०६८


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण ।
अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ ६८१ ॥

मूलम्

तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण ।
अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ ६८१ ॥

English (rAmasvAmI)

O Lotus-eyed One ! Ecstatic on seeing Thee, the Gopis who rushed near Thee, stood immobilised, as if bathed in an outpouring of nectar.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् ।
घनपयोधरे संविधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ ६८२ ॥

मूलम्

तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् ।
घनपयोधरे संविधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ ६८२ ॥

English (rAmasvAmI)

Then, one of them, seizing Thy soft (lotus-like) hand, and unhesitatingly placing it on her heavy bosom, remained for long, enveloped in a thrill of joy.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तव विभो पुरा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥ ६८३॥

मूलम्

तव विभो पुरा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥ ६८३॥

English (rAmasvAmI)

Another one, O Lord, rapturously coiled Thy charming arm around her neck, as if wanting to obstruct the passage of the vital breath emerging through the throat.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् ।
प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥ ६८४ ॥

मूलम्

अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् ।
प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥ ६८४ ॥

English (rAmasvAmI)

Yet another, bereft of all modesty, snatched the half-chewn betel from Thy lotus-mouth and, placing it in her own lotus-mouth, attained the height of fulfillment of her desires.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् ।
इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥ ६८५॥

मूलम्

विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् ।
इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥ ६८५॥

English (rAmasvAmI)

One, in anger, gazed at Thee with tearful eyes, muttering “Who will touch Thee, who didst mercilessly abandon me in the forest ?”


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे ।
मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ ६८६ ॥

मूलम्

इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे ।
मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ ६८६ ॥

English (rAmasvAmI)

Repairing to the banks of the Yamuna, accompanied by the enraptured Gopikas, Thou didst glow brightly, sitting on the cushion fashioned out of their upper garments, resplendent with saffron stains.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
कतिचिदीदृशा मादृशेष्व्पीत्यभिहितो भवान्वल्लवीजनैः ॥ ६८७ ॥

मूलम्

कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
कतिचिदीदृशा मादृशेष्व्पीत्यभिहितो भवान्वल्लवीजनैः ॥ ६८७ ॥

English (rAmasvAmI)

The Gopikas, then, berated Thee of being unsympathetic even towards those like them, who had surrendered themselves to Thee unreservedly, forsaking everything.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अयि कुमारिका नैव शङ्क्यतां कठिनता मयि प्रेमकातरे ।
मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान्भवान् ॥ ६८८ ॥

मूलम्

अयि कुमारिका नैव शङ्क्यतां कठिनता मयि प्रेमकातरे ।
मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान्भवान् ॥ ६८८ ॥

English (rAmasvAmI)

Thou didst then address them thus : “O, my beloved maidens, please do not consider me as being unsympathetic or hardhearted towards you, as I am afraid of losing your love. I acted in the manner I did, only with the intention of ensuring your continued devotion to me.”


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम ।
तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥ ६८९॥

मूलम्

अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम ।
तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥ ६८९॥

English (rAmasvAmI)

Thou didst further, tell them “O dearest ones ! Please listen to me. There is none as dear to me as you are. Hence, you may, without let or hindrance, celebrate and sportingly enjoy these enchanting moonlit nights in my company.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥ ६८१०॥

मूलम्

इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥ ६८१०॥

English (rAmasvAmI)

Thus, Thou enjoyed with great zeal, the Rasa Leela in the company of the Gopikas, who were immensely delighted by Thy words. O Lord of Guruvayur ! Save me from my diseases.