥ ७३८॥
मूलम्
पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे ।
अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धौघपरीतमालुलोके ॥ ७३८॥
English (rAmasvAmI)
Plunging again into the river water, that blessed Akrura beheld Thee, the Supreme Lord, reclining on Ananta (King of Serpents), holding in Thy hands the discus, conch, mace and lotus and resplendent in the midst of a host of gods and Siddhas (realised ones) surrounding Thee.
विश्वास-प्रस्तुतिः
स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः ।
अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्या पुलकावृतो ययौ त्वाम् ॥ ७३९॥
मूलम्
स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः ।
अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्या पुलकावृतो ययौ त्वाम् ॥ ७३९॥
English (rAmasvAmI)
Then being deeply immersed in the Ocean of Bliss, he extolled Thee in Thy Saguna as also Thy Nirguna aspects and, continuing in that state of absorption in Bliss (even though he did not see Thee again), and with hairs standing on end all over his body, he returned to Thee.
विश्वास-प्रस्तुतिः
किमु शीतलिमा महान्जले यत्पुलकोऽसाविति चोदितेन तेन ।
अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥ ७३१० ॥
मूलम्
किमु शीतलिमा महान्जले यत्पुलकोऽसाविति चोदितेन तेन ।
अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥ ७३१० ॥
English (rAmasvAmI)
Asking Akrura (in jest) whether the water was so cold as to cause this horripilation on his body, to which Akrura was too much absorbed in Bliss to reply, Thou didst, then, sit in the chariot along with him. O Lord of Guruvayur, may Thou deign to protect me.