विश्वास-प्रस्तुतिः
उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ ६६१ ॥
मूलम्
उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ ६६१ ॥
English (rAmasvAmI)
Despite being inwardly intent on gratifying the wishes of those love-struck maidens, Thou didst, outwardly, give the appearance of frowning upon them for their conduct and spoke to them in an admonitory vein.
विश्वास-प्रस्तुतिः
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ ६६२ ॥
मूलम्
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ ६६२ ॥
English (rAmasvAmI)
Listened to by the Sages assembled in the heavens, and through them, for the edification of the world at large, Thou didst expatiate upon the Dharma (virtues, duties, etc) of wives and mothers. Thy advice was, indeed, in the highest traditions of Dharma Shastra, but Thy deeds are not meant for emulation by mere mortals, as Thou art immaculate and free from the taint of attachments.
विश्वास-प्रस्तुतिः
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥ ६६३॥
मूलम्
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥ ६६३॥
English (rAmasvAmI)
Taken aback by Thy adverse counsel, those doe-eyed ones were overwhelmed with grief and earnestly implored Thee not to forsake them.
विश्वास-प्रस्तुतिः
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् ।
ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ ६६४॥
मूलम्
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् ।
ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ ६६४॥
English (rAmasvAmI)
Moved by their lamentations and entreaties, O Slayer of Mura ! Thou didst, out of compassion, deign to engage without reserve in amorous sports with them, on the sandy stretches on the banks of the Yamuna river.
विश्वास-प्रस्तुतिः
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ ६६५॥
मूलम्
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ ६६५॥
English (rAmasvAmI)
On those sandy stretches, illumined by the moon’s rays, Thou didst, then, sit on a cushion fashioned out of the upper garments of those Gopis.
विश्वास-प्रस्तुतिः
सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः ।
गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥ ६६६॥
मूलम्
सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः ।
गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥ ६६६॥
English (rAmasvAmI)
With sweet, playful conversation, linking of hands, amorous kisses and warm embraces, Thou didst make those maidens ecstatic.
विश्वास-प्रस्तुतिः
वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ ६६७॥
मूलम्
वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ ६६७॥
English (rAmasvAmI)
To those pretty damsels, whose minds were steeped in bliss, O Lord of Charming Aspect ! Thou didst, on that occasion, redeem Thy promise made when taking their clothes away, by erasing their sense of “I” and “Mine”.
विश्वास-प्रस्तुतिः
कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् ।
नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ ६६८॥
मूलम्
कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् ।
नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ ६६८॥
English (rAmasvAmI)
O Son of Nanda ! Embracing Thee, the most beautiful in all the three worlds, with a lotus-like face beaming with a soft, jasmine-like smile, and drops of sweat glistening on Thy body, those damsels were transported to heights of ecstasy.
विश्वास-प्रस्तुतिः
विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् ।
नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ ६६९॥
मूलम्
विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् ।
नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ ६६९॥
English (rAmasvAmI)
Thou, who, in separation, art like burning embers (unbearably hot), and, in union, the very personification of amorousness, wert, to the Gopis, immensely delighting in union, too. O, How marvellous !
विश्वास-प्रस्तुतिः
राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् ।
आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥ ६६१०॥
मूलम्
राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् ।
आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥ ६६१०॥
English (rAmasvAmI)
O Lord of Guruvayur ! I worship Thee, who does thirst for the warm embraces of Radha’s bulging breasts; may Thou eradicate all my diseases.