विश्वास-प्रस्तुतिः
व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये
मायायाम् गुणसाम्यरुद्धविकृउतौ त्वय्यागतायां लयम।
नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति
स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ १॥
मूलम्
व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये
मायायाम् गुणसाम्यरुद्धविकृउतौ त्वय्यागतायां लयम।
नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति
स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ १॥
English (Padmini)
When the earlier great deluge occurred, the world was nonexistent and Maya was merged in Thy Supreme Form undiscernible in any way. There was no life or death and no day or night. Only Thy brilliant form of Supreme Bliss existed.
विश्वास-प्रस्तुतिः
कालः कर्मगुणाश्च जीवनिवहा विश्वं च कार्यं विभोः
चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः।
तेषां नैव वदन्त्यसत्वमयि भो शक्त्यात्मना तिष्टतां
नो चेत् किं गगनप्रसूनसदृउशां भूयो भवेत्संभवः ॥ २॥
मूलम्
कालः कर्मगुणाश्च जीवनिवहा विश्वं च कार्यं विभोः
चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः।
तेषां नैव वदन्त्यसत्वमयि भो शक्त्यात्मना तिष्टतां
नो चेत् किं गगनप्रसूनसदृउशां भूयो भवेत्संभवः ॥ २॥
English (Padmini)
Oh Lord ! At that point of time everything in the Universe viz. Kala (time), Karma (action), Guna (mood), the Jivathmas (individual souls ) all lay merged in Thy supreme form. But they were never nonexistent or imaginary like flowers of the sky. They were ensconced in Thee and re-emerged after the deluge.
विश्वास-प्रस्तुतिः
एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
विभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम।
मायातः खलु कालशक्तिरखिलादृष्टां स्वभावोऽपि च
प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्यास्सहायक्रियाम् ॥ ३॥
मूलम्
एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
विभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम।
मायातः खलु कालशक्तिरखिलादृष्टां स्वभावोऽपि च
प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्यास्सहायक्रियाम् ॥ ३॥
English (Padmini)
This state lasted for two Parardhas. Then with the desire for creation Thou activated Maya with a single glance and the evolution of the three worlds began. From Maya came Kalashakthi, the hidden resultant Karmas of the Jivas and inborn dispositions (swabhavas).From these evolved the Gunas or moods and helped Maya to manifest as the universe.
विश्वास-प्रस्तुतिः
मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान्
भेदैस्तां प्रतिबिंबतो विविशिवान् जीवोऽपि नैवापरः।
कालादिप्रतिबोधिताऽथ भवता संचोदिता च स्वयं
माया स खलु बुद्धितत्वमसृजद्योऽसौ महानुच्यते ॥ ४॥
मूलम्
मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान्
भेदैस्तां प्रतिबिंबतो विविशिवान् जीवोऽपि नैवापरः।
कालादिप्रतिबोधिताऽथ भवता संचोदिता च स्वयं
माया स खलु बुद्धितत्वमसृजद्योऽसौ महानुच्यते ॥ ४॥
English (Padmini)
The Vedas describe Thee as a witness to the creation of Maya. Yet Thy form is not enveloped by Maya. Thou art the one and only individual soul reflected on Maya in different forms. Time, action, nature have all been ordained by Thee. The very same Maya, influenced by these forces, created the principle of intelligence called ‘Mahat’.
विश्वास-प्रस्तुतिः
तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्वप्रधानः स्वयं
जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः।
चक्रेऽस्मिन् सविकल्पबोधकमहन्तत्वं महान् खल्वसौ
सम्पुष्टं त्रिगुणैस्तमोऽतिबहुलं विष्णो भवत्प्रेरणात् ॥ ५॥
मूलम्
तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्वप्रधानः स्वयं
जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः।
चक्रेऽस्मिन् सविकल्पबोधकमहन्तत्वं महान् खल्वसौ
सम्पुष्टं त्रिगुणैस्तमोऽतिबहुलं विष्णो भवत्प्रेरणात् ॥ ५॥
English (Padmini)
This principle of intelligence is endowed with the three gunas . The sathvic guna created in the total soul the cognizance of unqualified Self. But this same intelligence being predominantly Tamasic in nature created the cognizance of qualified self viz. ahamkara or egoism in that very soul.
