०२५


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय
न्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः ।
श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं
कम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टरात् ॥ २५१॥

मूलम्

स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय
न्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः ।
श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं
कम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टरात् ॥ २५१॥

English (Padmini)

When Hiranyakasipu struck the pillar with his sword, so forcefully, there arose a deafening roar, shattering his ears and seeming to stir up the inner contents of the bowl of the earth, striking terror all round. Never having heard such a terrible sound before, the demon king’s heart was shaken by an unknown feeling of dread. Even Brahma was jolted from his seat by that sound.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः
सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ।
किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे
विस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ २५२॥

मूलम्

दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः
सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ।
किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे
विस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ २५२॥

English (Padmini)

Oh Lord ! As the demon, full of rage, was rolling his eyes in all directions, there emerged from the pillar Thy form, which was neither beast, nor man. While the demon, his mind, filled with bewilderment at this strange vision, was wondering who this dreadful creature could be, Thou grew to immense proportions, roaring terribly, and radiant with Thy thick, white, fierce mane.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर
प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः ।
व्यात्तव्याप्तमहादरीसखमुखं खङ्गोग्रवद्गन्महा
जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ २५३॥

मूलम्

तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर
प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः ।
व्यात्तव्याप्तमहादरीसखमुखं खङ्गोग्रवद्गन्महा
जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ २५३॥

English (Padmini)

May this divine form of Thine flourish and conquer. Thy eyes shining like molten gold, rolling fiercely; Thy copious, flying mane seeming to obscure the entire sky; Thy mouth wide open like a huge cave, with its long projecting tongue, flitting like a sword; the two incisor teeth on either side of the tongue, looking fierce and terrible. Oh Lord ! This form of Thine is the wonder of wonders.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

उत्सर्पद्वलिभङ्गभीषुणहनुं ह्रस्वस्थवीयस्तर
ग्रीवं पीवरदोश्शतोद्गतनखकॄरांशुदूरोद्बणम् ।
व्योमोल्लंघिघनाघनोपमघनप्रध्वाननिर्धावित
स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ २५४॥

मूलम्

उत्सर्पद्वलिभङ्गभीषुणहनुं ह्रस्वस्थवीयस्तर
ग्रीवं पीवरदोश्शतोद्गतनखकॄरांशुदूरोद्बणम् ।
व्योमोल्लंघिघनाघनोपमघनप्रध्वाननिर्धावित
स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ २५४॥

English (Padmini)

Oh Lord ! I prostrate before that Narasimha form of Thine which is a fusion of man and lion; the fierce looking jaw, criss crossed by swollen nerve ends, seeming to tear the cheeks apart, the short, stout neck, the hundreds of strong hands with pointed claws, emitting fiery rays, the terrible roar like that of thunder clouds, driving away the enemies; I bow down to all these divine features of Thy Narasimha form.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् ।
वीरो निर्गलितोऽथ खड्गफलकौ गृह्णन्विचित्रश्रमान्
व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ २५५॥

मूलम्

नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् ।
वीरो निर्गलितोऽथ खड्गफलकौ गृह्णन्विचित्रश्रमान्
व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ २५५॥

English (Padmini)

Realising without doubt that Thou wert Vishnu himself, the demon leapt toward Thee, brandishing his club, but Thou caught him in Thy powerful arms. Thereupon, he slipped out of Thy hold, and grabbing his sword and shield, and exhibiting his amazing prowess in battle tactics, he lunged at Thee, who art capable of swallowing the entire world like nectar.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद्
द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि ।
निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं
पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ २५६॥

मूलम्

भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद्
द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि ।
निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं
पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ २५६॥

English (Padmini)

Then, again, quickly grabbing that lowly demon, who was spinning round and round, attacking Thee, in Thy two arms, Thou laid him across Thy two thighs, seated as Thou wert on the threshold, and tearing his breast apart with Thy claws, Thou drank his blood, gushing out profusely, with great vigour and satisfaction, roaring as if it were the end of the Universe.


(सीतालक्ष्मी-वाचनम्)

त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि
प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि ।
भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं
प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ २५७
तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं
त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् ।
अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः
सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ २५८॥

English (Padmini)

Then, throwing away the demon’s dead body, Thou, with Thy form drenched in his blood, fell upon the entire demon clan and swallowed them. Then total chaos prevailed over the Universe, affecting both movable and immovable objects; the earth revolved; the oceans rolled; the mountains shook and the stars began to fall from their respective positions.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके
प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः ।
शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत
स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥ २५९॥

मूलम्

भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके
प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः ।
शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत
स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥ २५९॥

English (Padmini)

Thy body looking gruesome with its gory coating of flesh and fat, and wearing the bloodsoaked entrails of the demon, like a garland, Thou wert seated in the midst of the assembly hall, roaring loudly with uncontrollable rage. At that time, none had the courage to come near Thee, in the entire world. All gods, including Siva, Brahma and Indra, stood afar, out of fear, praising Thee, individually.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिध
श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते ।
तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लंघयेत्
प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् ॥ २५१०॥

मूलम्

एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिध
श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते ।
तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लंघयेत्
प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् ॥ २५१०॥

English (Padmini)

As Thy anger remained unabated, the child, Prahlada, at the instance of Brahma, prostrated at Thy feet, without fear. Thou, with Thy heart filled with compassion, calmed down and placing Thy hand on his head, blessed him. To him who was singing Thy hymns of praise, without any desire for favours, Thou granted the boon of steadfast devotion, and Thy blessing to the world.