विश्वास-प्रस्तुतिः
अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया ।
दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा
नष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ ३६१ ॥
मूलम्
अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया ।
दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा
नष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ ३६१ ॥
English (Padmini)
In olden times, Thou took birth in Anasuya, as the son of sage Atri, with the name of Datta. Owing to the constant harassment of Thy disciples, seeking guidance, Thou became mentally disturbed. Thou wandered around at will with Thy wife, full of self-bliss. Thy ardent devotee, the lord of Hehayas (Kartaveeryarjuna), saw Thee and Thou granted him the boon of the eight-fold form of wealth (Ashtaishwarya), and more and also the boon of meeting his death at Thy own hands in the end.
विश्वास-प्रस्तुतिः
सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं
ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।
सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे
रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥ ३६२॥
मूलम्
सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं
ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।
सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे
रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥ ३६२॥
English (Padmini)
Oh Hari ! To honour the boon given to Kartaveeryarjuna, (of death at Thine own hands) and to annihilate the entire race of Kshatriya kings, who oppressed Brahmins and had become a burden on earth, and were restrained only by Arjuna’s might, Thou took birth in the Bhrigu dynasty as the youngest son of sage Jamadagni and his wife Renuka, with the name of Parasurama, causing great delight to Thy parents.
विश्वास-प्रस्तुतिः
लब्धाम्नायगणश्चतुर्दशवयाः गन्धर्वराजे मना
गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।
ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितु
स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरन् ॥ ३६३॥
मूलम्
लब्धाम्नायगणश्चतुर्दशवयाः गन्धर्वराजे मना
गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।
ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितु
स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरन् ॥ ३६३॥
English (Padmini)
By the age of fourteen years, Thou mastered all the scriptures. Once, when Thy mother was momentarily attracted by the Gandharva king, Thy father, full of rage towards her, ordered Thee to cut off her head along with those of Thy brothers too, for disobeying him. Thou obeyed his command and later, when he had calmed down, Thou obtained from Thy father the boon of bringing them all back to life. Then Thy mother too conferred some boons on Thee.
विश्वास-प्रस्तुतिः
पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्
प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।
लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
प्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमम् ॥ ३६४ ॥
मूलम्
पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्
प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।
लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
प्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमम् ॥ ३६४ ॥
English (Padmini)
To please Thy mother, Thy father, through worship, brought the celestial cow, (Kamadhenu) to his hermitage. At the behest of sage Bhrigu, Thou went to the Himalayas and by propitiating Lord Siva there, obtained from him the axe (Parasu) and also killed the demon referred to by him. Then Thou received all the powerful missiles and weapons from him. On the way back to Thy own hermitage, Thou befriended the sage Akritavrana.
विश्वास-प्रस्तुतिः
आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणै
स्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।
गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि
प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥ ३६५॥
मूलम्
आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणै
स्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।
गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि
प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥ ३६५॥
English (Padmini)
Once, when Kartaveeryarjuna had come hunting to the forest, Thy father welcomed him as his guest and showered on him the various treasures given by the celestial cow. On returning to his capital, he was wrongly advised by his evilminded minister and he sent a minister to purchase the cow, but Thy father did not agree to sell it. So he tried to take her away by force and killed the sage when he tried to stop him. Kamadhenu, overcome by rage, produced hosts of warriors from her body, who destroyed the minister’s army, but in the confusion the minister abducted her calf.
विश्वास-प्रस्तुतिः
शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं
बिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् ।
आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्
वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ॥ ३६६ ॥
मूलम्
शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं
बिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् ।
आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्
वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ॥ ३६६ ॥
English (Padmini)
Hearing what had happened from Thy father, who had been resuscitated by Sukracharya, Thou, overcome by rage, prayed to Lord Siva. He sent through Mahodara, a chariot equipped with horses and charioteers and also the bow, axe and arrows. Armed with these weapons, Thou mounted the chariot along with Thy friend (sage Akritavrana), and arriving at the capital city of Mahishmati, calmly requested the king to return the calf. As he spurned Thy pleas, Thou started a war with him.