विश्वास-प्रस्तुतिः
सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको
भूयस्तैजसतामसाविति भवन्नाद्येन सत्वात्मना।
देवानिन्द्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो
वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥ ६॥
मूलम्
सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको
भूयस्तैजसतामसाविति भवन्नाद्येन सत्वात्मना।
देवानिन्द्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो
वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥ ६॥
English (Padmini)
This ahamkara or ego changed into three different forms, the Vaikarika with sathvic quality, and the Thaijasa dominated by Rajas and Tamas. From the Sathvic guna came the presiding deities of senses like Direction (Disha), Air (Vayu), Sun (Surya), Varuna, Aswini Devas, Fire (Agni), Vishnu, Mitra, Prajapathi, Moon (Chandra), Brahma, Rudra and Kshetrajna.
विश्वास-प्रस्तुतिः
भूमन्मानसभुद्ध्यहंकृतिमिलच्चित्ताख्यवृत्यन्वितं
तच्च्आन्तःकरणं विभो तव बलात् सत्वांश एवासृजत।
जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन
स्तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात् ॥ ७॥
मूलम्
भूमन्मानसभुद्ध्यहंकृतिमिलच्चित्ताख्यवृत्यन्वितं
तच्च्आन्तःकरणं विभो तव बलात् सत्वांश एवासृजत।
जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन
स्तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात् ॥ ७॥
English (Padmini)
From the Sathvic part of Ahamkara was created the Anthakarana or internal sense which is a combination of Chitta, mind, intellect and egoism. From the Rajasa part came the set of ten senses and from the Tamasa part Thou created Shabda or sound which is the prime essence of the sky.
विश्वास-प्रस्तुतिः
शब्दाद्व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं
तस्माद्रूपमतो महोऽथ च रसं तोयं च गन्धं महीम।
एवम् माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं
भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥ ८॥
मूलम्
शब्दाद्व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं
तस्माद्रूपमतो महोऽथ च रसं तोयं च गन्धं महीम।
एवम् माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं
भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥ ८॥
English (Padmini)
From Shabda Thou created the sky. From that came touch (sparsha); from which air or vayu was born; from that came rupa or form; from rupa came agni or fire; from fire came taste; then came water from taste; from water came smell and from smell earth was formed. Thus Oh Lord Madhava ! Thou caused the group of elements to manifest from tamasa egoism with each one of them having the qualities of those created prior to them and hence all of them being interconnected.
विश्वास-प्रस्तुतिः
एते भूतगणास्तथेन्द्रियगणा देवाश्च जाता पृथङ्
नो शेकुर्भुवनाण्डनिर्मितिविधौ देवैरमीभिस्तदा।
त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्वान्यमून्याविशं
श्चेष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः ॥ ९॥
मूलम्
एते भूतगणास्तथेन्द्रियगणा देवाश्च जाता पृथङ्
नो शेकुर्भुवनाण्डनिर्मितिविधौ देवैरमीभिस्तदा।
त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्वान्यमून्याविशं
श्चेष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः ॥ ९॥
English (Padmini)
These groups of elements, senses and their presiding deities did not themselves create the Universe. These deities sang Thy praises in various hymns and Thou entered these fundamentals and by impelling them to combine with one another created the Golden Egg or Hiranyagarbha which is the Universe.
विश्वास-प्रस्तुतिः
अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समाः
निर्भिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम।
साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको
निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥ १०॥
मूलम्
अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समाः
निर्भिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम।
साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको
निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥ १०॥
English (Padmini)
This Brahmanda or Cosmic Egg lay for a thousand years in the primal water created earlier. Then exploding it, Thou came in the form called Virata Purusha of the fourteen worlds. In that form Thou shone as the total form of all individual souls with thousands of hands, feet and heads. Oh Guruvayurappa ! May that divine form of Thine be the saviour of all my ills.