विश्वास-प्रस्तुतिः
कल्यताम् मम कुरुष्व तावतीं कल्यते भवदुपासनं यया।
स्पष्टमष्टविधयोगचर्यया पुष्टयाऽऽशु तव तुष्टिमाप्नुयाम् ॥ १ ॥
मूलम्
कल्यताम् मम कुरुष्व तावतीं कल्यते भवदुपासनं यया।
स्पष्टमष्टविधयोगचर्यया पुष्टयाऽऽशु तव तुष्टिमाप्नुयाम् ॥ १ ॥
English (Padmini)
Oh Lord ! Grant me a strong and healthy body to serve Thee; then with Thy blessing I shall surely become proficient in doing the eightfold yoga of concentration.
विश्वास-प्रस्तुतिः
ब्रह्मचर्यद्रुढतादिभिर्यमैराप्लवादिनियमैश्च पाविताः।
कुर्महे द्रुढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥ २ ॥
मूलम्
ब्रह्मचर्यद्रुढतादिभिर्यमैराप्लवादिनियमैश्च पाविताः।
कुर्महे द्रुढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥ २ ॥
English (Padmini)
By practising selfcontrol through celibacy, honesty and nonviolence and by observing the daily rituals of bathing,meditation etc., I shall cleanse my body and mind and perform the Padmasana (lotus posture) and other aasanas and worship Thee.
विश्वास-प्रस्तुतिः
तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः।
इन्द्रियाणि विषयादथापहृत्याऽऽस्महे भवदुपासनोन्मुखाः ॥ ३ ॥
मूलम्
तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः।
इन्द्रियाणि विषयादथापहृत्याऽऽस्महे भवदुपासनोन्मुखाः ॥ ३ ॥
English (Padmini)
Chanting the Pranava mantra (OM) continuously and thus controlling the sense organs I shall purify myself and concentrate on Thee.
विश्वास-प्रस्तुतिः
अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः।
तेनभक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ॥ ४ ॥
मूलम्
अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः।
तेनभक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ॥ ४ ॥
English (Padmini)
Through repeated effort I shall try to focus my mind on Thy form which is intangible. But by meditating onThy lotus feet I shall try to capture the ecstasy of true devotion.
विश्वास-प्रस्तुतिः
विस्पुटावयवभेदसुन्दरं त्वद्वपुस्सुचिरशीलनावशात।
अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ ५॥
मूलम्
विस्पुटावयवभेदसुन्दरं त्वद्वपुस्सुचिरशीलनावशात।
अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ ५॥
English (Padmini)
By intense and repeated effort I shall be able to visualise through my mind’s eye the loveliness of each and every limb of Thy divine form and effortlessly meditate on it.
विश्वास-प्रस्तुतिः
ध्यायतां सकलमूर्तिमीद्रुशीमुन्मिषन्मधुरताहृतात्मनाम।
सान्द्रमोदरसरूपमान्तरं ब्रह्मरूपमयि तेऽवभासते ॥ ६॥
मूलम्
ध्यायतां सकलमूर्तिमीद्रुशीमुन्मिषन्मधुरताहृतात्मनाम।
सान्द्रमोदरसरूपमान्तरं ब्रह्मरूपमयि तेऽवभासते ॥ ६॥
English (Padmini)
Oh Lord ! Those who concentrate on Thy divine form will be entranced by its beauty and gradually their minds will be transported to a higher level wherein they can comprehend the impersonal Brahman or eternal truth and bliss.
विश्वास-प्रस्तुतिः
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक।
आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणाधिकम् ॥ ७॥
मूलम्
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक।
आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणाधिकम् ॥ ७॥
English (Padmini)
Oh Viswanatha ! Having reached the apex of spiritual concentration which is supreme bliss, we must again, on relaxation, begin afresh the process of Dharana and follow the same steps in ascending order.
