०१३


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

हिरण्याक्षं तावद्वरद भवदन्वेषणपरं
चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः
शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥ १३१॥

मूलम्

हिरण्याक्षं तावद्वरद भवदन्वेषणपरं
चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः
शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥ १३१॥

English (Padmini)

Oh Varada ! Hiranyaksha was roaming about in the knee-deep waters of the deluge looking for Thee. At that time, Sage Narada, Thy ardent devotee, who was well versed in diplomatic tactics to accomplish Thy aims, went to him and spoke to him, in cleverly worded phrases, praising his prowess and belittling Thy strength.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

स मायावी विष्णुर्हरति भवदीयं वसुमतीं
प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नदन् क्वासौ क्वासाविति स मुनिना दर्शितपथो
भवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् ॥ १३२॥

मूलम्

स मायावी विष्णुर्हरति भवदीयं वसुमतीं
प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नदन् क्वासौ क्वासाविति स मुनिना दर्शितपथो
भवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् ॥ १३२॥

English (Padmini)

Narada, who wished to provoke the demon against Thee, bemoaned the abduction of the earth, which rightfully belonged to him (Hiranyaksha), by that trickster, Vishnu. Incited thus, the demon, following Narada’s instructions, found Thee just as Thou wert emerging from the waters with the earth.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अहो आरण्योऽयं मृग इति हसन्तं बहुतरै
र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ।
महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुङ्था मृधविधौ ॥ १३३॥

मूलम्

अहो आरण्योऽयं मृग इति हसन्तं बहुतरै
र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ।
महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुङ्था मृधविधौ ॥ १३३॥

English (Padmini)

Ignoring for a while, that son of Diti, who was making fun of Thee, calling Thee a wild animal and shouting other words of insult at Thee, Thou, perceiving the earth on the tip of Thy tusk, trembling with fear, propped her up firmly on the water with Thy yogic strength and then engaged in battle with him.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
नियुद्धेन क्रीडन्घटघटरवोद्घुष्टवियता ।
रणालोकैत्सुक्यान्मिलति सुरसंघे द्रुतममुं
निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ १३४॥

मूलम्

गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
नियुद्धेन क्रीडन्घटघटरवोद्घुष्टवियता ।
रणालोकैत्सुक्यान्मिलति सुरसंघे द्रुतममुं
निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ १३४॥

English (Padmini)

Since the demon wielded a club in his hand, Thou too chose to fight with Thy lofty club (Kaumodaki) as if it were child’s play. Hearing the clashing sounds of the two clubs, the gods in Heaven, asembled in the sky, keen to watch the battle. Then, Brahmadeva requested Thee to kill the demon before dusk.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो
गदाघाताद्भूमौ झटिति पतितायामहह ! भोः ! ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ १३५॥

मूलम्

गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो
गदाघाताद्भूमौ झटिति पतितायामहह ! भोः ! ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ १३५॥

English (Padmini)

But to the astonishment of all those watching this wonderful duel, the demon’s club felled Thine own club to the ground. Yet, Thou, quite unperturbed, recalled to mind, Thy Sudarsana Chakra, or disc, powerful enough to destroy the entire demon race,and took it in hand, with a radiant smile on Thy face.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् ।
समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत्
गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ १३६॥

मूलम्

ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् ।
समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत्
गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ १३६॥

English (Padmini)

Then the demon, fuming like the God of destruction, attacked Thee with a trident which Thou shattered with Thy disc. Overcome with rage, he rained blows on Thee with his fist and resorted to illusionary tactics to ensnare Thee, which is really absurd, as Thou art beyond all illusion (Maya).


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
ततो मायाचक्रे विततघनरोषान्धमनसम् ।
गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं
स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधीः ॥ १३७॥

मूलम्

भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
ततो मायाचक्रे विततघनरोषान्धमनसम् ।
गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं
स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधीः ॥ १३७॥

English (Padmini)

Seeing that all his illusionary tactics had been destroyed by a minute spark of flame from Thy disc, the demon, his mind blinded by rage, dealt several blows to Thee with his fists. Then, Thou struck a mighty blow on the base of his ear with Thy toe.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

महाकायःस्सोऽयं तव करसरोजप्रमथितो
गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदया
मुनीन्द्रास्सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥ १३८॥

मूलम्

महाकायःस्सोऽयं तव करसरोजप्रमथितो
गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदया
मुनीन्द्रास्सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥ १३८॥

English (Padmini)

The gigantic asura fell down, bleeding profusely from the face and mouth, on being kicked by Thy foot and the sages were overjoyed by his fall. Then those great sages, whose hearts were delighted, with deep, enhanced, fervour, extolled Thy virtues, singing profoundly meaningful hymns about Thee, who art the embodiment of Sacrifice (Yajna).


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं
चतुर्होतारोऽंघ्रौ स्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा
विभो सोमो वीर्यं वरद गलदेशेऽप्युपसदः ॥ १३९॥

मूलम्

त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं
चतुर्होतारोऽंघ्रौ स्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा
विभो सोमो वीर्यं वरद गलदेशेऽप्युपसदः ॥ १३९॥

English (Padmini)

Oh Supreme Lord ! Grantor of boons ! Thou who art the personification of Yajna, wert then described in the following manner by the sages. Thy skin are the Chandas (the Gayatri mantra and such like). Thy hair houses the sheaf of Darbha grass. Thy eye holds the ghee. In Thy feet are the four priests conducting the sacrifice. Thy face holds the sacrificial vessel (Sruk) for keeping the ghee. In Thy stomach is the vessel Ida for storing the Puroda offering. Thy tongue is the vessel for extracting Soma juice and Thy ear is the vessel for drinking Soma juice. The Soma juice is Thy semen and in Thy neck are the three sacrificial rites called Upsat.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो
निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥ १३१०॥

मूलम्

मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो
निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥ १३१०॥

English (Padmini)

Oh Destroyer of the demon Madhu, Thus the great sages sang hymns of glory delighting Thy mind. Oh Thou of this admirable Varaha incarnation, of immaculate glory ! Having accomplished the task of destroying the demon Hiranyaksha, didst retire to Thy abode, Vaikunta, with Thy heart filled by Thy own natural bliss. Oh Lord of Guruvayur ! May Thou protect me from my ills.