विश्वास-प्रस्तुतिः
स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः ।
असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥ ६७१॥
मूलम्
स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः ।
असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥ ६७१॥
English (rAmasvAmI)
The lotus-eyed Gopis, having experienced the heights of ecstasy through their participation in the amorous sports with Thee, who art the embodiment of Upwelling Bliss Absolute, began to feel exceedingly proud.
विश्वास-प्रस्तुतिः
निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।
इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द तिरोहितोऽभूः ॥ ६७२ ॥
मूलम्
निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।
इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द तिरोहितोऽभूः ॥ ६७२ ॥
English (rAmasvAmI)
Each one of them imagined that this Krishna, Lord of Lakshmi, who charms the whole world, has succumbed to my charms unabashedly and totally. Sensing their conceit, O Govinda ! Thou didst suddenly vanish from their sight.
विश्वास-प्रस्तुतिः
राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ ६७३॥
मूलम्
राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ ६७३॥
English (rAmasvAmI)
O Enemy of Mura ! In the company of a Gopika named Radha, in whom pride had not yet taken root and who was, therefore, very dear to Thee, Thou didst repair to a distant spot, sporting freely with her.
विश्वास-प्रस्तुतिः
तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः ।
वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ ६७४ ॥
मूलम्
तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः ।
वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ ६७४ ॥
English (rAmasvAmI)
O Lord ! On Thy sudden disappearance, those lotus-eyed damsels, all greatly smitten with pangs of separation, collected together and roamed all over the forest in search of Thee, and were greatly aggrieved.
विश्वास-प्रस्तुतिः
हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्ल्यः ।
किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ ६७५ ॥
मूलम्
हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्ल्यः ।
किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ ६७५ ॥
English (rAmasvAmI)
Those damsels who were totally devoted to Thee, lamentingly went about asking every tree, flower and creeper in that forest whether they had seen the thief of their hearts.
विश्वास-प्रस्तुतिः
निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती ।
त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥ ६७६ ॥
मूलम्
निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती ।
त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥ ६७६ ॥
English (rAmasvAmI)
One of them imagining to have seen Thee in front of her, told the others excitedly about it, whereupon, their anguish multiplied manifold.
विश्वास-प्रस्तुतिः
त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयोऽपि तथैव मानात् त्वया वियुक्तां ददृशुश्च राधाम् ॥ ६७७ ॥
मूलम्
त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयोऽपि तथैव मानात् त्वया वियुक्तां ददृशुश्च राधाम् ॥ ६७७ ॥
English (rAmasvAmI)
Those women who had identified themselves with Thee, re-enacted Thy past sportive deeds (such as the redemption of Putana, slaying of Sakatasura, etc) on the banks of the Yamuna. Resuming their search for Thee, they came upon Radha, who too had been forsaken by Thee, due to her becoming conceited.
विश्वास-प्रस्तुतिः
ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः ।
पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥ ६७८ ॥
मूलम्
ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः ।
पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥ ६७८ ॥
English (rAmasvAmI)
Their continued search for Thee till nightfall having become futile, they reassembled on the banks of the Yamuna, bitterly lamenting their fate, and sang Thy praises.
विश्वास-प्रस्तुतिः
तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो ।
जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ ६७९॥
मूलम्
तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो ।
जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ ६७९॥
English (rAmasvAmI)
Then, O Ocean of Compassion, who doth outcharm the Charmer of the three worlds (Cupid) ! Thou didst reveal Thyself, with a gentle smile, to those Vraja women, who were steeped in grief and pain.
विश्वास-प्रस्तुतिः
सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यस्सहसा तदानीम् ।
किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात्पालय मारुतेश ॥ ६७१० ॥
मूलम्
सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यस्सहसा तदानीम् ।
किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात्पालय मारुतेश ॥ ६७१० ॥
English (rAmasvAmI)
What all did those comely damsels not do in haste, out of their excessive delight on suddenly seeing Thee, their own beloved, (which they had even begun to doubt) ! O Lord of Guruvayur ! Save me from my afflictions.