विश्वास-प्रस्तुतिः
गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।
हृद्गतहोरातत्वो गर्गमुनिस्त्वद्गृहं विभो गतवान् ॥ ४४१॥
मूलम्
गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।
हृद्गतहोरातत्वो गर्गमुनिस्त्वद्गृहं विभो गतवान् ॥ ४४१॥
English (Padmini)
Oh Lord Omnipresent ! At Vasudeva’s request, Sage Garga, well versed in the science of astrology, came to Thy house, to conduct secretly, the ceremonial rites of birth for Thee, who art beyond all ceremonies.
विश्वास-प्रस्तुतिः
नन्दोऽथ नन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिनाम् ।
मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥ ४४२॥
मूलम्
नन्दोऽथ नन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिनाम् ।
मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥ ४४२॥
English (Padmini)
Then Nanda, full of joy and ardour to have these ceremonies performed for Thee, welcomed this noble sage, as an honoured guest.
विश्वास-प्रस्तुतिः
यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् ।
गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥ ४४३॥
मूलम्
यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् ।
गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥ ४४३॥
English (Padmini)
Sage Garga, being the preceptor of the Yadu clan, wished to perform these functions under cover, out of fear of rousing Kamsa’s suspicion. Accordingly, the sage, thrilled by the prospect of naming Thee and Thy elder brother initiated the ceremonies.
विश्वास-प्रस्तुतिः
कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा ।
इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥ ४४४॥
मूलम्
कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा ।
इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥ ४४४॥
English (Padmini)
How could he give thee a single name, when indeed Thou hast a thousand names and even more countless ones. Oh Lord ! Thinking so, sage Garga, performed Thy naming ceremony under cover.
विश्वास-प्रस्तुतिः
कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ ४४५ ॥
मूलम्
कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ ४४५ ॥
English (Padmini)
Linking the root Krish and the suffix na, the sage named Thee Krishna, to denote that Thou art the embodiment of everlasting existence and complete bliss, or as if to mean one who draws out all the sins of the world, or in other words one who purifies the world.
विश्वास-प्रस्तुतिः
अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् ।
अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे ॥ ४४६॥
मूलम्
अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् ।
अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे ॥ ४४६॥
English (Padmini)
Sage Garga, gave Thee other names also and explained in detail to Thy father the inner significance of these names. Similarly he named Thy elder brother Rama and so forth. Without revealing Thy divine identity, he told Thy father, that Thy powers and qualities were well beyond that of ordinary mortals.
विश्वास-प्रस्तुतिः
स्निह्यति यत्सव पुत्रे मुह्यति स न मायिकैः पुनश्शोकैः ।
दृह्यति यस्स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥ ४४७ ॥
मूलम्
स्निह्यति यत्सव पुत्रे मुह्यति स न मायिकैः पुनश्शोकैः ।
दृह्यति यस्स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥ ४४७ ॥
English (Padmini)
The noble sage, elaborated further on Thy glory, to Thy father, averring that, whosoever showed affection to his son, would be free from Maya and worldly sorrows, thereafter, but those who hated him would be destroyed.
विश्वास-प्रस्तुतिः
जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् ।
श्रोष्यति सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥ ४४८॥
मूलम्
जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् ।
श्रोष्यति सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥ ४४८॥
English (Padmini)
The sage outlined Thy future exploits also, saying that Thou would conquer many demons; that Thou would lead Thy kinsmen to that highest state of absolute bliss and that the whole world would come to know of Thy untainted glory.
विश्वास-प्रस्तुतिः
अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् ।
हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ ४४९॥
मूलम्
अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् ।
हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ ४४९॥
English (Padmini)
Without explicitly saying that Thou wert Hari himself, the sage reiterated that all obstacles would be overcome by remaining steadfast in devotion to Thee.
विश्वास-प्रस्तुतिः
गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् ।
मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥ ४४१०॥
मूलम्
गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् ।
मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥ ४४१०॥
English (Padmini)
Oh Guruvayurappa ! May Thou who wert blessed and showered with affection by Nanda and others after sage Garga left, show mercy on me and save me.