०६५


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

गोपीजनाय कथितं नियमावसाने
मारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
सान्द्रेण चान्द्रमहसा शिशिरीकृताशे
प्रापूरयो मुरलिकां यमुनावनान्ते ॥ ६५१॥

मूलम्

गोपीजनाय कथितं नियमावसाने
मारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
सान्द्रेण चान्द्रमहसा शिशिरीकृताशे
प्रापूरयो मुरलिकां यमुनावनान्ते ॥ ६५१॥

English (rAmasvAmI)

In order to redeem the word given to the Gopis at the conclusion of their austerities and vows, known as Katyayani Vrata (Dasakam 60), Thou didst decide to perform the festival to the God of Love (Mara) on a bright, cool, moonlit night of the Sharad season, in the wooded precincts of the river Yamuna, and initiate the same by playing on Thy flute in a charmingly resounding manner.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

सम्मूर्छनाभिरुदितस्वरमण्डलाभिः
सम्मूर्छयन्तमखिलं भुवनान्तरालम् ।
त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य
स्तत्तादृशं कमपि चित्तविमोहमापुः ॥ ६५२॥

मूलम्

सम्मूर्छनाभिरुदितस्वरमण्डलाभिः
सम्मूर्छयन्तमखिलं भुवनान्तरालम् ।
त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य
स्तत्तादृशं कमपि चित्तविमोहमापुः ॥ ६५२॥

English (rAmasvAmI)

The enchanting notes emerging from Thy flute, with their ascending and descending cadences, hypnotised the entire world and the Gopis, on hearing these, were transported into an indescribable trance.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

ता गेहकृत्यनिरतास्तनयप्रसक्ताः
कान्तोपसेवनपराश्च सरोरुहाक्ष्यः ।
सर्वं विसृज्य मुरलीरवमोहितास्ते
कान्तारदेशमयि कान्ततनो समेताः ॥ ६५३॥

मूलम्

ता गेहकृत्यनिरतास्तनयप्रसक्ताः
कान्तोपसेवनपराश्च सरोरुहाक्ष्यः ।
सर्वं विसृज्य मुरलीरवमोहितास्ते
कान्तारदेशमयि कान्ततनो समेताः ॥ ६५३॥

English (rAmasvAmI)

O Enchanting One ! Maddened by the irresistible music, these lotus-eyed maidens, who were engaged in their household occupations, such as, tending their children, or serving their husbands, forsook everything and rushed out to the forest.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

काश्चिन्निजाङ्गपरिभूषणमादधाना
वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
त्वामागता ननु तथैव विभूषिताभ्य
स्ता एव संरुरुचिरे तव लोचनाय ॥ ६५४॥

मूलम्

काश्चिन्निजाङ्गपरिभूषणमादधाना
वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
त्वामागता ननु तथैव विभूषिताभ्य
स्ता एव संरुरुचिरे तव लोचनाय ॥ ६५४॥

English (rAmasvAmI)

Hearing the melodies flowing from Thy flute, some of them who were in the process of adorning themselves, rushed out in a half-adorned state, which is more pleasing to Thee than their fully adorned forms.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

हारं नितम्बभूवि काचन धारयन्ती
काञ्चीं च कण्ठभुवि देव समागता त्वाम् ।
हारित्वमात्मजघनस्य मुकुन्द तुभ्यं
व्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥ ६५५॥

मूलम्

हारं नितम्बभूवि काचन धारयन्ती
काञ्चीं च कण्ठभुवि देव समागता त्वाम् ।
हारित्वमात्मजघनस्य मुकुन्द तुभ्यं
व्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥ ६५५॥

English (rAmasvAmI)

One of them, with a charming countenance, O Mukunda, came with her necklace wound round her waist, and her girdle around her neck, as if to demonstrate to Thee the superior attractiveness of her hips.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

काचित्कुचे पुनरसज्जितकञ्चुलीका
व्यामोहतः परवधूभिरलक्ष्यमाणा ।
त्वामाययौ निरुपमप्रणयातिभार
राज्याभिषेकविधये कलशीधरेव ॥ ६५६॥

मूलम्

काचित्कुचे पुनरसज्जितकञ्चुलीका
व्यामोहतः परवधूभिरलक्ष्यमाणा ।
त्वामाययौ निरुपमप्रणयातिभार
राज्याभिषेकविधये कलशीधरेव ॥ ६५६॥

English (rAmasvAmI)

Another, in her excitement, forgetting to cover her breasts with any garment, but not noticed by the other women, who were equally excited, approached Thee, as though she was bringing two pitchers of water (in the form of her breasts), to bathe Thee for Thy coronation as the King of the Kingdom of her intense, unmatched love.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

काश्चित् गृहात् किल निरेतुमपारयन्त्य
स्त्वामेव देव हृदये सुदृढं विभाव्य ।
देहं विधूय परचित्सुखरूपमेकं
त्वामाविशन्परमिमा ननु धन्यधन्याः ॥ ६५७॥

मूलम्

काश्चित् गृहात् किल निरेतुमपारयन्त्य
स्त्वामेव देव हृदये सुदृढं विभाव्य ।
देहं विधूय परचित्सुखरूपमेकं
त्वामाविशन्परमिमा ननु धन्यधन्याः ॥ ६५७॥

English (rAmasvAmI)

Some others, O Lord, being unable (for whatever reason) to leave their houses, meditated on Thee with intense devotion and concentration, and, abandoning their physical bodies, it is said, became one with Thee, the Supreme Consciousness-Bliss-Absolute. They are, indeed, the most blessed among the blessed.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

जारात्मना न परमात्मतया स्मरन्त्यो
नार्यो गताः परमहंसगतिं क्षणेन ।
तत्त्वां प्रकाशपरमात्मतनुं कथञ्चि
च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥ ६५८॥

मूलम्

जारात्मना न परमात्मतया स्मरन्त्यो
नार्यो गताः परमहंसगतिं क्षणेन ।
तत्त्वां प्रकाशपरमात्मतनुं कथञ्चि
च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥ ६५८॥

English (rAmasvAmI)

These simple women attained the state of one-ness with Thee in an instant, despite their visualising Thee as a paramour and not the Supreme Brahman. Fixing my mind constantly on Thy effulgent form, with firmness and devotion, one way or the other, may I also attain liberation without effort.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अभ्यागताभिरभितो व्रजसुन्दरीभि
र्मुग्धस्मितार्द्रवदनः करुणावलोकी ।
निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो
विश्वैकहृद्य हर मे परमेश रोगान् ॥ ६५९॥

मूलम्

अभ्यागताभिरभितो व्रजसुन्दरीभि
र्मुग्धस्मितार्द्रवदनः करुणावलोकी ।
निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो
विश्वैकहृद्य हर मे परमेश रोगान् ॥ ६५९॥

English (rAmasvAmI)

Those lovely maidens, who were gazing steadily at Thee, wert bathed by Thee with Thy compassionate glance from Thy face lit up by an enchanting smile. O Sole Charmer of the Universe ! O Lord of Guruvayur ! May Thou eradicate all my maladies.