विश्वास-प्रस्तुतिः
कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् ।
समावृतो बहुतरवत्समण्डलैः सतेमनैर्निरगमदीश जेमनैः ॥ ५११ ॥
मूलम्
कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् ।
समावृतो बहुतरवत्समण्डलैः सतेमनैर्निरगमदीश जेमनैः ॥ ५११ ॥
English (Padmini)
Once, Oh Lord ! Thou decided to go on a picnic, along with the cowherd children, setting out very early in the morning, with the parcel of tasty dishes and snacks, all of Thee went, taking the calf herds of different kinds along.
विश्वास-प्रस्तुतिः
विनिर्यतस्तव चरणाम्बुजद्वयादुदञ्चितं त्रिभुवनपावनं रजः ।
महर्षयः पुलकधरैः कलेबरैरुदूहिरे धृतभवदीक्षणोत्सवाः ॥ ५१२ ॥
मूलम्
विनिर्यतस्तव चरणाम्बुजद्वयादुदञ्चितं त्रिभुवनपावनं रजः ।
महर्षयः पुलकधरैः कलेबरैरुदूहिरे धृतभवदीक्षणोत्सवाः ॥ ५१२ ॥
English (Padmini)
As Thou walked toward the forest, the holy dust raised by Thy pair of lotus feet, which is sacred enough to purify the three worlds, was collected by the great sages, and was rubbed on their bodies with enthusiasm and ecstasy, and Thy appearance was celebrated by them as a grand, festive occasion.
विश्वास-प्रस्तुतिः
प्रचारयत्यविरलशाद्वले तले पशून्विभो भवति समं कुमारकैः ।
अघासुरो न्यरुणदघाय वर्तनीं भयानकः सपदि शयानकाकृतिः ॥ ५१३ ॥
मूलम्
प्रचारयत्यविरलशाद्वले तले पशून्विभो भवति समं कुमारकैः ।
अघासुरो न्यरुणदघाय वर्तनीं भयानकः सपदि शयानकाकृतिः ॥ ५१३ ॥
English (Padmini)
Oh Lord Omnipotent ! While Thou, along with the other children, wert engaged in tending the calves grazing on the lush green grassland, the demon Agha, assuming the form of a deadly python, all of a sudden, waylaid Thee, with the intention of harming Thy person.
विश्वास-प्रस्तुतिः
महाचलप्रतिमतनोर्गुहानिभप्रसारितप्रथितमुखस्य कानने ।
मुखोदरं विहरणकौतुकाद्गताः कुमारकाः किमपि विदूरगे त्वयि ॥ ५१४ ॥
मूलम्
महाचलप्रतिमतनोर्गुहानिभप्रसारितप्रथितमुखस्य कानने ।
मुखोदरं विहरणकौतुकाद्गताः कुमारकाः किमपि विदूरगे त्वयि ॥ ५१४ ॥
English (Padmini)
The python, with his huge mountainlike form and his mouth wide open like a cave was lying in wait on the path of the cowherd children, who, eager to play in the forest, entered the open hollow of its mouth, (unsuspectingly), whilst Thou wert still a short distance away from them.
विश्वास-प्रस्तुतिः
प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके ।
विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥ ५१५ ॥
मूलम्
प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके ।
विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥ ५१५ ॥
English (Padmini)
Oh Lord ! The cowherd children, who, unthinkingly, entered the entrails of the snake, along with their calf herds began to get scorched by the unbearable heat inside. Thou, realising the gravity of the situation, entered the python’s mouth at once, to save Thy friends in need.
विश्वास-प्रस्तुतिः
गलोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते ।
द्रुतं भवान्विदलितकण्ठमण्डलो विमोचयन्पशुपशून् विनिर्ययौ ॥ ५१६ ॥
मूलम्
गलोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते ।
द्रुतं भवान्विदलितकण्ठमण्डलो विमोचयन्पशुपशून् विनिर्ययौ ॥ ५१६ ॥
English (Padmini)
On entering the serpent’s mouth, Thou inflated Thy body in his throat, to such a great extent that he became breathless and started writhing in agony; instantly, Thou, wrenched open his thick neck, and emerged, along with the cowherds and their calves.
विश्वास-प्रस्तुतिः
क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् ।
विनिर्गते त्वयि तु निलीनमञ्जसा नभःस्थले ननृतुरथो जगुस्सुराः ॥ ५१७ ॥
मूलम्
क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् ।
विनिर्गते त्वयि तु निलीनमञ्जसा नभःस्थले ननृतुरथो जगुस्सुराः ॥ ५१७ ॥
English (Padmini)
Then, a brilliant ball of light which came out of the demon’s body, remained suspended in the air momentarily, and as soon as Thou emerged from his body, quickly entered Thy form and was absorbed in Thee. This was a miracle indeed, which made the gods in heaven dance and sing (Thy praise).
विश्वास-प्रस्तुतिः
सविस्मयैः कमलभवादिभिः सुरैरनुदृतस्तदनु गतः कुमारकैः ।
दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥ ५१८ ॥
मूलम्
सविस्मयैः कमलभवादिभिः सुरैरनुदृतस्तदनु गतः कुमारकैः ।
दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥ ५१८ ॥
English (Padmini)
Then, followed by the gods Brahma and others, who were full of amazement, Thou, and Thy friends, went to a different spot at noon, and celebrated the picnic, with all the tasty dishes and snacks.
विश्वास-प्रस्तुतिः
विषाणिकामपि मुरलीं नितम्बके निवेशयन्कबलधरः कराम्बुजे ।
प्रहासयन्कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ ५१९ ॥
मूलम्
विषाणिकामपि मुरलीं नितम्बके निवेशयन्कबलधरः कराम्बुजे ।
प्रहासयन्कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ ५१९ ॥
English (Padmini)
Tucking the horn and flute in Thy waist, Thou holding the morsel of eatables in Thy lotus hand, regaled the children with funny jokes, making them laugh heartily; seeing this, the gods sang Thy praises in delight.
विश्वास-प्रस्तुतिः
सुखाशनं त्विह तव गोपमण्डले मखाशनात्प्रियमिव देवमण्डले ।
इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात्प्रपाहि माम् ॥ ५११० ॥
मूलम्
सुखाशनं त्विह तव गोपमण्डले मखाशनात्प्रियमिव देवमण्डले ।
इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात्प्रपाहि माम् ॥ ५११० ॥
English (Padmini)
Oh Lord of the Universe enshrined in Guruvayur ! The noble gods extolled Thee, expressing their wonder at the fact that eating a humble meal in the company of the cowherds, seemed to be more pleasing to Thee, than partaking the sacrificial offerings with the gods in heaven. Oh Lord of such virtues ! Please save me from my troubles.