०७२


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कंसोऽथ नारदगिरा व्रजवासिनं त्वामाकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।
आहूय कार्मुकमखच्छलतो भवन्तमानेतुमेनमहिनोदहिनाथशायिन् ॥ ७२१॥

मूलम्

कंसोऽथ नारदगिरा व्रजवासिनं त्वामाकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।
आहूय कार्मुकमखच्छलतो भवन्तमानेतुमेनमहिनोदहिनाथशायिन् ॥ ७२१॥

English (rAmasvAmI)

O Lord reclining on Adisesha, King of Serpents ! On learning from Narada about Thy residing in Vraja, Kamsa, with heart trembling in fear, summoned Akrura, (son of Gaandini ) and deputed him to fetch Thee to Mathura, on the pretext of inviting Thee to a ‘Bow Sacrifice’.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अक्रूर एष भवदङ्घ्रिपरश्चिराय
त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम्
आनन्दभारमतिभूरितरं बभार ॥ ७२२॥

मूलम्

अक्रूर एष भवदङ्घ्रिपरश्चिराय
त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम्
आनन्दभारमतिभूरितरं बभार ॥ ७२२॥

English (rAmasvAmI)

Akrura, who was devoted to Thee since long, but was not able to see Thee owing to fear of Kamsa, now felt immense joy on being sent to see Thee by Kamsa himself.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

सोऽयं रथेन सुकृती भवतो निवासं
गच्छन्मनोरथगणांस्त्वयि धार्यमाणान् ।
आस्वादयन्मुहुरपायभयेन दैवं
संप्रार्थयन्पथि न किञ्चिदपि व्यजानात् ॥ ७२३॥

मूलम्

सोऽयं रथेन सुकृती भवतो निवासं
गच्छन्मनोरथगणांस्त्वयि धार्यमाणान् ।
आस्वादयन्मुहुरपायभयेन दैवं
संप्रार्थयन्पथि न किञ्चिदपि व्यजानात् ॥ ७२३॥

English (rAmasvAmI)

Akrura, who had accumulated merits by good deeds, was wholly oblivious of the external world and his surroundings while proceeding to Vraja in a chariot, due to his mind being totally absorbed in anticipation of the forthcoming meeting with Thee, and repeatedly going over his pleasant thoughts about Thee and praying to God all the time to remove all obstacles to the coming meeting.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

द्रक्ष्यामि देवशतगीतगतिं पुमांसं
स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेयम् ।
किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्या
दित्थं निनाय स भवन्मयमेव मार्गम् ॥ ७२४॥

मूलम्

द्रक्ष्यामि देवशतगीतगतिं पुमांसं
स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेयम् ।
किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्या
दित्थं निनाय स भवन्मयमेव मार्गम् ॥ ७२४॥

English (rAmasvAmI)

All through the journey, Akrura’s thoughts were centred on Thee, such as: “Shall I be able to see That Supreme Being who has been sung about by numerous vedic hymns, and is the goal of all Vedas ? Shall I be able to touch Him and embrace Him ? What will He say to me ? Where, indeed, am I likely to see Him ? “, etc.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

भूयः क्रमादभिविशन्भवदङ्घ्रिपूतं
बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् ।
आनन्दमग्न इव लग्न इव प्रमोहे
किं किं दशान्तरमवाप न पङ्कजाक्ष ॥ ७२५॥

मूलम्

भूयः क्रमादभिविशन्भवदङ्घ्रिपूतं
बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् ।
आनन्दमग्न इव लग्न इव प्रमोहे
किं किं दशान्तरमवाप न पङ्कजाक्ष ॥ ७२५॥

English (rAmasvAmI)

Thereafter, as he gradually entered Brindavan, sanctified by Thy lotus feet, and worshipped by even Siva, Brahma and other gods, he was, as it were, completely immersed in Bliss, or under a spell. O Lotus-eyed Lord ! What states of ecstasy did he not experience then !


