०६९


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलं
हारजालवनमालिकाललितमङ्गरागघनसौरभम् ।
पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं
रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥ ६९१॥

मूलम्

केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलं
हारजालवनमालिकाललितमङ्गरागघनसौरभम् ।
पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं
रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥ ६९१॥

English (rAmasvAmI)

O Lord ! We contemplate that reputed form of Thine specially decorated for the performance of the Rasa Leela dance, with an array of peacock feathers aligned over Thy tresses; fish-shaped ear-rings dangling from Thy ears; beautiful necklaces and garlands of sylvan blossoms around Thy neck; Thy body profusely fragrant with sandal paste and other scented unguents; a golden girdle circling Thy yellow silk robe; and gem-studded anklets emitting bright rays of light.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले
गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।
अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन्
मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ समुपादधाः ॥ ६९२॥

मूलम्

तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले
गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।
अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन्
मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ समुपादधाः ॥ ६९२॥

English (rAmasvAmI)

O Padmanabha ! Amidst those damsels, dressed properly, with garments covering their bosoms and jewelled ear-rings brushing their cheeks, and standing in a circle, Thou, O Lord of Lakshmi, gliding smoothly between pairs of those charming maidens, didst, duly execute the fascinating Rasa Leela dance.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

वासुदेव तव भासमानमिह रासकेलिरससौरभं
दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुलाः ।
वेषभूषणविलासपेशलविलासिनीशतसमावृता
नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥ ६९३॥

मूलम्

वासुदेव तव भासमानमिह रासकेलिरससौरभं
दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुलाः ।
वेषभूषणविलासपेशलविलासिनीशतसमावृता
नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥ ६९३॥

English (rAmasvAmI)

Apprised by Narada of the wonderful flavour (fragrance) of Thy resplendent Rasa Leela being enacted here (on the banks of the Yamuna), hordes of celestials, rushing from far and wide, speedily assembled in the sky, accompanied by hundreds of women adept at adorning themselves and in amorous display of their charms, all extremely eager to witness that spectacle.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

वेणुनादकृततानदानकलगानरागगतियोजना
लोभनीयमृदुपादपातकृततालमेलनमनोहरम् ।
पाणिसंक्वणितकङ्कणं च मुहुरं सलम्बितकराम्बुजं
श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ॥ ६९४॥

मूलम्

वेणुनादकृततानदानकलगानरागगतियोजना
लोभनीयमृदुपादपातकृततालमेलनमनोहरम् ।
पाणिसंक्वणितकङ्कणं च मुहुरं सलम्बितकराम्बुजं
श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ॥ ६९४॥

English (rAmasvAmI)

O, come all ye, observe, savour and share in the grandeur and majesty of the rasa dance, characterised by the harmonious intertwining and blending of the melodious notes flowing from Krishna’s flute with the lyrics, and music in a variety of tunes and ragas, the rhythmical pace and beat of the soft footfalls and handclaps of the dancers and jingling of their bracelets, with Krishna’s arms (hands) brushing the shoulders of the Gopis again and again, and their garments fluttering around their hips.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे
नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे ।
सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं
चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥ ६९५॥

मूलम्

श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे
नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे ।
सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं
चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥ ६९५॥

English (rAmasvAmI)

While the dancers (Gopikas) sang, by turns, loudly and in sweet voices, with confidence and fervour, while performing the dance, and their necklaces and other ornaments were often disarranged owing to the graceful movements of their limbs, the hosts of celestials with their womenfolk watched from above with wonder and delight, showering down flowers on the dancers and were totally entranced, as if they had attained complete union with Thee, the Pure Consciousness-Absolute.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना
कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा ।
काचिदाचलितकुन्तला नवपटीरसारनवसौरभं
वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरम् ॥ ६९६॥

मूलम्

स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना
कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा ।
काचिदाचलितकुन्तला नवपटीरसारनवसौरभं
वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरम् ॥ ६९६॥

English (rAmasvAmI)

One of the damsels, whose slender, creeper-like body was exhausted and perspiring, and whose eyes were half-closed due to fatigue, leaned on Thy lovely shoulder. Another, with locks dishevelled and hairs standing on end all over her body due to the sprouting thrill of joy, profusely kissed Thy arm, which was fragrant with fresh sandal paste, on the pretext of smelling it.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं
पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् ।
इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे
त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ ६९७॥

मूलम्

कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं
पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् ।
इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे
त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ ६९७॥

English (rAmasvAmI)

Another Gopika, out of her wealth of good fortune (merit), imbibed the nectarine juice of the betel being chewed by Thee, by pressing her cheek, with her ear-rings dangling over it, against Thine. Having, in the course of the Rasa Krida, attained Thee, Lakshmi’s playground, and the most charming in all the worlds, what heights of intoxication and ecstasy did those maidens not experience ?


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

गानमीश विरतं क्रमेण किल वाद्यमेलनमुपारतं
ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः ।
नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं
ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥ ६९८॥

मूलम्

गानमीश विरतं क्रमेण किल वाद्यमेलनमुपारतं
ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः ।
नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं
ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥ ६९८॥

English (rAmasvAmI)

O Lord ! Gradually, the singing came to a stop, and the instruments too fell silent. Only the Gopikas, immersed in the Bliss Supreme (Brahmananda) continued to dance, on the dance-floor, even unaware and unmindful of their dishevelled tresses and loosened blouses. Why, the constellations of stars too stood still in the sky! What more need I say ?


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो
केलिसम्मृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् ।
मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित
स्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥ ६९९॥

मूलम्

मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो
केलिसम्मृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् ।
मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित
स्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥ ६९९॥

English (rAmasvAmI)

O Lord ! Celebrating thus the great festival of Manmatha (God of Love), wherein Thou didst assume as many forms as there were Gopikas, on account of their accumulated merits of past lives, and during which the charm of the Gopikas was enhanced by the fresh beads of perspiration sprouting on their bodies owing to their exertions while executing the Rasa dance, and who were completely overwhelmed by pangs of love, Thou didst submerge the entire world in Supreme Bliss, as the dance gradually drew to a close.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः
स्वैरमीश ननु सूरजापयसि चारु नाम विहृतिं व्यधाः ।
काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥ ६९१०॥

मूलम्

केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः
स्वैरमीश ननु सूरजापयसि चारु नाम विहृतिं व्यधाः ।
काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥ ६९१०॥

English (rAmasvAmI)

O Lord ! Thereafter, Thou didst engage at will in sporting in the waters of the Yamuna in the company of those Gopikas, who had been exhausted by the various sports and were fondled and caressed by Thee to their hearts content. Further, Thou didst engage in amorous dalliance with them in the sylvan glades where gentle, cool breezes were blowing and which were filled with the wafting fragrance of blossoms, thereby transporting those hundreds of maidens to unprecedented heights of ecstasy.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान्
पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् ।
ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्
भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥ ६९११॥

मूलम्

कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान्
पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् ।
ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्
भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥ ६९११॥

English (rAmasvAmI)

O treasure-house of Beauty ! Thou didst, during those nights of Rasa Leela, thus bestow on those maidens the ecstatic experience of Infinite Bliss, which is attainable only by Yogis, and also inculcate esteem for these mere cowherd women, in the minds of Brahma, Sankara and other Gods. O Lord of the Most Captivating Form ! Accessible only to the devout ! O Krishna ! deign to protect me.