००९


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे
कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् ।
तदीक्षणकुतूहलात्प्रतिदिशं विवृत्तानन
श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥ १॥

मूलम्

स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे
कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् ।
तदीक्षणकुतूहलात्प्रतिदिशं विवृत्तानन
श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥ १॥

English (Padmini)

Sitting in the lotus on Thy navel, Brahma was perplexed as to wherefrom the lotus sprang up in the ocean. Eager to find out, he turned his face all round, thereby acquiring four faces with eight eyes like full-blown lotuses.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

महार्णवविघूर्णितं कमलमेव तत्केवलं
विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
क एष कमलोदरे महति निस्सहायो ह्यहं
कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ २॥

मूलम्

महार्णवविघूर्णितं कमलमेव तत्केवलं
विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
क एष कमलोदरे महति निस्सहायो ह्यहं
कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ २॥

English (Padmini)

Seeing only the unsupported lotus in the mighty ocean and not perceiving Thy divine form propping it up, Brahma started wondering about his own identity, seated all alone in this huge lotus and about its origination.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अमुष्य हि सरोरुहः किमपि कारणं सम्भवे
दितिस्म कृतनिश्चयः स खलु नालरन्ध्राध्वना ।
स्वयोगबलविद्यया समवरूढवान्प्रौढधीः
त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ॥ ३॥

मूलम्

अमुष्य हि सरोरुहः किमपि कारणं सम्भवे
दितिस्म कृतनिश्चयः स खलु नालरन्ध्राध्वना ।
स्वयोगबलविद्यया समवरूढवान्प्रौढधीः
त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ॥ ३॥

English (Padmini)

Convinced that this lotus could not be unsupported and determined to find its origin, Brahma who was highly intelligent, descended through the hole in the stalk of the lotus by his yogic power, but was still unable to locate Thy extremely charming form.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

ततस्सकलनालिकाविवरमार्गगो मार्गयन्
प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ ४॥

मूलम्

ततस्सकलनालिकाविवरमार्गगो मार्गयन्
प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ ४॥

English (Padmini)

Even after delving deeply through every hole in the lotus stalk and searching frantically for a hundred divine years, Brahma could not find anything.Then giving up the search, he sat in a relaxed posture within the lotus and with his mind focussed only on one point, he went into a deep trance invoking only Thy grace.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्
प्रबोधविशदीकृतः स खलु पद्मिनीसम्भवः ।
अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा
व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥ ५॥

मूलम्

शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्
प्रबोधविशदीकृतः स खलु पद्मिनीसम्भवः ।
अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा
व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥ ५॥

English (Padmini)

After spending a hundred divine years in a state of deep trance (samadhi), Brahma cleansed by the pure wisdom acquired thus, was granted the wonderful never-before-seen vision of Thee, lying majestically on one side on the body of the serpent (Adisesha). Seeing this marvellous vision through his mind’s eye, Brahma was overjoyed.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

किरीटमुकुटोल्लसत्कटकहारकेयूरयुञ्
मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् ।
कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं
वपुस्तदयि भावये कमलजन्मने दर्शितम् ॥ ६॥

मूलम्

किरीटमुकुटोल्लसत्कटकहारकेयूरयुञ्
मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् ।
कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं
वपुस्तदयि भावये कमलजन्मने दर्शितम् ॥ ६॥

English (Padmini)

Oh Lord ! I worship that divine form, which was shown to lotus-born God Brahma, that divine form resplendent with the brilliant crown,adorned with bangles,necklaces and shoulder bracelets,the gem-studded waistbelt,dressed in the elegant yellow silk-cloth,the radiant Kausthubha jewel round the neck and sparkling like the Kalaya flower.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते
हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा
मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ ७॥

मूलम्

श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते
हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा
मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ ७॥

English (Padmini)

“Hail, Hail, Oh Hari ! Oh Lord of Lakshmi ! Oh Thou of Infinite Glory whose supremacy has been described by the various scriptures ! It is my good fortune that Thou art visible to me. May Thou grant me the intelligence and skill for the creation of the world.” May Thou, whose abundance of good qualities has thus been praised by Brahma, protect me.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

लभस्व भुवनत्रयीरचनदक्षतामक्षतां
गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ।
भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे
त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ ८॥

मूलम्

लभस्व भुवनत्रयीरचनदक्षतामक्षतां
गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ।
भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे
त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ ८॥

English (Padmini)

Thou blessed Brahma with unlimited skill for the creation of the three worlds and urged him to do penance again. Thou who art the personification of accomplishment encouraged Brahma to pray to Thee with more intense fervour and delighted him with more boons than he asked for.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

शतं कृततपास्ततः स खलु दिव्यसंवत्सरा
नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना
भवद्बलविजृम्भितः पवनपाथसी पीतवान् ॥ ९॥

मूलम्

शतं कृततपास्ततः स खलु दिव्यसंवत्सरा
नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना
भवद्बलविजृम्भितः पवनपाथसी पीतवान् ॥ ९॥

English (Padmini)

Then God Brahma did penance for a hundred divine years and acquired more strength from penance and more intelligence than ever before. Seeing the lotus trembling in the water due to the wind, he inhaled both the wind and water, heartened by Thy moral support.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तवैव कृपया पुनः सरसिजेन तेनैव सः
प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर
त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ १०॥

मूलम्

तवैव कृपया पुनः सरसिजेन तेनैव सः
प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर
त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ १०॥

English (Padmini)

Once more, by Thy blessing, God Brahma, with the lotus as base, created the three worlds and began the creation of living beings. Oh Guruvayurappa ! May Thou of such infinite mercy, protect me by Thy compassion filled glances.