०१४


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा ।
निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ॥ १ ॥

मूलम्

समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा ।
निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ॥ १ ॥

English (Padmini)

Swayambhuva Manu, who came from the limb of lotus-born Brahma, lived happily, constantly worshipping Thy two feet and singing Thy praises.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।
धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ २॥

मूलम्

समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।
धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ २॥

English (Padmini)

During that same time (Swayambhuva Manvantara), Prajapati (ruler) Kardama, who took birth from the shadow of Brahma, and who in accordance with Brahma’s wishes, took pleasure in creation, served Thee, Oh Lord, for ten thousand years.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् ।
हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥ ३॥

मूलम्

गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् ।
हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥ ३॥

English (Padmini)

Oh Lord ! Thy divine form, seated on the bird Garuda, majestic in colour, like the dark blue cloud, Thy lotus-like hand holding playfully the lotus flower and Thy face radiant with a pleasing smile was revealed to Kardama by Thy divine grace.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः ।
कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ ४॥

मूलम्

स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः ।
कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ ४॥

English (Padmini)

When Kardama, enraptured by Thy revelation, was singing Thy praises, Thou granted him the boon of marrying the daughter of Manu and thereby begetting nine daughters and a son, Kapila, who would be a part of Thine ownself, and finally, salvation. Then Thou vanished from his sight.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

स मनुश्शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्टस्समगात्कर्दममागतिप्रतीक्षम् ॥ ५॥

मूलम्

स मनुश्शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्टस्समगात्कर्दममागतिप्रतीक्षम् ॥ ५॥

English (Padmini)

Swayambhuva Manu under the guidance of Narada, who was prompted by Thee, went with his consort, Satarupa and virtuous daughter, Devahoothi, to Kardama, who was looking forward to their coming.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।
भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ ६॥

मूलम्

मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।
भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ ६॥

English (Padmini)

Kardama married Devahuti, the jewel among maidens, given by Manu. Although at peace in his devotion to Thee, he lavished his love on her in return for her selfless and steadfast service and affection.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने ।
वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥ ७॥

मूलम्

सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने ।
वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥ ७॥

English (Padmini)

In order to make his beloved Devahoothi happy, Kardama, by virtue of the yogic power, acquired by him through his constant devotion to Thee, adopted a new elegant form, and indulged in romantic pleasures,in the heavenly regions with Devahoothi, accompanied by celestial maidens, in the vimana or aerial pleasure car created by himself.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः ।
वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥ ८॥

मूलम्

शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः ।
वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥ ८॥

English (Padmini)

After spending a hundred years thus and begetting nine daughters, Kardama, though ever ready to go to the forest to do penance,stayed at home to fulfil his beloved’s desire, eagerly looking forward to Thy birth as their son, Kapila.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

निजभर्तृगिरा भवन्निषेवा निरतायामथ देव देवहूत्याम् ।
कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्याम् ॥ ९॥

मूलम्

निजभर्तृगिरा भवन्निषेवा निरतायामथ देव देवहूत्याम् ।
कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्याम् ॥ ९॥

English (Padmini)

Oh Lord ! Thou took the incarnation of Kapila in Devahoothi, who obeying her husband’s command, was intent only on service to Thee, simply to teach the human race, the philosophy of the Supreme Soul and the means to acquire that wisdom.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै ।
कपिलात्मक वायुमदिरेशत्वरितं त्वं परिपाहि मां गदौघात् ॥ १०॥

मूलम्

वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै ।
कपिलात्मक वायुमदिरेशत्वरितं त्वं परिपाहि मां गदौघात् ॥ १०॥

English (Padmini)

Happy at having seen Thy Kapila incarnation, Kardama departed to the forest. Oh Guruvayurappa ! May Thou who came in the form of Kapila to teach Thy mother the essence of religion, save me from all my sorrows.