विश्वास-प्रस्तुतिः
एवं देव चतुर्दशात्मकजगद्रूपेण जातः पुन
स्तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम।
यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं
योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥ १॥
मूलम्
एवं देव चतुर्दशात्मकजगद्रूपेण जातः पुन
स्तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम।
यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं
योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥ १॥
English (Padmini)
Oh Guruvayurappa ! Thus, Thou who assumed the form of Virata Purusha symbolising the fourteen worlds, again manifested Thyself as Brahma, the Creator, in Satyaloka which is above all these worlds. This form of Thine called Hiranyagarbha is the total collective soul of the three worlds. Then Brahmadeva was pervaded by the desire for manifold creation through the compelling force of Rajas guna.
विश्वास-प्रस्तुतिः
सोऽयं विश्विसर्गदत्तहृदयस्सम्पश्यमानस्स्वयं
बोधं खल्वनवाष्य विश्वविषयं चिन्ताकुलस्तस्थिवान।
तावत् त्वं जगतांपते तपतपेत्येवं हि वैहायसीं
वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥ २॥
मूलम्
सोऽयं विश्विसर्गदत्तहृदयस्सम्पश्यमानस्स्वयं
बोधं खल्वनवाष्य विश्वविषयं चिन्ताकुलस्तस्थिवान।
तावत् त्वं जगतांपते तपतपेत्येवं हि वैहायसीं
वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥ २॥
English (Padmini)
This Brahma who was infused by the desire for manifold creation, contemplated deeply about it but remained confused as he lacked the necessary knowledge for it. Thou, unseen by him, urged him to do penance by whispering sweetly in his ear.
विश्वास-प्रस्तुतिः
कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले
दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता।
दिव्यं वर्षसहस्रमात्तपसा तेन त्वमाराधित
स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ ३॥
मूलम्
कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले
दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता।
दिव्यं वर्षसहस्रमात्तपसा तेन त्वमाराधित
स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ ३॥
English (Padmini)
The entire Universe was enveloped in water then. Brahma looked around to see who whispered in his ear. He could not see Thee but obeying Thy command he did penance for a thousand divine years to propitiate Thee. Thou then revealed to him the wonderful world of Vaikunta.
विश्वास-प्रस्तुतिः
माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहि
श्शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः।
सान्द्रानन्दझरी च यत्र परमज्योतिःप्रकाशात्मके
तत् ते धाम विभावितं विजयते वैकुण्ठरूपं विभो ॥ ४॥
मूलम्
माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहि
श्शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः।
सान्द्रानन्दझरी च यत्र परमज्योतिःप्रकाशात्मके
तत् ते धाम विभावितं विजयते वैकुण्ठरूपं विभो ॥ ४॥
English (Padmini)
Oh Lord ! Vaikuntaloka is the embodiment of that supreme light emanating from Thy divine form and it outshines all other worlds. In it there is no Maya or illusion, no room for emotions like sorrow, rage, ignorance or fear. Herein is only the continuous outpouring of complete happiness. Thou revealed to Brahma, this supreme abode of Vaikunta shining beyond all comparison.
विश्वास-प्रस्तुतिः
यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो
नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः।
भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जना
स्तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ ५॥
मूलम्
यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो
नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः।
भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जना
स्तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ ५॥
English (Padmini)
Herein the divine souls who are four-armed and who shine with the radiance of blue sapphire lit up by the precious gems in the ornaments that adorn them, live in shining aerial cars. Their extreme devotion to Thee has earned them a place in this high abode. May this immaculate abode of Thine outshine all else.
विश्वास-प्रस्तुतिः
नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया
विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा।
त्वत्पादांबुजसौरभैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते
यस्मिन् विस्मयनीयदिव्यविभवं तत्ते पदं देहि मे ॥ ६॥
मूलम्
नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया
विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा।
त्वत्पादांबुजसौरभैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते
यस्मिन् विस्मयनीयदिव्यविभवं तत्ते पदं देहि मे ॥ ६॥
English (Padmini)
In this divine abode Goddess Mahalakshmi, who illuminates the entire world with her bewitching, dazzling form like a streak of lightning, is seen inhaling the aroma of Thy lotus feet surrounded by her retinue of celestial maidens. Oh Lord ! Please bless me and grant me a place in this wonderful abode of Thine.
विश्वास-प्रस्तुतिः
तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं
भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीपाकृति।
श्रीवत्साङ्कितमात्तकौस्तुभमणिच्छायारुणं कारणं
विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥ ७॥
मूलम्
तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं
भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीपाकृति।
श्रीवत्साङ्कितमात्तकौस्तुभमणिच्छायारुणं कारणं
विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥ ७॥
English (Padmini)
Oh Lord !Thy divine form which was revealed to Brahma in Vaikuntaloka is the root cause of the universe. God Brahma had a supreme vision of Thee seated on the throne set with precious jewels. Thy divine form adorned by the crown sparkling with the brilliance of a crore suns; Thy bracelets and other ornaments, the Srivatsa mark and the red Kausthubha jewel were all revealed to Brahma in their full splendour. May Thou grant me this very same supreme vision.
विश्वास-प्रस्तुतिः
कालांभोदकलायकोमलरुचीचक्रेण चक्रं दिशा
मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम।
राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं
स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥ ८॥
मूलम्
कालांभोदकलायकोमलरुचीचक्रेण चक्रं दिशा
मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम।
राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं
स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥ ८॥
English (Padmini)
May that marvellous form of Thine, enchanting Brahma with its all pervading dazzling light, like the dark rain clouds or the Kalaya flowers, Thy face radiant with its angelic smile and Thy four arms holding the conch,mace,disc and lotus, cure all my maladies.
विश्वास-प्रस्तुतिः
दृष्ट्वा संभृतसंभ्रमः कमलभूस्त्वत्पादपाथोरुहे
हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन।
जानास्येव मनीषितं मम विभो ज्ञानं तदापादय
द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥ ९॥
मूलम्
दृष्ट्वा संभृतसंभ्रमः कमलभूस्त्वत्पादपाथोरुहे
हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन।
जानास्येव मनीषितं मम विभो ज्ञानं तदापादय
द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥ ९॥
English (Padmini)
Seeing Thy divine form, Brahma, overwhelmed by astonishment and joy arising out of the ecstasy of devotion, prostrated at Thy lotus feet and entreated Thee, who art all knowing, to explain to him the dualistic and non-dualistic nature of Thy divine form. Oh Lord ! I pray to Thee who granted the revelation of Thy supreme divine form to Brahma.
विश्वास-प्रस्तुतिः
आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्
बोधस्ते भविता न सर्गविधिबिर्बन्धोऽपि सञ्जायते।
इत्याभाष्य गिरं प्रतोष्यनितरां तच्चित्तगूढः स्वयं
सृष्टौ तं समुदैरयस्स भगवन्नुल्लासयोल्लाघताम् ॥ १०॥
मूलम्
आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्
बोधस्ते भविता न सर्गविधिबिर्बन्धोऽपि सञ्जायते।
इत्याभाष्य गिरं प्रतोष्यनितरां तच्चित्तगूढः स्वयं
सृष्टौ तं समुदैरयस्स भगवन्नुल्लासयोल्लाघताम् ॥ १०॥
English (Padmini)
Holding Brahma who lay prostrate at Thy lotus feet by Thy own hand Thou blessed him saying that he would have knowledge but would not be bound by the act of creation. Thus encouraging him, Thine ownself hidden in Brahma’s heart spurred him on to begin the act of creation. Oh Lord ! Bless me with good health.