०६३


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।
सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥ ६३१ ॥

मूलम्

ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।
सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥ ६३१ ॥

English (rAmasvAmI)

Thou didst then, espy the rain clouds enveloping Vraja, shaking all the quarters with loud and unceasing thunder-claps, and rivalling Thy splendrous, dark-blue complexion.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

विपुलकरकमिश्रैस्तोयधारानिपातै
र्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
कुपितहरिकृतान्नः पाहि पाहीति तेषां
वचनमजित श्रुण्वन्मा बिभीतेत्यभाणीः ॥ ६३२॥

मूलम्

विपुलकरकमिश्रैस्तोयधारानिपातै
र्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
कुपितहरिकृतान्नः पाहि पाहीति तेषां
वचनमजित श्रुण्वन्मा बिभीतेत्यभाणीः ॥ ६३२॥

English (rAmasvAmI)

The Gopas who were sorely tried and tormented by the torrential rains, accompanied by heavy hailstones, pouring down from all directions, and were appealing to Thee for succour, were then consoled by Thee, saying “Do not fear”.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कुल इह खलु गोत्रो दैवतं गोत्रशत्रो
र्विहतिमिह स रुन्ध्यात्को नुः वः संशायोऽस्मिन् ।
इति सहसितवादी देव गोवर्धनाद्रिं
त्वरितमुदमुमूलो मूलतो बाल दोर्भ्याम् ॥ ६३३॥

मूलम्

कुल इह खलु गोत्रो दैवतं गोत्रशत्रो
र्विहतिमिह स रुन्ध्यात्को नुः वः संशायोऽस्मिन् ।
इति सहसितवादी देव गोवर्धनाद्रिं
त्वरितमुदमुमूलो मूलतो बाल दोर्भ्याम् ॥ ६३३॥

English (rAmasvAmI)

Quickly tearing the mountain by its roots and holding it aloft with Thy tender hands, Thou didst, smilingly, say “This mountain which is our family deity will ward off Indra’s attack; why do you have any doubt about this ?”


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
सिकतिलमृदुदेशे दूरतो वारितापे ।
परिकरपरिमिश्रान्धेनुगोपानधस्ता
दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ ६३४॥

मूलम्

तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
सिकतिलमृदुदेशे दूरतो वारितापे ।
परिकरपरिमिश्रान्धेनुगोपानधस्ता
दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ ६३४॥

English (rAmasvAmI)

While Thou didst hold up the mountain with one tender, lotus-like hand (as if it were an umbrella), the Gopas with their herds of cattle and all their household effects, at Thy bidding, gathered over the soft, sandy stretch underneath that Lord of the Mountains, where the flood waters could not enter.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

भवति विधृतशैले बालिकाभिर्वयस्यै
रपि विहितविलासं केलिलापादिलोले ।
सविधमिलितधेनूरेकहस्तेन कण्दू
यति सति पशुपालास्तोषमैषन्त सर्वे ॥ ६३५॥

मूलम्

भवति विधृतशैले बालिकाभिर्वयस्यै
रपि विहितविलासं केलिलापादिलोले ।
सविधमिलितधेनूरेकहस्तेन कण्दू
यति सति पशुपालास्तोषमैषन्त सर्वे ॥ ६३५॥

English (rAmasvAmI)

While keeping the mountain steadily up with one hand, Thou didst merrily engage in exchanging pleasantries with Thy companions (boys and girls) and gently scratching, with the other hand, the backs of the cows which were nustling Thee, and fill the Gopas with immense delight.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् ।
किमिदमद्भुतमद्रिबलन्विति त्वदवलोकिभिराकथि गोपकैः ॥ ६३६ ॥

मूलम्

अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् ।
किमिदमद्भुतमद्रिबलन्विति त्वदवलोकिभिराकथि गोपकैः ॥ ६३६ ॥

English (rAmasvAmI)

“How wonderful that this big mountain is being held aloft by Krishna for such a long time with his tender, lotus-like left hand alone; Could it be due to the power of the mountain ? " So said the Gopas with their gaze steadily on Thee all the while.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् ।
इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥ ६३७ ॥

मूलम्

अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् ।
इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥ ६३७ ॥

English (rAmasvAmI)

Indra caused the heavy rains to continue pouring for seven consecutive days, telling himself that, when Thy hand tired, Thou wouldst put the mountain down.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अचलति त्वयि देव पदात्पदं गलितसर्वजले च घनोत्करे ।
अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ ६३८ ॥

मूलम्

अचलति त्वयि देव पदात्पदं गलितसर्वजले च घनोत्करे ।
अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ ६३८ ॥

English (rAmasvAmI)

O Lord ! Thou didst stand firm and steady without budging a bit from Thy position, and clouds, having discharged all their rain, were blown away and scattered by the wind, Indra got thoroughly scared and fled.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
भुवि विभो समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ ६३९ ॥

मूलम्

शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
भुवि विभो समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ ६३९ ॥

English (rAmasvAmI)

After the heavy rains subsided and the cowherds and their cattle came out, O Lord ! Thou didst set the mountain down properly on the surface of the earth, whereupon, the delighted Gopas embraced Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।
इति नुतस्त्रिदशैः कमलापते गुरुपुरालय पालय मां गदात् ॥ ६३१० ॥

मूलम्

धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।
इति नुतस्त्रिदशैः कमलापते गुरुपुरालय पालय मां गदात् ॥ ६३१० ॥

English (rAmasvAmI)

Thou wert praised by the Gods thus: “For Thee, who, in the past (as Varaha) didst carry the very earth itself, what difficulty is there to lift up a mere mountain ?” O Lord of Guruvayur ! Consort of Lakshmi ! protect me from my afflictions.