विश्वास-प्रस्तुतिः
भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे ।
अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ ४९१॥
मूलम्
भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे ।
अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ ४९१॥
English (Padmini)
The falling of the trees and other such incidents, which had no rational explanation, disturbed the minds of the Gopas, who felt these were bad omens, as they were not aware of Thy divine glory and power; so they decided to move out of Gokula.
विश्वास-प्रस्तुतिः
तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।
इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥ ४९२ ॥
मूलम्
तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।
इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥ ४९२ ॥
English (Padmini)
Then, an elderly, respected Gopa, known as Upananda, prompted by Thee from within, suggested migrating to the fertile and charming forest region of Brindaavana, situated to the west of their present homeland.
विश्वास-प्रस्तुतिः
बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥ ४९३॥
मूलम्
बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥ ४९३॥
English (Padmini)
Then Nanda and others, full of enthusiasm, abandoning their present dwelling place, set out for that dense forest region, trudging behind that big cart, in which Thou wert seated along with Thy mother.
विश्वास-प्रस्तुतिः
अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः ।
भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ ४९४ ॥
मूलम्
अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः ।
भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ ४९४ ॥
English (Padmini)
The rhythmic sounds of the rolling carts and the clattering of the hooves of the cows, and Thy sweet incoherent baby prattle, made the journey so enjoyable that nobody knew how long the road to Brindaavana was.
विश्वास-प्रस्तुतिः
निरीक्ष्य बृन्दावनमीश नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् ।
अमोदथाश्शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ ४९५ ॥
मूलम्
निरीक्ष्य बृन्दावनमीश नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् ।
अमोदथाश्शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ ४९५ ॥
English (Padmini)
Oh Lord ! Thou wert overjoyed to see Brindaavana with its bunches of jasmine creepers in full bloom and the abundance of blossoming Kunda trees. The lush green grassland looked like a floor paved with emeralds.
विश्वास-प्रस्तुतिः
नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।
वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥ ४९६ ॥
मूलम्
नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।
वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥ ४९६ ॥
English (Padmini)
Separate new houses were built in the shape of a half moon and the gopas settled down comfortably in their various homes. Then, Thou, along with the other gopa children, wandered leisurely around that forest, enraptured by its beautiful scenery.
विश्वास-प्रस्तुतिः
अरालमार्गागतनिर्मलापां मरालकुजाकृतनर्मलापाम् ।
निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ ४९७॥
मूलम्
अरालमार्गागतनिर्मलापां मरालकुजाकृतनर्मलापाम् ।
निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ ४९७॥
English (Padmini)
The river Kaalindi, (daughter of Kalinda), (also known as Yamuna), with its crystal-clear water, flowing in and out in a winding zigzag path, vibrating with the chattering of the swans sounding like interesting discussions, and the dense growth of blooming lotuses, on its surface seeming to impart an ever smiling face to it, filled Thy heart with joy.
विश्वास-प्रस्तुतिः
मयूरकेकाशतलोभनीयं म्यूखमीलशबलं मणीनाम् ।
विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ ४९८ ॥
मूलम्
मयूरकेकाशतलोभनीयं म्यूखमीलशबलं मणीनाम् ।
विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ ४९८ ॥
English (Padmini)
And Thy eyes feasted on the Govardhana mountain, resounding with the cries of numerous peacocks, and shining with a multitude of colours, due to the rays emanating from precious stones and its lofty peaks reaching to the sky, seeming to touch the world of Brahma.
विश्वास-प्रस्तुतिः
समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः ।
ततस्ततस्तां कृटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥ ४९९ ॥
मूलम्
समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः ।
ततस्ततस्तां कृटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥ ४९९ ॥
English (Padmini)
Wherever Thou wandered with the gopa children, in and out of that forest, the winding river Kaalindi, appeared, like a love-smitten maiden, eagerly awaiting Thy coming.
विश्वास-प्रस्तुतिः
तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥ ४९१० ॥
मूलम्
तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥ ४९१० ॥
English (Padmini)
Oh Guruvayurappa ! May Thou who wandered in that forest, with a grassland most suitable for rearing cattle, along with Balarama and other gopa children, tending the calves, guard me against disease.