विश्वास-प्रस्तुतिः
सान्द्राननन्दतनो हरे ननु पुरा दैवासुरे सङ्गरे
त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् ।
तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता
भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ ३७१॥
मूलम्
सान्द्राननन्दतनो हरे ननु पुरा दैवासुरे सङ्गरे
त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् ।
तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता
भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ ३७१॥
English (Padmini)
Oh Lord of Complete Bliss ! Oh Hari ! In the war between the gods and demons which took place earlier, the demons were destroyed by Thee; yet, those demons who did not attain salvation, owing to their remaining merits and demerits, were born again on earth as demons and the earth became terribly afflicted by their burden; so Goddess Earth took refuge at Brahma’s feet, where the gods had already assembled.
विश्वास-प्रस्तुतिः
हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्
एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् ।
इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं
देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ॥ ३७२॥
मूलम्
हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्
एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् ।
इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं
देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ॥ ३७२॥
English (Padmini)
Oh Hari ! Goddess Earth, lamenting pitiably on the growing oppression of the wicked demons on her surface, slowly drowning her in the ocean of sorrow, called the gods as witnesses to her pathetic state; Brahma, perceiving this, looked at the forlorn faces of the gods round him and began to pray to Thee.
विश्वास-प्रस्तुतिः
ऊचे चाम्बुजभूरमूनयि सुराः सत्यं धरित्र्या वचो
नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः ।
सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं
नत्वा तं स्तुमहे जवादिति युयः साकं तवा,अकेतनम् ॥ ३७३॥
मूलम्
ऊचे चाम्बुजभूरमूनयि सुराः सत्यं धरित्र्या वचो
नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः ।
सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं
नत्वा तं स्तुमहे जवादिति युयः साकं तवा,अकेतनम् ॥ ३७३॥
English (Padmini)
God Brahma, agreeing with Goddess Earth, about her sorrowful condition, told the gods that the Lord of Lakshmi alone could save them all. So, by his advice, all of them headed by Lord Siva, approached Thy abode in the milky ocean to worship Thee.
विश्वास-प्रस्तुतिः
ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता
यावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूः ।
त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवा
नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ ३७४॥
मूलम्
ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता
यावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूः ।
त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवा
नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ ३७४॥
English (Padmini)
On the shores of the milky ocean, fanned by the gentle breeze, they engaged in single-minded meditation of Thy feet. Thou revealed Thy wish to Brahma, from within his heart and he informed the delighted gathering all about Thy personal speech to him.
विश्वास-प्रस्तुतिः
जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपै
स्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना ।
देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ
मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥ ३७५॥
मूलम्
जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपै
स्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना ।
देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ
मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥ ३७५॥
English (Padmini)
Thou told Brahma, that Thou wert fully aware of the pathetic condition of the gods and Goddess Earth, brought on by the evil demons, to destoy whom Thou would be born with Thy full divine spirit in the Yadava race. The gods and goddesses would also likewise be born with their divine partial spirit, in the clan of Vrishnis (cowherds), to serve Thee on earth. This speech of Thine was conveyed to the gods by Brahma.
विश्वास-प्रस्तुतिः
श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित
स्वान्तेष्वीश गतेषुइ तावककृपापीयूषतृप्तात्मसु ।
विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे
धन्यां देवकनन्दिनीमुदवहद्राजा स शूरात्मजः ॥ ३७६॥
मूलम्
श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित
स्वान्तेष्वीश गतेषुइ तावककृपापीयूषतृप्तात्मसु ।
विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे
धन्यां देवकनन्दिनीमुदवहद्राजा स शूरात्मजः ॥ ३७६॥
English (Padmini)
Oh Lord ! Thy speech was like nectar to their ears and they left with a peaceful mind, contented by Thy flow of kindness. The famous city of Mathura, purified by Thy divine presence, was ruled by King Surasena. His son Vasudeva, married the blessed daughter of Devaka.
विश्वास-प्रस्तुतिः
उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय
न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा ।
अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः
सत्त्रासात्स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ ३७७॥
मूलम्
उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय
न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा ।
अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः
सत्त्रासात्स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ ३७७॥
English (Padmini)
After the marriage ceremonies were over, Devaki’s brother Kamsa, wishing to honour the bridal couple, took the reins of the chariot in his hands, driving it himself. On the way, by Thy impulsion, he was addressed by a disembodied voice from the sky, portending that the eighth son of this girl would kill him for his wicked deeds. Overcome by fear, he lifted his sword to kill Devaki, who was sitting next to him, at once.
विश्वास-प्रस्तुतिः
गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनै
र्नो मुञ्चन्पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् ।
आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ
दुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥ ३७८॥
मूलम्
गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनै
र्नो मुञ्चन्पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् ।
आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ
दुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥ ३७८॥
English (Padmini)
The evil-minded Kamsa, caught hold of Devaki by her tresses and would not let her go even after Vasudeva pleaded with him for along time; finally he released her only after Vasudeva promised to give the children who would be born to him; he went home, appeased by Vasudeva’s words. As promised by Vasudeva, Thy first brother was duly given to him but Kamsa did not kill the child out of love. Oh Lord ! It is really strange that even the cruel-hearted are sometimes ovrecome with mercy.
विश्वास-प्रस्तुतिः
तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं
यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो ।
मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना
दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ ३७९॥
मूलम्
तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं
यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो ।
मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना
दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ ३७९॥
English (Padmini)
Then, sage Narada, in keeping with Thy wishes, went to the lord of Bhojas, Kamsa, and apprised him of the fact that he (Kamsa), belonged to the demon race and the Yadavas were gods; that, owing to the pleas of the gods, Lord Hari, with delusive motive, was going to take birth to detroy him. Hearing these words, Kamsa killed Vasudeva’s children, including the first one and drove away the Yadavas from their houses.
विश्वास-प्रस्तुतिः
प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
नीते माधव रोहिणीं त्वमपि भोः सच्चित्सुखैकात्मकः ।
देवक्या जठरं विवेशिथ विभो संस्तूयमानस्सुरैः
स त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥ ३७१० ॥
मूलम्
प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
नीते माधव रोहिणीं त्वमपि भोः सच्चित्सुखैकात्मकः ।
देवक्या जठरं विवेशिथ विभो संस्तूयमानस्सुरैः
स त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥ ३७१० ॥
English (Padmini)
Oh Lord Madhava ! The lord of serpents, Adisesha, entered the seventh pregnancy of Devaki . Through Thy Maya, put into action by Thy will, the foetus was ensconced in the womb of Rohini . Oh Lord Omnipresent ! Thou, who art the sole embodiment of Satchitananda, (which is Existence, Energy and Absolute Bliss), entered the womb of Devaki . The gods sang Thy praises. Oh Lord Krishna ! May Thou of such glory, remove my numerous maladies and grant me supreme devotion.