००८


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

एवं तावत्प्राकृतप्रक्षयान्ते
ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा ।
ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्
सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ १॥

मूलम्

एवं तावत्प्राकृतप्रक्षयान्ते
ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा ।
ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्
सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ १॥

English (Padmini)

After the great deluge, God Brahma who took birth on the very first Brahma Kalpa (day) got the Vedas from Thee and began the task of creation as in the previous Kalpa.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

सोऽयं चतुर्युगसहस्रमितान्यहानि
तावन्मिताश्च रजनीर्बहुशो निनाय ।
निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर्
नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ॥ २॥

मूलम्

सोऽयं चतुर्युगसहस्रमितान्यहानि
तावन्मिताश्च रजनीर्बहुशो निनाय ।
निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर्
नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ॥ २॥

English (Padmini)

This Brahma spent a thousand fourfold yugas as day and as many nights too, several times. Along with his creations, he sleeps, merged in Thee. Hence his night is known as Naimittika Pralaya or a deluge having a reason, viz. sleep.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अस्मादृशां पुनरहर्मुखकृत्यतुल्यां
सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।
प्राग्ब्रह्मकल्पजनुषां च परायुषां तु
सुप्तप्रबोधनसमाऽस्ति तदाऽपि सृष्टिः ॥ ३॥

मूलम्

अस्मादृशां पुनरहर्मुखकृत्यतुल्यां
सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।
प्राग्ब्रह्मकल्पजनुषां च परायुषां तु
सुप्तप्रबोधनसमाऽस्ति तदाऽपि सृष्टिः ॥ ३॥

English (Padmini)

As each day begins, with Thy blessing Brahma goes on with the act of creation, as we perform our daily rituals at dawn.Those long-living souls born in the earlier Brahma Kalpa, also wake up at the dawn of the new Kalpa after a long night’s sleep.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

पञ्चाशदब्दमधुना स्ववयोऽर्धरूपम्
एकं परार्धमतिवृत्य हि वर्ततेऽसौ ।
तत्रान्त्यरात्रिजनितान्कथयामि भूमन्
पश्चाद्दिनावतरणे च भवद्विलासान् ॥ ४॥

मूलम्

पञ्चाशदब्दमधुना स्ववयोऽर्धरूपम्
एकं परार्धमतिवृत्य हि वर्ततेऽसौ ।
तत्रान्त्यरात्रिजनितान्कथयामि भूमन्
पश्चाद्दिनावतरणे च भवद्विलासान् ॥ ४॥

English (Padmini)

This Brahma has now completed one Parardha or half his age (50 years). Oh Lord ! Let me now relate the strange playful events that were enacted by Thee in the preceding night and the following morning of Brahma.(Our 1000x4 yugas = 1 day of Brahma Kalpa, and similarly, our 1000x4 yugas = 1 night of Brahma Kalpa. Our 2000x4 yugas =1 day + 1 night of Brahma. 360 days (including nights) of Brahma = 1 year of Brahma. 100 years of Brahma = Brahma’s full age which is the duration of the great deluge also.)


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

दिनावसानेऽथ सरोजयोनिः
सुषुप्तिकामस्त्वयि सन्निलिल्ये ।
जगन्ति च त्वज्जठरं समीयु
स्तदेदमेकार्णवमास विश्वम् ॥ ५॥

मूलम्

दिनावसानेऽथ सरोजयोनिः
सुषुप्तिकामस्त्वयि सन्निलिल्ये ।
जगन्ति च त्वज्जठरं समीयु
स्तदेदमेकार्णवमास विश्वम् ॥ ५॥

English (Padmini)

At the end of his day Brahma, feeling sleepy, lay merged in Thee. The worlds also took refuge in Thy abdomen and the universe became a huge ocean of water.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तवैव वेषे फणिराज शेषे
जलैकशेषे भुवने स्म शेषे ।
आनन्दसान्द्रानुभवस्वरूपः
स्वयोगनिद्रापरिमुद्रितात्मा ॥ ६॥

मूलम्

तवैव वेषे फणिराज शेषे
जलैकशेषे भुवने स्म शेषे ।
आनन्दसान्द्रानुभवस्वरूपः
स्वयोगनिद्रापरिमुद्रितात्मा ॥ ६॥

English (Padmini)

When the entire universe was enveloped in water, Thou being the soul of complete bliss, resting on Adisesha (King of serpents),who is another manifestation of Thee, became deeply immersed in self concentration.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

कालाख्यशक्तिं प्रलयावसाने
प्रबोधयेत्यादिशता किलादौ ।
त्वया प्रसुप्तं परिसुप्तशक्ति
व्रजेन तत्राखिलजीवधाम्ना ॥ ७॥