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

पश्यन्नवन्दत भवद्विहृतिस्थलानि
पांसुष्ववेष्टत भवच्चरणाङ्कितेषु ।
किं ब्रूमहे बहुजना हि तदापि जाता
एवं तु भक्तितरला विरलाः परात्मन् ॥ ७२६॥

मूलम्

पश्यन्नवन्दत भवद्विहृतिस्थलानि
पांसुष्ववेष्टत भवच्चरणाङ्कितेषु ।
किं ब्रूमहे बहुजना हि तदापि जाता
एवं तु भक्तितरला विरलाः परात्मन् ॥ ७२६॥

English (rAmasvAmI)

He saluted the spots where Thou didst sport; he rolled in the dust which bore the imprints of Thy feet. O Supreme Being ! What shall I say ? In those days too, there were many people on the earth, but very few, indeed, whose devotion was comparable in intensity with that of Akrura.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

सायं स गोपभवनानि भवच्चरित्र
गीतामृतप्रसृतकर्णरसायनानि ।
पश्यन्प्रमोदसरिदेव किलोह्यमानो
गच्छन्भवद्भवन सन्निधिमन्वयासीत् ॥ ७२७॥

मूलम्

सायं स गोपभवनानि भवच्चरित्र
गीतामृतप्रसृतकर्णरसायनानि ।
पश्यन्प्रमोदसरिदेव किलोह्यमानो
गच्छन्भवद्भवन सन्निधिमन्वयासीत् ॥ ७२७॥

English (rAmasvAmI)

Akrura approached Thy abode towards dusk, as if borne on the flood of ecstasy welling up within him on seeing the houses of the Gopas, from which flowed nectarine music of songs describing Thy sportive deeds, which was elixir to his ears.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तावद्ददर्श पशुदोहविलोकलोलं
भक्तोत्तमागतिमिव प्रतिपालयन्तम् ।
भूमन् भवन्तमयमग्रजवन्तमन्त
र्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥ ७२८॥

मूलम्

तावद्ददर्श पशुदोहविलोकलोलं
भक्तोत्तमागतिमिव प्रतिपालयन्तम् ।
भूमन् भवन्तमयमग्रजवन्तमन्त
र्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥ ७२८॥

English (rAmasvAmI)

Akrura, then, sighted Thee, O All-pervading One, in the company of Balarama, watching with deep interest the milking of the cows, and looking as if Thou wert awaiting the coming of Thy great devotee. Thy form seemed to infuse his mind with the ecstatic experience of Bliss Absolute.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

सायन्तनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ ।
नातिप्रपञ्चधृतभूषणचारुवेषौ मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ ७२९॥

मूलम्

सायन्तनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ ।
नातिप्रपञ्चधृतभूषणचारुवेषौ मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ ७२९॥

English (rAmasvAmI)

Akrura beheld you two, very clean after the evening bath, fetchingly dressed in garments of yellow and blue, charming with the few ornaments you were wearing and your face beaming with a gentle smile.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

दूराद्रथात्समवरुह्य नमन्तमेनमुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।
हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ॥ ७२१०॥

मूलम्

दूराद्रथात्समवरुह्य नमन्तमेनमुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।
हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ॥ ७२१०॥

English (rAmasvAmI)

Espying from a distance that foremost devotee of Thine, alighting from his chariot and prostrating before Thee, Thou didst lift him up and embrace him with great pleasure; and, enquiring about his welfare with a few words, Thou didst lead him by the hand to Thy residence, accompanied by Balarama.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

नन्देन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् ।
गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः ॥ ७२११॥

मूलम्

नन्देन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् ।
गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः ॥ ७२११॥

English (rAmasvAmI)

After doing the honours to that Yadava (Akrura), along with Nandagopa, and being apprised by him of the command of the King (Kamsa), which Thou didst communicate to the Gopas, Thou didst spend the night conversing with him on a variety of topics.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

चन्द्रागृहे किमुत चन्द्रभगागृहे नु
राधागृहे नु भवने किमु मैत्रविन्दे ।
धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै
राशङ्कितो निशि मरुत्पुरनाथ पायाः ॥ ७२१२॥

मूलम्

चन्द्रागृहे किमुत चन्द्रभगागृहे नु
राधागृहे नु भवने किमु मैत्रविन्दे ।
धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै
राशङ्कितो निशि मरुत्पुरनाथ पायाः ॥ ७२१२॥

English (rAmasvAmI)

In the meanwhile, the Gopika damsels imagined Thee of deceitfully spending the night with one or the other of Thy several beloveds, such as Chandra, Chandrabhaga, Radha, or Mitravinda. O Lord of Guruvayur, may Thou protect me.