विश्वास-प्रस्तुतिः
पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा
सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः ।
सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो
भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ॥ ३६७॥
मूलम्
पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा
सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः ।
सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो
भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ॥ ३६७॥
English (Padmini)
The lord of Hehayas, Kartaveeryarjuna, encountered Thee on the battlefield with his ten thousand sons, seventeen divisions of army, powerful army chiefs and numerous friends, but Thou destoyed them all in no time, with Thy axe and arrows. Many ran away in fear and many others were killed; the king then attacked Thee with his remaining sons.
विश्वास-प्रस्तुतिः
लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह
श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् ।
चक्रे त्वय्यथ वैष्णवेऽपि विकले बुध्वा हरिं त्वां मुदा
ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदम् ॥ ३६८॥
मूलम्
लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह
श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् ।
चक्रे त्वय्यथ वैष्णवेऽपि विकले बुध्वा हरिं त्वां मुदा
ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदम् ॥ ३६८॥
English (Padmini)
Kartaveeryarjuna, who had a thousand powerful arms was well known for his mighty feats. Once while sporting in the waters of the river Narmada, he had stopped the flow of water by using his thousand hands to form a dam; he had even curbed the pride of Ravana, who was performing a worship on the banks of the Narmada, by immersing him in the waters, making him breathless. Now with these thousand mighty hands, he fired numerous missiles and weapons on Thee. When all these and even the disc of Vishnu, that he sent turned out to be futile against Thy strength, he realised that Thou wert none other than Hari himself and he was overjoyed. He meditated on Thee and was at once liberated from all his sins. Thou killed him and he attained salvation in Thy supreme abode, Vaikunta.
विश्वास-प्रस्तुतिः
भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका
माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।
ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्
दिक्चक्रेषु कुठारयन्विशिखयन् निःक्षात्रियां मेदिनीम् ॥ ३६९ ॥
मूलम्
भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका
माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।
ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्
दिक्चक्रेषु कुठारयन्विशिखयन् निःक्षात्रियां मेदिनीम् ॥ ३६९ ॥
English (Padmini)
Overcome by rage at the killing of their father by Thee, the remaining sons of Kartaveeryarjuna killed Thy father in revenge. Unable to bear the sight of Thy mother Renuka, beating her breast and weeping for Thy father, Thou took a terrible oath to kill all Kshatriyas, who hated Brahmins. Through meditation, Thou acquired a chariot and weapons, and massacred all Kshatriyas with axe and arrows, clearing the earth of their presence in all directions.
विश्वास-प्रस्तुतिः
तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन्
सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पितॄन् ।
यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः
कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥ ३६१० ॥
मूलम्
तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन्
सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पितॄन् ।
यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः
कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥ ३६१० ॥
English (Padmini)
Bringing Thy father back to life, Thou fought and defeated twenty-one generations of the Kshatriya race. Thou offered libations to the ancestors in the holy place of Samantapanchaka, in huge tanks of blood. Performing sacrifice there, Thou presented the earth to sage Kasyapa and others. Then Thou waged a terrible war against king Salwa. But sage Sanatkumara restrained Thee by saying that Lord Krishna would kill him and hence Thou withdrew from the fight.
विश्वास-प्रस्तुतिः
न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितां
गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः ।
ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं सृवक्षेपणा
दुत्सार्योद्धृतकेरलो भृगुपते वातेश संरक्ष माम् ॥ ३६११॥
मूलम्
न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितां
गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः ।
ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं सृवक्षेपणा
दुत्सार्योद्धृतकेरलो भृगुपते वातेश संरक्ष माम् ॥ ३६११॥
English (Padmini)
Oh Lord of the Bhrigu dynasty ! Then throwing away all missiles, Thou did penance on the Mahendra mountain. The earth was submerged upto Gokarna in the ocean; so the sages entreated Thee for help. Through Thy power of meditation, Thou acquired bow and arrow and aimed the missile of fire at the ocean; the lord of the ocean shaken by fear, started to withdraw; Thou threw the sacrificial ladle, the Sruva, into the ocean and brought up the land of Kerala, beyond which the waters of the ocean receded. Oh Lord Guruvayurappa ! May Thou of such wonderful exploits, protect me.