०५७


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

रामसखः क्वापि दिने कामद भगवन् गतो भवान्विपिनम् ।
सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥ ५७१॥

मूलम्

रामसखः क्वापि दिने कामद भगवन् गतो भवान्विपिनम् ।
सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥ ५७१॥

English (Padmini)

Oh Lord who fulfils all our heart’s desires ! One day Thou went to the forest, decked in all Thy brilliant finery, along with Balarama and the cows and the cowherd children.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

सन्दर्शयन्बलाय स्वैरं बृन्दावनश्रियं विमलाम् ।
काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥ ५७२॥

मूलम्

सन्दर्शयन्बलाय स्वैरं बृन्दावनश्रियं विमलाम् ।
काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥ ५७२॥

English (Padmini)

Revealing to Balarama, the pure, scenic beauty of Brindaavana, of Thy own will, and sporting with the children, carrying sticks, Thou came near the banyan tree, called Bhaandeeraka.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।
दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ ५७३॥

मूलम्

तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।
दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ ५७३॥

English (Padmini)

Then the wicked, ruthless demon Pralamba, possessed of long hands, came towards Thee, in the form of a cowherd, with the intention of killing Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः ।
वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः ॥ ५७४॥

मूलम्

जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः ।
वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः ॥ ५७४॥

English (Padmini)

Pretending to be ignorant of his evil intention and his disguise to cheat Thee, Thou befriended him and began to play the game of duel fight, organised by the smart cowherd boys, near the banyan tree.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि ।
त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् ॥ ५७५॥

मूलम्

गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि ।
त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् ॥ ५७५॥

English (Padmini)

Oh Lord ! Dividing the cowherd boys into two teams, one captained by Balarama and the other by Thee, Thou, allowed the demon, who was afraid of Thy strength, to play in Thy team.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् ।
श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ ५७६॥

मूलम्

कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् ।
श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ ५७६॥

English (Padmini)

In accordance with the rules of the game, that the winner should be carried on the back of the loser, Thou, who lost the fight, carried Thy best friend, Sridaama, (who was in the winning team), on Thy back, thus demonstrating Thy affection for Thy devotees.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु ।
रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ ५७७॥

मूलम्

एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु ।
रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ ५७७॥

English (Padmini)

Oh Lord of Infinite Glory ! As the game progressed, those boys who lost were the bearers and those who won were borne by them. Pralamba, who was defeated by Balarama, carried him a long way off, being afraid of Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

त्वद्दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे ।
दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ॥ ५७८॥

मूलम्

त्वद्दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे ।
दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ॥ ५७८॥

English (Padmini)

Seeing that he had been carried a long distance away from Thee, Balarama, increased the weight of his body as much as he could. The demon, (unable to bear the weight), donned his real form, seeing which, even the powerful Balarama, was alarmed.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः ।
विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ ५७९ ॥

मूलम्

उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः ।
विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ ५७९ ॥

English (Padmini)

As the demon was very tall, Balarama, seated on his shoulders, saw Thy face clearly, even from that distance and with his fear gone, by sighting Thee, he struck that most cruel of demons with his sturdy fist and crushed him, instantly.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा ।
तावन्मिलतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ ५७१० ॥

मूलम्

हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा ।
तावन्मिलतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ ५७१० ॥

English (Padmini)

Thou embraced Balarama, who came back after killing that demon fighter, most affectionately. The gods in heaven, poured a shower of flowers on both Thy heads, as Thou stood together.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् ।
कालं विहाय सद्यो लोलम्बरुचे हरे हरेः क्लेशान् ॥ ५७११॥

मूलम्

आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् ।
कालं विहाय सद्यो लोलम्बरुचे हरे हरेः क्लेशान् ॥ ५७११॥

English (Padmini)

Oh Hari ! Oh Lord, who art the Support of the Worlds, shining with the lustre of black bees ! Oh Guruvayurappa who destroyed Pralamba thus ! May Thou, soon remove my afflictions, without further loss of time.