०३१


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथाऽपि
त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद ।
मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं
वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥ ३११॥

मूलम्

प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथाऽपि
त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद ।
मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं
वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥ ३११॥

English (Padmini)

Oh Thou of Invincible Form ! The demon Bali, who was overcome by devotion on seeing Thy radiant form, worshipped Thee in every way possible and then with folded hands, requested Thee, in the form of a Brahmin boy, to ask for whatever Thou wished, be it food or a house or a piece of land or all these put together, and promised that he was willing to give anything.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ
प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।
भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं
सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ ३१२॥

मूलम्

तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ
प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।
भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं
सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ ३१२॥

English (Padmini)

Hearing these generous words of Bali, Thou who art full of mercy, but still wishing to curb his pride, praised the demon clan profusely and requested him for three feet of land, measured by Thy paces alone, adding playfully that it would become a laughing matter, if Thou asked him to give all that was his.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं
सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् ।
यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्
बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥ ३१३॥

मूलम्

विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं
सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् ।
यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्
बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥ ३१३॥

English (Padmini)

Swollen with pride, Bali ridiculed Thee for being a silly fool, asking for only three feet of land, when he, as lord of the universe, could give so much more, and prodded Thee to ask for the whole earth. It was this vanity of Bali, which brought about his downfall, and made it impossible for him to fulfil his promise of giving those three feet of land. For the complete humbling of this pride, he had to suffer ignominy of bondage, though not entirely justified.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये
दित्युक्तेऽस्मिन्वरद भवते दातुकामेऽथ तोयम् ।
दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं
मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥ ३१४॥

मूलम्

पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये
दित्युक्तेऽस्मिन्वरद भवते दातुकामेऽथ तोयम् ।
दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं
मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥ ३१४॥

English (Padmini)

Oh Varada ! Thou pointed out to him that one who is not satisfied with three feet of land will not be happy even with the gift of three worlds. As Bali prepared to honour his promise to Thee with the ritual of offering water, his preceptor, Sukra, inwardly impelled by Thee, (as Thou wished to test Bali’s sincerity), cautioned him openly, from making this gift, as Thou wert none other than Hari, himself. (Here the name Hari which is a synonym of Vishnu, also aptly conveys the meaning of one who has come to appropriate everything).


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहं
दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः ।
विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं
चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥ ३१५॥

मूलम्

याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहं
दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः ।
विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं
चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥ ३१५॥

English (Padmini)

To this word of warning, by his preceptor, the demon replied with determination, that even if this was the lord himself,who had entreated him thus, he would be fulfilled of all desire, and hence he would keep his word. Thereupon, although cursed by Sukracharya, he symbolically dedicated all that was his, to Thee, after his wife, Vindhyavali, had offered the water for washing Thy feet. That was indeed the wonder of wonders.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्
व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षम् ।
दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा
मुच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥ ३१६॥

मूलम्

निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्
व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षम् ।
दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा
मुच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥ ३१६॥

English (Padmini)

When the lord of the Diti clan, thus dedicated all his belongings to Thee, without any room for doubt or misgiving, the sages along with the gods showered flowers on Thee. While the entire world was watching, Thy divine dwarf-like form, grew to phenomenal dimensions, spanning the entire cosmos and beyond, until Thy feet touched Brahma’s abode, Satyaloka.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ
कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् ।
हर्षोत्कर्षात् सुबहु खेचरैरुत्सवेऽस्मिन्
भेरीं निघ्नन्भुवनमचरज्जाम्बवान् भक्तिशाली ॥ ३१७॥

मूलम्

त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ
कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् ।
हर्षोत्कर्षात् सुबहु खेचरैरुत्सवेऽस्मिन्
भेरीं निघ्नन्भुवनमचरज्जाम्बवान् भक्तिशाली ॥ ३१७॥

English (Padmini)

Brahma, the lotus-born, washed Thy feet with the water from his sacred bowl, when they touched his abode of Satyaloka and this holy water, purified all the worlds. On this festive occasion, the inhabitants of the heavens, danced with joy; Thy devotee, Jambavan , went round the world, sounding his drum in jubilation.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा
देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् ।
कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः
किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥ ३१८॥

मूलम्

तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा
देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् ।
कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः
किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥ ३१८॥

English (Padmini)

Oh Lord ! Then the demons started a battle against Thee, without the consent of their lord, Bali, and were defeated by Thy attendants and the gods, who had joined them. Then Bali, restrained them, reminding them that the embodiment of Time, (Thou), by whose grace they had succeeded earlier was now manifest before them and hence their conflict was of no avail. Hearing these words, the demons retired to the nether world.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी
स्तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि ।
पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं
प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥ ३१९॥

मूलम्

पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी
स्तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि ।
पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं
प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥ ३१९॥

English (Padmini)

Then, in a loud voice, Thou sarcastically, asked Bali, who was tied with ropes by the lord of birds, Garuda, to give Thee the space for placing Thy third step, as he was the lord of the universe. To this, Bali, without any hesitation or tremor, requested Thee to place Thy foot on his head. At that time Prahlada appeared there in person and commending Bali, for his dedication, sang Thy praises.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यै
र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् ।
मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं
विप्रैस्सन्तानितमखवरः पाहि वातालयेश ॥ ३११०॥

मूलम्

दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यै
र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् ।
मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं
विप्रैस्सन्तानितमखवरः पाहि वातालयेश ॥ ३११०॥

English (Padmini)

Then addressing the lord of demons, Thou explained to him that all this was done to destroy his pride. Thou blessed him saying that owing to his good deeds, he had been liberated; that he would reach the world beyond heaven; that he would attain a status equal to that of Indra; and that he would finally be merged in Thee. With these words, Thou had the interrupted sacrifices completed by the Brahmins. Oh Guruvayurappa ! Please protect me.