०१८


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

जातस्य ध्रुवकुल एव तुङ्गकीर्ते
रङ्गस्य व्यजनि सुतः स वेननामा ।
तद्दोषव्यथितमतिः स राजवर्य
स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ १॥

मूलम्

जातस्य ध्रुवकुल एव तुङ्गकीर्ते
रङ्गस्य व्यजनि सुतः स वेननामा ।
तद्दोषव्यथितमतिः स राजवर्य
स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ १॥

English (Padmini)

The famous king, Anga, who was born in the same dynasty as Dhruva, had a son named Vena, who was very wicked. Anga, who was heart broken by his son’s evil ways, went to the forest, with his mind dedicated to Thy feet alone.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

पापोऽपि क्षितितलपालनाय वेनः
पौराद्यैरुपनिहितः कठोरवीर्यः ।
सर्वेभ्यो निजबलमेव संप्रशंसन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ २॥

मूलम्

पापोऽपि क्षितितलपालनाय वेनः
पौराद्यैरुपनिहितः कठोरवीर्यः ।
सर्वेभ्यो निजबलमेव संप्रशंसन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ २॥

English (Padmini)

In spite of his wickedness and cruelty, he was crowned king by the subjects of his kingdom to rule over the land. Owing to his arrogance and pride, he indulged in self praise and banned all sacrificial rites to Thee and all kinds of worship of Thee in his kingdom.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

सम्प्राप्ते हितकथनाय तापसौधे
मत्तोऽन्यो भवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
शापाग्नौ शलभदशामनायि वेनः ॥ ३॥

मूलम्

सम्प्राप्ते हितकथनाय तापसौधे
मत्तोऽन्यो भवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
शापाग्नौ शलभदशामनायि वेनः ॥ ३॥

English (Padmini)

In order to bring him back to the path of righteousness, several sages came to advise him for his own good, but he spurned their advice, boasting that he alone was the supreme lord on earth, and blaspheming Thee using vile words. The lordly sages, enraged by his behaviour, cursed him and reduced him to ashes, like a moth burnt in fire.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै
स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
त्यक्ताघे परिमथितादथोरुदण्डात्
दोर्दण्डे परिमथिते त्वमाविरासीः ॥ ४॥

मूलम्

तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै
स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
त्यक्ताघे परिमथितादथोरुदण्डात्
दोर्दण्डे परिमथिते त्वमाविरासीः ॥ ४॥

English (Padmini)

After his death, the great sages were afraid that tyranny and evil would increase if the kingdom remained without a ruler. Vena’s mother had long preserved his dead body. So the lordly sages churned his thighs, which were like strong poles and removed all his sins. Then, when they churned his ramrod like arm, Thou manifested Thyself.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

विख्यातः पृथुरिति तापसोपदिष्टैः
सूताद्यैः परिणुतभाविभूरिवीर्यः ।
वेनार्त्या कबलितसम्पदं धरित्रीं
आक्रान्तां निजधनुषा समामकार्षीः ॥ ५॥

मूलम्

विख्यातः पृथुरिति तापसोपदिष्टैः
सूताद्यैः परिणुतभाविभूरिवीर्यः ।
वेनार्त्या कबलितसम्पदं धरित्रीं
आक्रान्तां निजधनुषा समामकार्षीः ॥ ५॥

English (Padmini)

Thou took the form of Prithu, the great emperor. Prompted by the sages, soothsayers, bards and others sang hymns of glory about the various brave and gallant exploits Thou wert to perform in the future. Due to Vena’s evil deeds, the Earth had swallowed all her wealth and would not bring it forth. Attacking her with Thy bow, Thou levelled all the ups and downs and made the Earth yield all the hidden wealth.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

भूयस्तां निजकुलमुख्यवत्सयुक्तैर्
देवाद्यैः समुचितचारुभाजनेषु ।
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ ६॥

मूलम्

भूयस्तां निजकुलमुख्यवत्सयुक्तैर्
देवाद्यैः समुचितचारुभाजनेषु ।
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ ६॥

English (Padmini)

Transforming the Earth into the celestial cow, Kamadhenu, Thou made the gods and others milk it, using the heads of their dynasties as calves, (and obtain) whatever they wished for, such as food and other desired objects, in befitting, beautiful vessels, as much as they wanted.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

आत्मानं यहति मखैस्त्वयि त्रिधाम
न्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालुः शतमख एत्य नीचवेषो
हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥ ७॥

मूलम्

आत्मानं यहति मखैस्त्वयि त्रिधाम
न्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालुः शतमख एत्य नीचवेषो
हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥ ७॥

English (Padmini)

Oh Lord of three abodes ! Thou, in the form of Prithu, performed several sacrifices to Vishnu, which is Thine own self. When the hundredth horse sacrifice began, Indra, out of jealousy, came to Thee, disguised as a lowly barbarian, and abducted the horse. In the battle which followed, he was defeated by Thy son.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

देवेन्द्रं मुहुरिति वाजिनं हरन्तं
वह्नौ तं मुनवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतोः समाप्तौ
साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ८॥

मूलम्

देवेन्द्रं मुहुरिति वाजिनं हरन्तं
वह्नौ तं मुनवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतोः समाप्तौ
साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ८॥

English (Padmini)

But Indra came back persistently and abducted the horse, time and again. Finally the great sages decided to make Devendra, himself the sacrificial offering, but God Brahma stopped them from doing so. When the sacrifice was over, Thou saw Thine own self manifested in the all-pervading Vishnu form.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तद्दत्तं वरमुपलभ्य भक्तिमेकां
गङ्गान्ते विहितपदः कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शंस
न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ ९॥

मूलम्

तद्दत्तं वरमुपलभ्य भक्तिमेकां
गङ्गान्ते विहितपदः कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शंस
न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ ९॥

English (Padmini)

In Thy form as Prithu, Thou received the boon of single-minded devotion from Vishnu. Later, while residing on the banks of the river Ganges, (as Prithu), when Thou wert engaged in counselling the sages assembled there for a sacrificial session, about Dharma, Thou saw in person the great sage, Sanaka and others.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

विज्ञानं सनकमुखोदितं दधानः
स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक्पृथुवपुरीश सत्वरं मे
रोगौघं प्रशमय वातगेहवासिन् ॥ १०॥

मूलम्

विज्ञानं सनकमुखोदितं दधानः
स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक्पृथुवपुरीश सत्वरं मे
रोगौघं प्रशमय वातगेहवासिन् ॥ १०॥

English (Padmini)

Following the advice on spiritual wisdom given by Sanaka and the rest, Thou, as Prithu, went to the forest to do penance and attained self-salvation, merging in Thine own self. Oh Guruvayurappa ! May Thou who came in the form of Prithu, remove all my afflictions.