विश्वास-प्रस्तुतिः
सूर्यस्पर्धिकिरीटम् ऊर्ध्वतिलक-प्रोद्भासिफालान्तरं
कारुण्याकुलनेत्रम् आर्द्रहसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभं
त्वद्रूपं वनमाल्य-हार-पटल-श्रीवत्स-दीप्रं भजे ॥ १॥
मूलम्
सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं
कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं
त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥ २-१॥
English (Padmini)
I pray to the divine form of Lord Krishna adorned by the diamond crown more brilliant than the sun, the upright sandal mark on the forehead, the compassionate eyes, the charming smile, the shapely nose, the cheeks reflecting the light of the earrings brushing against them, the neck resplendent with the Kausthubha jewel and the chest decorated with flower garlands, pearl necklaces and the holy Srivatsa beauty mark.
विश्वास-प्रस्तुतिः
केयूराङ्गद-कङ्कणोत्तम-महा-रत्नाङ्गुलीयाङ्कित-
श्रीमद्-बाहुचतुष्क-सङ्गत-गदाशङ्खाऽरि(=चक्र)-पङ्केरुहाम् ।
काञ्चित् काञ्चन-काञ्चि-लाञ्च्छित-लसत्-पीताम्बरालम्बिनीम्
आलम्बे विमलाम्बुज-द्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ २॥
मूलम्
केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित-
श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।
काञ्चित्काञ्चिनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनी-
मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ २-२॥
English (Padmini)
I prostrate before this most beautiful form of Lord Krishna with the four shining arms bedecked with shoulder ornaments, bangles, bracelets, rings studded with precious stones, the mace, the conch, the disc, the lotus, the shining yellow silk robe adorning the waist with the gold belt around it and the beautiful lotus feet which are the ultimate refuge of all devotees for the removal of all their sorrows.
विश्वास-प्रस्तुतिः
यत् त्रैलोक्यमहीयसो ऽपि महितं सम्मोहनं मोहनात्
कान्तं कान्तिनिधानतो ऽपि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तरतो ऽपि सुन्दरतरं त्वद्रूपम् आश्चर्यतोऽ
प्य्+आश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ ३॥(र५)
मूलम्
यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽ-
प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ २-३॥
English (Padmini)
Oh Omnipotent One ! This supreme divine form of Thine transcends all beauty, radiance and sweetness in all the three worlds and generates intense love in the hearts of all true Bhakthas.
विश्वास-प्रस्तुतिः
तत् तादृङ् मधुरात्मकं तव वपुः सम्प्राप्य संपन्मयी
सा देवी परमोत्सुका चिरतरं नाऽस्ते स्वभक्तेष्वपि ।
तेनास्या बत कष्टमच्युत विभो त्वद्रूप-मानोज्ञक(=मनोज्ञ+वुञ्)-
प्रेमस्थैर्यमयाद् अचापलबलाच् चापल्यवार्तोदभूत् ॥ ४॥(५)
मूलम्
तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी
सा देवी परमोत्सुका चिरतरं नाऽस्ते स्वभक्तेष्वपि ।
तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक-
प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥ २-४॥
English (Padmini)
Oh Lord Achutha ! Goddess Lakshmi being so attached to Thee cannot remain long with any of her devotees. Hence she has earned the epithet Chapala or Fickleminded one as far as her Bhakthas are concerned. So strong and steadfast is her love for Thee.
विश्वास-प्रस्तुतिः
लक्ष्मीस् तावक-रामणीयक-हृतैवेयं परेष्वस्थिरे-
त्यस्मिन्न् अन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ।
ये त्वद्ध्यान-गुणानुकीर्तन-रसासक्ता हि भक्ता जनास्
तेष्वेषा वसति स्थिरैव दयित-प्रस्ताव-दत्तादरा ॥ ५॥(५)
मूलम्
लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे-
त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ।
ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना-
स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥ २-५॥
English (Padmini)
Oh Lakshmipathi ! Goddess Lakshmi’s firm love of Thee makes her shower blessings on all those devotees who are ever praising Thy qualities and worshipping Thee. Her fickleness is only with regard to those who have no love or respect for Thee.