मूलम्

कालाख्यशक्तिं प्रलयावसाने
प्रबोधयेत्यादिशता किलादौ ।
त्वया प्रसुप्तं परिसुप्तशक्ति
व्रजेन तत्राखिलजीवधाम्ना ॥ ७॥

English (Padmini)

There the host of forces including Kalashakthi or force of Time remained merged in Thee. Thou, having commanded the force of Time to awaken Thee at the end of the deluge, indulged in yogic sleep.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

चतुर्युगाणां च सहस्रमेवं
त्वयि प्रसुप्ते पुनरद्वितीये ।
कालाख्यशक्तिः प्रथमप्रबुद्धा
प्राबोधयत्त्वां किल विश्वनाथ ॥ ८॥

मूलम्

चतुर्युगाणां च सहस्रमेवं
त्वयि प्रसुप्ते पुनरद्वितीये ।
कालाख्यशक्तिः प्रथमप्रबुद्धा
प्राबोधयत्त्वां किल विश्वनाथ ॥ ८॥

English (Padmini)

Oh Viswanatha ! It is said that Kalashakthi or the force of Time, awakened Thee after Thou had slept for a thousand fourfold yugas.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

विबुध्य च त्वं जलगर्भशायिन्
विलोक्य लोकानखिलान्प्रलीनान् ।
तेष्वेव सूक्ष्मात्मतया निजान्तः
स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ ९॥

मूलम्

विबुध्य च त्वं जलगर्भशायिन्
विलोक्य लोकानखिलान्प्रलीनान् ।
तेष्वेव सूक्ष्मात्मतया निजान्तः
स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ ९॥

English (Padmini)

Oh Lord who were lying in the ocean bed ! On awakening Thou threw a collective glance at all the worlds merged in Thyself.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

ततस्त्वदीयादयि नाभिरन्ध्रा
दुदञ्चितं किञ्चन दिव्यपद्मम।
निलीननिश्शेषपदार्थमाला
सङ्क्षेपरूपं मुकुलायमानम् ॥ १०॥

मूलम्

ततस्त्वदीयादयि नाभिरन्ध्रा
दुदञ्चितं किञ्चन दिव्यपद्मम।
निलीननिश्शेषपदार्थमाला
सङ्क्षेपरूपं मुकुलायमानम् ॥ १०॥

English (Padmini)

Oh Lord ! Then there sprouted from Thy navel, an exotic, divine lotus bud embodying the essence of all the objects merged in Thee.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

तदेतदंभोरुहकुड्मलं ते
कलेबरात्तोयपथे प्ररूढम् ।
बहिर्निरीतं परितः स्फुरद्भिः
स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ ११॥

मूलम्

तदेतदंभोरुहकुड्मलं ते
कलेबरात्तोयपथे प्ररूढम् ।
बहिर्निरीतं परितः स्फुरद्भिः
स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ ११॥

English (Padmini)

That lotus bud which came forth from Thy navel, rose up from the waters and spread its radiant light all round chasing away the darkness.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

संफुल्लपत्रे नितरां विचित्रे
तस्मिन्भवद्वीर्यधृते सरोजे ।
स पद्मजन्मा विधिराविरासीत्
स्वयंप्रबुद्धाखिलवेदराशिः ॥ १२॥

मूलम्

संफुल्लपत्रे नितरां विचित्रे
तस्मिन्भवद्वीर्यधृते सरोजे ।
स पद्मजन्मा विधिराविरासीत्
स्वयंप्रबुद्धाखिलवेदराशिः ॥ १२॥

English (Padmini)

In that marvellous, full-blossomed lotus, held up by Thy yogic power, arose Brahma known as Padmajanma or lotusborn, with the entire set of Vedas committed instantly to his memory.


(सीतालक्ष्मी-वाचनम्)

विश्वास-प्रस्तुतिः

अस्मिन्परात्मन् ननु पद्मकल्पे
त्वमित्थमुत्थापितपद्मयोनिः ।
अनन्तभूमा मम रोगराशिं
निरुन्धि वातालयवास विष्णो ॥ १३॥

मूलम्

अस्मिन्परात्मन् ननु पद्मकल्पे
त्वमित्थमुत्थापितपद्मयोनिः ।
अनन्तभूमा मम रोगराशिं
निरुन्धि वातालयवास विष्णो ॥ १३॥

English (Padmini)

Oh Lord Vishnu, who art enshrined in Guruvayur ! Oh Great Soul ! Oh Thou of Eternal Glory, who thus awakened Brahma in Paadmakalpa ! May Thou remove all my afflictions.