विश्वास-प्रस्तुतिः
इत्थमभ्यसननिर्भरोल्लसत्वत्परात्मसुखकल्पितोत्सवाः।
मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ ८॥
मूलम्
इत्थमभ्यसननिर्भरोल्लसत्वत्परात्मसुखकल्पितोत्सवाः।
मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ ८॥
English (Padmini)
The constant practice of this process of concentration is in itself an enjoyable experience in the attainment of supreme bliss. Our souls will be liberated by this process and be free to wander about like the most exalted devotees Suka, Narada etc., singing Thy glory.
विश्वास-प्रस्तुतिः
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा।
योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः ॥ ९ ॥
मूलम्
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा।
योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः ॥ ९ ॥
English (Padmini)
Thus the Yogi who attains Samadhi is able to control his life breath and draw it upward along the Sushumna nerve past the six nerve centres in his quest for salvation.
विश्वास-प्रस्तुतिः
लिङ्गदेहमपि संत्यजन्नथो लीयते त्वयि परे निराग्रहः।
ऊर्ध्वलोककुतुकी तु मूर्धतस्सार्धमेव करणैर्निरीयते ॥ १०॥
मूलम्
लिङ्गदेहमपि संत्यजन्नथो लीयते त्वयि परे निराग्रहः।
ऊर्ध्वलोककुतुकी तु मूर्धतस्सार्धमेव करणैर्निरीयते ॥ १०॥
English (Padmini)
Then leaving this earthly body those who wish for immediate salvation merge with Thee, while those who wish for the pleasures of the higher worlds go with the sense organs piercing the head.
विश्वास-प्रस्तुतिः
अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः।
प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ ११॥
मूलम्
अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः।
प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ ११॥
English (Padmini)
Thus Thy devotee who is led to the solar world by the presiding deities of fire, daylight, the waxing fortnight of the moon and the summer solstice goes on to the world of Dhruva.
विश्वास-प्रस्तुतिः
आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणाऽऽर्द्यते।
ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ १२॥
मूलम्
आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणाऽऽर्द्यते।
ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ १२॥
English (Padmini)
Then, after a long sojourn in Maharloka, Thy devotee, as soon as he is afflicted by the scorching fire issuing forth from the serpent Sesha, or even before that, reaches Satyaloka or the world of Brahma.
विश्वास-प्रस्तुतिः
तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्ततां ।
स्वेच्छया खलु पुराऽपि मुच्यते संविभिद्य जगदण्डमोजसा ॥ १३॥
मूलम्
तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्ततां ।
स्वेच्छया खलु पुराऽपि मुच्यते संविभिद्य जगदण्डमोजसा ॥ १३॥
English (Padmini)
Residing in Satyaloka or Thine own Vishnuloka, Thy devotee attains salvation during the great flood or even before, at his own will, breaking through the Brahmanda or macrocosm with his yogic power.
विश्वास-प्रस्तुतिः
तस्य अ क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः ।
तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतम् विभो ॥ १४॥
मूलम्
तस्य अ क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः ।
तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतम् विभो ॥ १४॥
English (Padmini)
Oh Lord ! The Brahmanda is encased in seven covers viz. the five elements, earth, water, fire, air, ether and then intellect and illusion. Thy devotee breaks through all these barriers experiencing the pleasures in each of these and finally attains salvation at Thy lotus feet.
विश्वास-प्रस्तुतिः
अर्चिरादिगतिमीद्रुशीं व्रजन् विच्युतिं न भजते जगत्पते ।
सच्चिदात्मक भवद्गुणोदयानुच्चरन्तमनिलेश पाहि माम् ॥ १५॥
मूलम्
अर्चिरादिगतिमीद्रुशीं व्रजन् विच्युतिं न भजते जगत्पते ।
सच्चिदात्मक भवद्गुणोदयानुच्चरन्तमनिलेश पाहि माम् ॥ १५॥
English (Padmini)
Oh Jagannatha ! One who successfully completes this arduous soul-searching journey does not come down again. I am Thy humble devotee singing Thy praises. Please save me, Oh Lord of Guruvayur, who art the embodiment of truth and reality.