०५५


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् ।
द्रुतमारिथ तीरगनीपतरुं विषमारुतशोषितपर्णचयम् ॥ ५५१ ॥

मूलम्

अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् ।
द्रुतमारिथ तीरगनीपतरुं विषमारुतशोषितपर्णचयम् ॥ ५५१ ॥

English (Padmini)

Oh Lord ! Determined to drive away that deadly serpent from the river, Thou, quickly, climbed on to the Kadamba tree, on the river bank, with all its leaves dried up, owing to the poisonous air around it.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा ।
हृदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥ ५५२ ॥

मूलम्

अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा ।
हृदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥ ५५२ ॥

English (Padmini)

Thou placed Thy feet, which had a pleasing radiance, akin to that of fresh, tender saplings, on the tree trunk and climbing to the top, plunged into the swirling, deep waters of the river, full of dreadful surging waves and went far down below.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला ।
परिमज्जयति स्म धनुःशतकं तटिनी झटिति स्फुटघोषवती ॥ ५५३ ॥

मूलम्

भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला ।
परिमज्जयति स्म धनुःशतकं तटिनी झटिति स्फुटघोषवती ॥ ५५३ ॥

English (Padmini)

Owing to the fact that Thou support the weight of the three worlds, Thy body sank deep into the river, making the waters rise upward with a thunderous sound, submerging the land on both banks to a distance of a hundred bowlengths.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः ।
उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥ ५५४॥

मूलम्

अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः ।
उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥ ५५४॥

English (Padmini)

The deep whirling swells, generated in the agitated waters, in all directions, due to Thy plunging into it, and the deafening uproar, which accompanied it, enraged the serpent lord (Kaaliya), and he emerged from the waters, and approached Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

फणशृङ्गसहस्रविनिस्सृमरज्वलदग्निकणोग्रविषाम्बुधरम् ।
पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ॥ ५५५ ॥

मूलम्

फणशृङ्गसहस्रविनिस्सृमरज्वलदग्निकणोग्रविषाम्बुधरम् ।
पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ॥ ५५५ ॥

English (Padmini)

The serpent, with its thousand hoods, hissing in a deadly manner, producing fiery sparks and spewing out, its vicious, poisonous venom, appeared like a multi-peaked mountain of mascara (eye salve), in front of Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महाभुजगः ।
परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥ ५५६ ॥

मूलम्

ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महाभुजगः ।
परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥ ५५६ ॥

English (Padmini)

With its eyes flaming and its breath emitting deadly poisonous fumes, generating intense heat all round, that serpent lord, bit Thee hard, but finding Thee unmoved, wrapped itself tightly around Thee, who hath unlimited power and strength. Quite amazing, indeed.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे ।
व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ ५५७ ॥

मूलम्

अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे ।
व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ ५५७ ॥

English (Padmini)

While the cowherd boys and cows, waitng on the banks were getting worried and restless, by Thy disappearance into the river, the grownups in the village, sighting many evil omens in their houses, came to the river Yamuna, in haste.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अखिलेषु विभो भवदीयदशामवलोक्य जिहासुषु जीवभरम् ।
फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥ ५५८ ॥

मूलम्

अखिलेषु विभो भवदीयदशामवलोक्य जिहासुषु जीवभरम् ।
फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥ ५५८ ॥

English (Padmini)

Oh Lord Omnipotent ! Seeing Thy condition, all of them, overcome by grief, decided to give up their life, when, all of a sudden, Thou, freeing Thyself from the deadly grip of the serpent, rose above the waters, smiling nonchalantly.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अधिरुह्य ततः फणिराजफणान्ननृते भवता मृदुपादरुचा ।
कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितम् ॥ ५५९ ॥

मूलम्

अधिरुह्य ततः फणिराजफणान्ननृते भवता मृदुपादरुचा ।
कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितम् ॥ ५५९ ॥

English (Padmini)

Then, stepping on to the hoods of the serpent lord, Thou, danced with Thy radiant delicate feet, to the tinkle of Thy anklet bells, rhyming with the sweet jingle of the bangles on Thy hands.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः ।
त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदान्तगदात् ॥ ५५१० ॥

मूलम्

जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः ।
त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदान्तगदात् ॥ ५५१० ॥

English (Padmini)

Seeing Thee dancing, the cowherds exulted; the sages were delighted; and the gods in heaven sent a shower of flowers. Oh Guruvayurappa of such glory ! May Thou save me from incurable diseases.