विश्वास-प्रस्तुतिः
एवंभूत-मनोज्ञता-नवसुधा-निष्यन्द-सन्दोहनं
त्वद्रूपं पर-चिद्-रसायन-मयं चेतो-हरं श्रृण्वताम् ।
सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं
व्यासिञ्चत्यपि शीत-बाष्प-विसरैर् आनन्दमूर्च्छोद्भवैः ॥ ६॥
मूलम्
एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं
त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् ।
सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं
व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥ २-६॥
English (Padmini)
Description of Thy divine form is like nectar to the ears and minds of devotees, drenching their bodies in ecstasy and taking them to the extremes of bliss.
विश्वास-प्रस्तुतिः
एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयात्
कर्मज्ञान-मयाद् भृशोत्तमतरो योगीश्वरैर् गीयते ।
सौन्दर्यैक-रसात्मके त्वयि खलु प्रेम-प्रकर्षात्मिका
भक्तिर् निश्रमम् एव विश्वपुरुषैर् लभ्या रमावल्लभ ॥ ७॥(र५)
मूलम्
एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयात्
कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते ।
सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका
भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥ ७॥
English (Padmini)
Oh Lord Krishna ! Therefore Bhakthi Yoga or the path of devotion is recommended by great sages to be far superior to Karma Yoga (or path of action ) or Jnana Yoga (or path of spiritual knowledge) in the quest for salvation and it can be attained effortlessly through intense love for Thy divine form.
विश्वास-प्रस्तुतिः
निष्कामं नियत-स्वधर्म-चरणं यत् कर्मयोगाभिधं
तद् दूरेत्य(=दूरगम्य)फलं यद् +औपनिषद–ज्ञानोपलभ्यं पुनः ।
तत्त्व-व्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद् विभो
त्वत्प्रेमात्मक-भक्तिर् एव सततं स्वदीयसी श्रेयसी ॥ ८॥
मूलम्
निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं
तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः ।
तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो
त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥ २-८॥
English (Padmini)
Oh Most Powerful One ! Karma Yoga yields results only in the distant future and Jnana Yoga is beyond the comprehension of ordinary mortals. But devotion to Thee is far more satisfying to our minds.
विश्वास-प्रस्तुतिः
अत्यायास-कराणि कर्मपटलान्य् आचर्य निर्यन्मला
बोधे भक्तिपथे ऽथवाऽऽप्य् उचितताम् आयान्ति, किं तावता ।
क्लिष्ट्वा तर्कपथे परं तव वपुर् ब्रह्माख्यम् अन्ये पुनश्
चित्तार्द्रत्वम् ऋते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ ९ ॥
मूलम्
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला
बोधे भक्तिपथेऽथवाप्युचिततामायान्ति किं तावता ।
क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन-
श्चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ २-९॥
English (Padmini)
Performance of Karma Yoga is very exhausting and leads us to the path of Jnana or Bhakthi only after our mind has been cleansed of impurities. Philosophical search for eternal truth can lead to salvation only after a painful process of life cycles and rebirths. Is it not then more prudent to adopt the path of Bhakthi directly?
विश्वास-प्रस्तुतिः
त्वद्-भक्तिस् तु कथा-रसामृत-झरी-निर्मज्जनेन स्वयं
सिद्ध्यन्ती, विमल-प्रषोध-पदवीम् अक्लेशतस् तन्वती ।
सद्यः सिद्धिकरी जयत्य् अयि विभो सैवाऽस्तु मे त्वत्पद-
प्रेम-प्रौढि-रसार्द्रता द्रुततरं वातालयाधीश्वर ॥ १०॥
मूलम्
त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं
सिद्ध्यन्ती विमलप्रबोधपदवीमक्लेशतस्तन्वती ।१
सद्यः सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद-
प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥ २-१०॥
English (Padmini)
Oh Lord Krishna ! Bhakthi is the most superior path to merge with Thee and leads us to the state of pure divinity without delay. I pray to Thee to grant me the ability to be steeped in devotion to Thy lotus feet.