०४३


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

त्वमेकदा गुरुमरुत्पुरनाथ वोढुं
गाढाधिरूढगरिमाणमपारयन्ती ।
माता नोधाय शयने किमिदं बतेति
ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ ४३१॥

मूलम्

त्वमेकदा गुरुमरुत्पुरनाथ वोढुं
गाढाधिरूढगरिमाणमपारयन्ती ।
माता नोधाय शयने किमिदं बतेति
ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ ४३१॥

English (Padmini)

Oh Guruvayurappa ! Once, Thy mother Yasoda, who was holding Thee on her lap, found Thy weight suddenly too heavy to bear. Putting Thee on the bed, she went about her household work, mind highly agitated as to how this was happening and praying to Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तावद्विदूरमुपकर्णितघोरघोष
व्याजृम्भिपांसुपटलीपरिपूरिताशः ।
वात्यावपुः स किल दैत्यवरस्तृणाव
र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ ४३२॥

मूलम्

तावद्विदूरमुपकर्णितघोरघोष
व्याजृम्भिपांसुपटलीपरिपूरिताशः ।
वात्यावपुः स किल दैत्यवरस्तृणाव
र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ ४३२॥

English (Padmini)

At that time, there came a deafening sound from a long distance and the atmosphere was enveloped in a huge cloud of dust rising upward. It was the demon chief Trinavarta, (an ally of Kamsa) who came in the form of a whirlwind and lifted Thee, who art the one who lifts the minds of people.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

उद्दामपांसुतिमिराहतदृष्टिपाते
द्रष्टुं किमप्यकुशले पशुपाललोके ।
हा बालक्स्य किमिति त्वदुपान्तमाप्ता
माता भवन्तमविलोक्य भृशं रुरोद ॥ ४३३॥

मूलम्

उद्दामपांसुतिमिराहतदृष्टिपाते
द्रष्टुं किमप्यकुशले पशुपाललोके ।
हा बालक्स्य किमिति त्वदुपान्तमाप्ता
माता भवन्तमविलोक्य भृशं रुरोद ॥ ४३३॥

English (Padmini)

The people of Gokula could see nothing due to the darkness caused by the thick cloud of dust everywhere. Thy mother, not finding Thee, where she had left Thee, cried bitterly and loudly.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तावत्स दानववरोऽपि च दीनमूर्ति
र्भावत्कभारपरिधारणलूनवेगः ।
सङ्कोचमाप तदनु क्षतपांसुघोषे
घोषे व्यतायत भवज्जननीनिनादः ॥ ४३४॥

मूलम्

तावत्स दानववरोऽपि च दीनमूर्ति
र्भावत्कभारपरिधारणलूनवेगः ।
सङ्कोचमाप तदनु क्षतपांसुघोषे
घोषे व्यतायत भवज्जननीनिनादः ॥ ४३४॥

English (Padmini)

At the same time, the demon chief, unable to bear the weight of Thy body, became exhausted and with his speed gone, he came to a dead stop. Then the dust and uproar having subsided, Thy mother’s piteous wails were heard all over the village.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

रोदोपकर्णनवशादुपगम्य गेहं
क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।
त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु
स्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥ ४३५॥

मूलम्

रोदोपकर्णनवशादुपगम्य गेहं
क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।
त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु
स्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥ ४३५॥

English (Padmini)

Hearing Yasoda’s cries, the cowherds headed by Nanda, came there rushing and not finding Thee, began to cry too. Meanwhile the tired demon wanted to let go of Thee, but Thou, who blesses Thy devotees with liberation, did not release him and he fell down from the sky.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

रोदाकुलास्तदनु गोपगणा बहिष्ठ
पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् ।
प्रैक्षन्त हन्त निपन्तममुष्य वक्ष
स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ ४३६॥

मूलम्

रोदाकुलास्तदनु गोपगणा बहिष्ठ
पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् ।
प्रैक्षन्त हन्त निपन्तममुष्य वक्ष
स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ ४३६॥

English (Padmini)

Then the cowherds, tired of their own wails, saw a huge body fall on the rock outside. Thyself, smiling contentedly, wert lying on the chest of the demon’s, body, with no sign of injury or exhaustion. It was a real miracle.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

ग्रावप्रपातपरिपिष्टगरिष्ठदेह
भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् ।
आघ्नानमम्बुजकरेण भवन्तमेत्य
गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥ ४३७॥

मूलम्

ग्रावप्रपातपरिपिष्टगरिष्ठदेह
भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् ।
आघ्नानमम्बुजकरेण भवन्तमेत्य
गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥ ४३७॥

English (Padmini)

Owing to falling from a very great height on the rock, the demon’s lifeless body had been shattered. Thou sat on that wicked demon’s body smiling broadly and beating it with Thy lotuslike hand. The gopas came there and lifted Thee, like a blue gem from the mountain.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

एकैकमाशु परिगृह्य निकामनन्द
न्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् ।
आदातुकामपरिशङ्कितगोपनारी
हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ ४३८॥

मूलम्

एकैकमाशु परिगृह्य निकामनन्द
न्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् ।
आदातुकामपरिशङ्कितगोपनारी
हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ ४३८॥

English (Padmini)

Oh Lord ! I bow to Thee, who wert lifted, embraced and kissed by Nanda and other cowherds, one by one, overwhelmed with joy. Perceiving the ardent desire of the gopis, to do likewise, Thou leapt into their lotuslike hands.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी
गोविन्द एव परिपालयतात्सुतं नः ।
इत्यादि मातरपितृप्रमुखैस्तदानीं
सम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥ ४३९॥

मूलम्

भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी
गोविन्द एव परिपालयतात्सुतं नः ।
इत्यादि मातरपितृप्रमुखैस्तदानीं
सम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥ ४३९॥

English (Padmini)

Thy parents and other relatives prayed to Thee, Lord Govinda, to protect Thee, as he alone could remove the sorrows of his devotees. Thus they praised Thee, to protect Thyself.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

वातात्मकं दनुजमेवमयि प्रधून्वन्
वातोद्भवान्मम गदान्किमु नो धुनोषि ।
किं वा करोमि पुरनप्यनिलालयेश
निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ ४३१०॥

मूलम्

वातात्मकं दनुजमेवमयि प्रधून्वन्
वातोद्भवान्मम गदान्किमु नो धुनोषि ।
किं वा करोमि पुरनप्यनिलालयेश
निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ ४३१०॥

English (Padmini)

Oh Guruvayurappa ! Thou who destroyed the demon who came in the guise of the wind, Can Thou not destroy my disease caused by wind (rheumatism) ? I beg Thee, again and again to make me free of all ailments.