विश्वास-प्रस्तुतिः
त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।
ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ ५९१ ॥
मूलम्
त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।
ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ ५९१ ॥
English (Padmini)
The Gopis were extremely fascinated by Thy appearance, as beautiful as a fresh Kalaya flower, multiplying love and infatuating all and which is the integrated form of truth, intellect and bliss (sat, chit and ananda), or in other words the Supreme Truth, the Para Brahman.
मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः ।
गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ।। ५९२ ॥
English (Padmini)
Oh Hari ! The Gopikas, with their minds invaded by Cupid, (Manmatha) the god of love, wishing to have a glimpse of Thee, at all times and places, could not bear Thy leaving for the forest at dawn.
विश्वास-प्रस्तुतिः
निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।
वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥ ५९३॥
मूलम्
निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।
वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥ ५९३॥
English (Padmini)
After Thy departure, those deer-eyed lasses, with their eyes riveted in Thy direction and their mind following Thy path to the forest, were overjoyed to hear the melodious strains of Thy flute from a distance and passed the time talking of Thy divine sports.
विश्वास-प्रस्तुतिः
काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे ।
व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ ५९४॥
मूलम्
काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे ।
व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ ५९४॥
English (Padmini)
On reaching the forest, Thou, standing under the pleasant shade of a tree, with Thy right foot, slightly elevated and placed across the left, started to play the flute.
विश्वास-प्रस्तुतिः
मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् ।
द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥ ५९५ ॥
मूलम्
मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् ।
द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥ ५९५ ॥
English (Padmini)
Oh Lord ! The music from Thy flute, set the hearts of the celestial maidens fluttering, due to the piercing of Cupid’s arrows, made the kingdom of beasts and birds to come to a standstill and even the stones to melt.
विश्वास-प्रस्तुतिः
वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् ।
तत्स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गनाः ॥ ५९६ ॥
मूलम्
वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् ।
तत्स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गनाः ॥ ५९६ ॥
English (Padmini)
Those cowherd maidens, though unable to see Thee, in physical form, could very well visualise in their mind, Thy nimble petal-like fingers, flitting over the holes of the flute, and Thy sprig-like feet, beating in time with the tune, and by simply imagining this charming posture of Thine, they swooned in rapture.
विश्वास-प्रस्तुतिः
निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि ।
त्वत्पदप्रणयि काननं च ताः धन्यधन्यमिति नन्वमानयन् ॥ ५९७ ॥
मूलम्
निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि ।
त्वत्पदप्रणयि काननं च ताः धन्यधन्यमिति नन्वमानयन् ॥ ५९७ ॥
English (Padmini)
They considered the heavenly beings, the birds, beasts and cows and the very ground on which Thou walked in the forest, to be the most blessed of all, as they were fortunate enough to see Thee, unhindered and unobstructed.
विश्वास-प्रस्तुतिः
आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा ।
दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥ ५९८॥
मूलम्
आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा ।
दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥ ५९८॥
English (Padmini)
These lovelorn lasses, longed to taste the nectar of Thy lips, at least whatever remained after being imbibed by the flute, but they lamented that such a time was still very far off and that they were nourishing such a hope in vain. With such depressing thoughts, crossing their mind, they swooned, frequently.
विश्वास-प्रस्तुतिः
प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् ।
बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥ ५९९ ॥
मूलम्
प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् ।
बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥ ५९९ ॥
English (Padmini)
Oh Lord ! In this manner, day after day, these maidens, smitten by their extreme love for Thee, by the grace of Cupid, became more and more confused, and lost interest in their household duties.
विश्वास-प्रस्तुतिः
रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् ।
तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मारुतेश ॥ ५९१० ॥
मूलम्
रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् ।
तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मारुतेश ॥ ५९१० ॥
English (Padmini)
Love comes naturally to all; the path to liberation may be attained through effort or at times may not be achieved. But these damsels, being extremely fortunate, attained both love and salvation in one go. A very great blessing indeed ! Oh Guruvayurappa ! May Thou save me.